________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२७
घष्ठाङ्के रत्नाकरगङ्गयोरभिनयः । तव प्रीत्या याहीत्यभिलपति सर्वा यदि जनस्तदा सर्वस्यैव त्वदुपगमनात् पूर्वमसवः। न धिक्कारान् सोदुःवत भवति नः पाटवमिति
प्रयास्यन्त्येवामो प्रथममनुभूय व्यसनिताम्॥ रत्ना। भद्रं भो अद्वैत भद्रम् । ततस्ततः। गं। तदो भअवदा सप्पणअं पुणेवि भणिदं (९)। भो अद्वैतप्रभृतयः
गृहीतोऽयं वेशो यदिह निजदेशस्य स विधे तदा स्थातुं साई प्रणयिभिरिदानोमनुचितम् । बुधा यूयं विज्ञा भवति जननी चास्य वपुषः
समाधां कुर्वन्तु स्वयमहह किं वच्मि बहुलम्।। रत्ना । भगवताऽपि समीचीनमुक्तम् । ततस्ततः । गं। तदा सव्वेहिं भअवदो बन्धजनेहिं आचारिओजणणीए सईदेईए णिअडं गत्र मन्तिदं (२) । रत्ना । ततस्ततः। गं। अस्मिं अत्ये जदो करमवि समाई ण होइ तदो जणणीए उत्तं।भो भो जइ धम्मदोसो होइ तदो अप्पणो सुहकर तस्म खल-अण-किद किम्बदन्ती कधं करणिज्जा। अप्पण
१ ततो भगवता सप्रणयं पुनरपि भणितम् । २ ततः सर्वभगवता बन्धुजनैराचार्यजनन्याः सूची देव्या निकटं गत्वा मन्वितम् ।
For Private And Personal Use Only