________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
चैतन्यचन्द्रोदयस्य यत्यादशौचजलमित्यलमस्मि विश्वविख्यातकोतिरसको रसकौतुकीशः । नित्यावगाहकलया रसयाञ्चकार
मामद्य स त्यजति हा कत तेन दूये ॥ रत्ना। आं जानामि । स खलु मथुरागमनतः प्रत्यावृत्य सम्प्रत्यद्वैतालये समागतोऽस्तीति श्रुतं तत्कथं दूयसे।
गङ्गा। होइ एवमेदं। किन्तु णअद्दीअदो आअदेसु सिरिवासपहुदिएसु बन्धुवग्गेसु अस्मिं दिअहे सिरिसई देईए पाइअं अमं सव्वेहिं अप्पवग्गेहिं सह सरसहासविलासं भश्चिम तेहिंज्जेव सद्धं उपविसि भवं किम्पि गदिदं पउत्तो (१)। रत्ना। किं तत्। गं। भो अद्वैतप्रभूतय इदं श्रूयतां यज्जनन्या युमाकच्च प्रणयिसुहृदामाज्ञया न प्रयातम्। विघ्नस्तेन व्यजनि मथुरा गन्तुमोशे न तस्मा
दाज्ञा सर्व ददत कृपया हन्त यायामिदानीम्॥ रत्ना। ततस्ततः। गं। तदो अद्दईआचारिएण गदिदं (२)। १ भवति एवमिदम्। न वहीपत यागतेषु श्रीवासप्रतिकेषु बन्ध - वर्गेषु अन्यस्मिन्दि वसे श्रीशचीदेव्या पाचितमन्नं सर्वरात्मवगः सह सरसहासविलासं भुक्ता तरेव साई उपविश्य भगवान किमपि गदितुं प्रवृत्तः। २ ततोऽदैताचार्येण गदितम्।
For Private And Personal Use Only