________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमाजे राजासार्वभौमयोरभिनयः । २१३ तेनास्य भगवान् वश एव अतस्तदुपरोधेन भगवता त्वय्येनादृशोऽनुग्रहः कृतः।
राजा । रामानन्देन कियहरमनुव्रजितव्यम् । भट्टा। भद्रकपर्यन्तमिति तम्। राजा। स्वामिनः सङ्गे कियन्तश्चलिताः। साव। पुरीश्वर-दामोदर-जगदानन्द-गोपीनाथ-गोविन्दाद्याः पञ्चषा एव। राजा। हन्त।
यदपि जगदधीशो नीलशैलस्य नाथः प्रकटपरमतेजा भाति सिंहासनस्थः । तदपि च भगवच्छीकृष्णचैतन्यदेवे
चलति पुनरुदीची हन्त ट्रन्या त्रिलोकी॥ सार्व। राजन् निरुपधिप्रेम्णो हीदृशः प्रकाशः । राजा। अस्मदीयः कोऽपि न गतः प्रभारनुपदम्। सार्व। राजन् प्रेम्णैवेदमुच्यते क तस्य त्वदीयजनापेक्षा। तथापि तवाधिकारं यावत् तव लेखमादाय पूर्वमेव कश्चिगतोऽस्ति करिष्यति च स एव सर्वसमाधानम्।
प्रतिवसति नवीना वासमये विधाय प्रतिगृहमुपचारै रिभिः पूरयित्वा । कृतसुरचनमुच्चैस्तत्र तत्राभियुक्तैः
पदविहरणखेदं धुन्वते ते विशन्तः॥ भगवांस्तु रामानन्दस्य कृतिरियमित्येव जानाति। प्रविश्य ।
For Private And Personal Use Only