________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमाती स्त्री किन्नरयोरभिनयः ।
२११ स्ली। अच्चरिअं अच्चरि। ना एदपि कधेहि रामाणन्देण कहं तत्य गन्दं णिसेहो किदो (१)।
पुरु। प्रिये सतावद्भगवतोऽतिप्रणयी तदिच्छदं न सहते। तेन तदुपरोधान्मथुरा जिगमिषुरपि वर्षदयमद्यश्व इति कृत्वा विलम्बितो भगवान्।
स्त्री। अदो वरं एत्यज्जेव वट्टिस्मदि अहवा महुरां गमिस्माद (२)।
पुरु। प्रिये अधुना तु चिरमनुनीय तमेव रामानन्दं तेनानुमतं गौडवर्त्मन्येव गन्तुमुद्यतोऽस्ति ।।
स्त्री। अज्जउत्त पुणो एत्य आअमिस्मदि (३) । पुरु । अथ किम्। स्त्री । एत्य अस्थि सन्दे हो । जदो महुरा कल एदस्म पिअठाणं (४)। पुरु । यद्यप्येवं तथापि।
आपामरं प्राणिन उद्दिधोर्षी!लाचलेन्दारतिभारमेतम्। लघुकरिष्यन् पुरुषोत्तमस्था
भूयोऽपि भावी पुरुषोत्तमोऽयम् ॥ १ याश्चर्यमाश्चर्यम् । तदिदमपि कथय । रामानन्देन कथं तत्र गन्तुं निषेधः कृतः।
२ अतः परमत्रैव स्थास्यति अथवा मथुरां गमिष्यति । ३ आर्यपुत्र पुनरत्रागमिष्यति। ४ अत्र अत्ति सन्देहः । यता मथुरा खलु कास्य प्रियस्थानम् ।
2 D2
For Private And Personal Use Only