________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थाश व्यदैतश्रीवासाद्यभिनयः । देवः । सादरमभिवन्द्याऽऽलिय च । भगवनत्रापविश्यताम् । अद्द। यथाऽऽज्ञापयसि । इति सचे मुखोपवेशं नाटयन्ति । भगवान्। अहेतं प्रति । सर्व्व वयं भुक्तवन्तः पीतवन्तश्च केवलमध्वपरिश्रान्ताः क्षुत्परिश्रान्ताश्च भवन्तस्तदलं विलम्बेन।
श्रीवा। आतिथेयोऽसि । आतिथ्येन समुपचय॑न्तामेते भवता।
अहै। अलमनया चिन्तया वयमपि भवन्त इव समाप्तसवाहिका एव।
भगवान्। सप्रमोदम्। नदिदानों हिमकर-कर-कलधौतजल-धौते श्रीवास-वासाङ्गण-परिसरेभगवत्मकीर्तनमङ्गलमङ्गीकुर्वन्तु भवन्तः। सर्वं । सप्रमोदम्। भगवनुत्योयता स्वयमपि।
भगवान्। एषोऽहं गच्छामि । इति सङ्कीर्तनस्थलों प्रति सर्व्व निष्कान्ताः। ततः प्रविशति गङ्गादासः।
गङ्गा। अहो अद्वैतदेव शान्तिपुरतः समागतोऽस्तीति श्रुतमस्ति न जाने किं भगवदिश्वम्भरालये समुत्तोर्णः श्रीवासालये वा तदस्य तत्त्वमवधारयामि । रति कतिचित्पदान्यादधाति । नेपथ्ये । सङ्कीर्तनकोलाहलः ।
गङ्गा । आकर्ण्य । अहो श्रीवासाऽऽलयं समया समयाssसादित-सकल-भक्तजन-प्रमोदी प्रमोदीर्ण-सङ्कीर्तनकोलाहलोऽयं मया श्रूयते । तदित एवाईतेनापि भवितव्यं तदिह
For Private And Personal Use Only