SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थाश व्यदैतश्रीवासाद्यभिनयः । देवः । सादरमभिवन्द्याऽऽलिय च । भगवनत्रापविश्यताम् । अद्द। यथाऽऽज्ञापयसि । इति सचे मुखोपवेशं नाटयन्ति । भगवान्। अहेतं प्रति । सर्व्व वयं भुक्तवन्तः पीतवन्तश्च केवलमध्वपरिश्रान्ताः क्षुत्परिश्रान्ताश्च भवन्तस्तदलं विलम्बेन। श्रीवा। आतिथेयोऽसि । आतिथ्येन समुपचय॑न्तामेते भवता। अहै। अलमनया चिन्तया वयमपि भवन्त इव समाप्तसवाहिका एव। भगवान्। सप्रमोदम्। नदिदानों हिमकर-कर-कलधौतजल-धौते श्रीवास-वासाङ्गण-परिसरेभगवत्मकीर्तनमङ्गलमङ्गीकुर्वन्तु भवन्तः। सर्वं । सप्रमोदम्। भगवनुत्योयता स्वयमपि। भगवान्। एषोऽहं गच्छामि । इति सङ्कीर्तनस्थलों प्रति सर्व्व निष्कान्ताः। ततः प्रविशति गङ्गादासः। गङ्गा। अहो अद्वैतदेव शान्तिपुरतः समागतोऽस्तीति श्रुतमस्ति न जाने किं भगवदिश्वम्भरालये समुत्तोर्णः श्रीवासालये वा तदस्य तत्त्वमवधारयामि । रति कतिचित्पदान्यादधाति । नेपथ्ये । सङ्कीर्तनकोलाहलः । गङ्गा । आकर्ण्य । अहो श्रीवासाऽऽलयं समया समयाssसादित-सकल-भक्तजन-प्रमोदी प्रमोदीर्ण-सङ्कीर्तनकोलाहलोऽयं मया श्रूयते । तदित एवाईतेनापि भवितव्यं तदिह For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy