________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य श्रीचै। भट्टाचार्य्य अतिकालो बभूव। साव । यथारुचितं स्वामिने। इति निष्कान्तः ।
श्रीचै। मुकुन्द मयि दक्षिणस्यां दिशि गते सति श्रीपादनित्यानन्देन क गतम्।
मुकु । गोडे। उक्तञ्चेदं भगवदागमनसमयमनुमाय पुनः सङ्घरदैतप्रमुखैः सह मयात्रागन्तव्यमिति ।
गोपी। सम्प्रति वैराज्यादिकमपि नास्ति । पन्थाश्च सुगमः। गुण्डिचायात्रा च नेदीयसी। तदागमनसामग्री सबवास्ति। किन्तु स्वामिनां प्रत्यागमनवाती तावद्दरगामिनी चेद्भवति अथवा कृतं सन्देहेन।
ध्वान्तं विधूय किरणैरुदितस्य भानोश्चन्द्रस्य वा जगति के कथयन्ति वार्ताम्। लोकोत्तरस्य किल वस्तुन एव सेयं
शैली स्वयं स्वमभितः प्रकटीकरोति ॥ तत्वामिन् जगन्नाथदेवस्य सायाधूपसमयो जातः। यद्यनमन्यसे । इत्याक्त साध्वसं नाटयति ।
श्रीचे। आचार्य गम्यतां धूपावलोकनाय अहमपि पुरोश्वरस्वरूपाभ्यां सह सङ्कथनाय गच्छामि। इति भगवान् निष्कान्तः ।
गोपी। अहो निष्क्रान्त एव भगवान् तदहमपि धूपं दृष्ट्वा पुनस्तत्रैव मिलिष्यामि। इति कतिचित्पदान्यादधाति । नेपथ्ये। अासन्ने रथविजयेऽखिलेश्वरस्य
प्राप्तोऽयं धरणिपतिः प्रतापरुद्रः ।
For Private And Personal Use Only