________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य साळ। अहो मोहस्य महिमैषां ।।
यन्मायया मूढधियो भ्रमन्ति भुवनेश्वराः ।
तमपीह भ्रमयितुं क्षुद्राणामयमुद्यमः ॥ मन्म। अन्येद्युरन्यत्र कुत्रापि ब्राह्मणगृहे यदृच्छयोपगतस्तं ब्राह्मणं केवलं रामरामेति नाममात्रजपपरायणं दृष्ट्वा गतवान्। प्रत्यागमनसमये पुनस्तमालोकयितुं तत्रैव समुत्तोमः । तमेव कृष्ण कृष्ण कृष्णेत्येवं जपन्तं दृष्ट्वा पृष्टवान्। ब्राह्मण कथं गमनसमये राम राम रामेत्येवं जपन् भवानानोकि । अधुना कृष्ण कृष्ण कृष्णेत्येव जपन्नालोक्यते तत्कथयास्य तत्त्वमिति। तदा स ऊचे। भगवन् तवैव प्रभावोऽयं यतः शैशवावधि रामनाममात्रजपपरायणोऽहं भवदर्शनमात्रेण कृष्ण कृष्ण कृष्णेत्येव मे वदनानिःसरति । बलादप्यमेतन्निवर्तयितुं न शक्नोमीति तवैव दर्शनदोषोऽयं न ममेति।
राजा । भट्टाचार्य कोऽत्र सन्दर्भः। भट्टा । महाराज यद्यपि समानार्थमुभयमेव।
रमन्ते योगिनोऽनन्ते सत्यानन्दचिदात्मनि ।
इति रामपदेनासौ परं ब्रह्माभिधीयते ॥ यथा। कृषि वाचकः शब्दो णश्च निर्वृतिवाचकः।
तयोरक्यं परं ब्रह्म कृष्ण इत्यभिधीयते॥ इति परब्रह्मार्थत्वे समानमेव तथाऽपि रतिमतां राम इत्यक्ते रघुनाथस्फूर्तिः। कृष्ण इत्युक्ते व्रजराजकुमारस्फूर्ति
For Private And Personal Use Only