SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org अष्टमाङ्के श्रीकृष्णचैतन्याद्वैताद्यभिनयः । १६५ दामो । इदमिदं काशीमिश्राश्रमपदं तत् प्रविशन्तु । यहै तादयः प्रवेश नाटयन्ति । सार्व्व । श्रहो आश्चर्य्यम् । Acharya Shri Kailassagarsuri Gyanmandir युगान्तेऽन्तःकुक्षेरिव परिसरे पलवलघोरमी सर्व्वे ब्रह्माण्डकसमुदयादेव वपुषः । यथास्थानं लब्धाऽवसर मिह मान्ति स्म शतशः सहस्रं लोकानां वत लघुनि मिश्राश्रमपदे ॥ पुरोऽवलोक्य । श्रये श्रयमसैौ । अद्वैतेन्दोरुदयजनितोल्लास सीमातिशायी श्रीचैतन्यामृतजलनिधोरिङ्गतोवोत्तरङ्गः । पूर्णानन्दोऽप्ययमविकृतः शश्वदुच्चैरखण्डः खण्डानन्दैरपि कथमहो भूयसों पुष्टिमेति ॥ ततः प्रविशति यथानिर्दिष्टः श्रीचैतन्यः पुरीश्वरखरूपादयश्च । श्रीचै। उपसृत्य नित्यानन्दं प्रणम्याद्वैतं परिव्वजते । द्वै । प्रतिपरिय्वजते । सार्व्व । निरूप्य । प्रेमारण्यकरीन्द्रयेोरिव मिथः प्रेम्णा मदोत्सिक्तयोरन्योन्यं करघट्टनाचटुलयोस्तारखरं गताः । अन्योन्यं गलदश्रदानपयसा संक्तियेोरेतयारन्योन्यं परिरम्भ एष जयताद द्वैत चैतन्ययोः ॥ सर्व्वे। इतस्ततो भुवि दण्डवन्नमन्ति । भगवान् । सर्व्वमेवालिङ्गन सम्भाषणदर्शनादिभिरनुग्टकाति । 2 B 2 For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy