SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य राजा। अपि च येऽमी यावन्तो गौडाः समायाताः सन्ति तेषामपि यथाखाच्छन्द्येन भगवद्दर्शनं भवति तथा च विधेयम्। उभौ। यथाऽऽज्ञा देवस्य । इति निष्कान्तौ । राजा। भट्टाचार्य उपसत्य विलोकयेदमन्योन्यसम्भाषणकौढहलम्। सति तादृशेऽधिकारे मयेव तादृशपरमानन्दभोगाइच्चितेन कथं भवितव्यम्। अहमपि भविष्यद्रथविजयका-कार्यपरिकलनायावहितो भवामि । इति निष्कान्तः। सार्व। ममाभीष्टमेव नरपतिरादिष्टवान्। तदधुना तथैव करोमि। इति गोपीनाथाचार्येण कतिचित्यदानि गत्वा। अहो पुरतः। आनन्दहुकारगभीरघोषो हर्षानिलोल्लासितताण्डवार्मिः । लावण्यवाही हरिभक्तिसिन्धु श्चलः स्थिरं सिन्धुमधः करोति ॥ तदुपसाव । इत्युसर्पतः। ततः प्रविशन्ति उक्तप्रकारा सर्वं यदैतप्रमुखाः । अद्वै। पुरोऽवलोक्य । दामोदर पुनमालान्तरं गृहीत्वा कोऽयमायाति। दामो। अयं भगवत्पार्श्ववत्तों गोविन्दः। प्रविश्य सत्वरं गोविन्दो मालामर्पयति । अवै। सादरं ग्रहाति। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy