________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य राजा। अपि च येऽमी यावन्तो गौडाः समायाताः सन्ति तेषामपि यथाखाच्छन्द्येन भगवद्दर्शनं भवति तथा च विधेयम्।
उभौ। यथाऽऽज्ञा देवस्य । इति निष्कान्तौ ।
राजा। भट्टाचार्य उपसत्य विलोकयेदमन्योन्यसम्भाषणकौढहलम्। सति तादृशेऽधिकारे मयेव तादृशपरमानन्दभोगाइच्चितेन कथं भवितव्यम्। अहमपि भविष्यद्रथविजयका-कार्यपरिकलनायावहितो भवामि । इति निष्कान्तः। सार्व। ममाभीष्टमेव नरपतिरादिष्टवान्। तदधुना तथैव करोमि। इति गोपीनाथाचार्येण कतिचित्यदानि गत्वा। अहो पुरतः।
आनन्दहुकारगभीरघोषो हर्षानिलोल्लासितताण्डवार्मिः । लावण्यवाही हरिभक्तिसिन्धु
श्चलः स्थिरं सिन्धुमधः करोति ॥ तदुपसाव । इत्युसर्पतः। ततः प्रविशन्ति उक्तप्रकारा सर्वं यदैतप्रमुखाः ।
अद्वै। पुरोऽवलोक्य । दामोदर पुनमालान्तरं गृहीत्वा कोऽयमायाति।
दामो। अयं भगवत्पार्श्ववत्तों गोविन्दः। प्रविश्य सत्वरं गोविन्दो मालामर्पयति । अवै। सादरं ग्रहाति।
For Private And Personal Use Only