________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
नवमाते किन्नर मिथुनस्याभिनयः ।
स्त्री । श्रमिणि अहे जइ एव्वं होइ (९) । पुरु । इतः प्रभृति तेनाचैव स्थातव्यम् ।
स्त्री । एत्थ को णिश्रमो (२) ।
पुरु । जानामि तत्त्वम् ।
स्त्री । कथं जाणीदं (३) ।
Acharya Shri Kailassagarsuri Gyanmandir
पुरु । परस्परं कथयतां तज्जनानां तज्जनानाञ्चितचरित्रविदt कथयैव ।
स्त्री । केरिसी सा कहा ( 8 ) |
पुरु | प्रिये श्रूयताम् । अस्य त्रिविध एव लोकानुग्रहप्रकारः । स्त्री । केरिसा तिष्ठविहो (५) ।
पुरु । एकः साक्षात्कारी । द्वितीयः पर हृदयप्रवेशलक्षणः । तृतीयश्चिन्तनमात्राविभावरूपः ।
स्त्री । विवेकहि (६) ।
१ यागामिनि काब्दे यदि एवं भवति ।
२ छात्र को नियमः ।
३ कथं ज्ञातम् ।
४ कीदृशी सा कथा ।
५ कोदृशस्त्रिविधः ।
६ विनृत्य कथय ।
२०५
पुरु । ये खलु पुरुषोत्तमक्षेत्रागमनसमर्थस्तेषां साक्षात्कारी । तथा हि प्रतिसम्बत्सरं सरंहसो नानादेशतः सर्व्वे जगन्नाथदर्शनतोऽपि तद्दर्शनबद्वात्कण्ठा अदृष्टपूर्व्वी श्रुतपूर्व्वीः परस्सहस्राः प्राणिन उपतिष्ठन्ति ।
For Private And Personal Use Only