SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org नवमाते किन्नर मिथुनस्याभिनयः । स्त्री । श्रमिणि अहे जइ एव्वं होइ (९) । पुरु । इतः प्रभृति तेनाचैव स्थातव्यम् । स्त्री । एत्थ को णिश्रमो (२) । पुरु । जानामि तत्त्वम् । स्त्री । कथं जाणीदं (३) । Acharya Shri Kailassagarsuri Gyanmandir पुरु । परस्परं कथयतां तज्जनानां तज्जनानाञ्चितचरित्रविदt कथयैव । स्त्री । केरिसी सा कहा ( 8 ) | पुरु | प्रिये श्रूयताम् । अस्य त्रिविध एव लोकानुग्रहप्रकारः । स्त्री । केरिसा तिष्ठविहो (५) । पुरु । एकः साक्षात्कारी । द्वितीयः पर हृदयप्रवेशलक्षणः । तृतीयश्चिन्तनमात्राविभावरूपः । स्त्री । विवेकहि (६) । १ यागामिनि काब्दे यदि एवं भवति । २ छात्र को नियमः । ३ कथं ज्ञातम् । ४ कीदृशी सा कथा । ५ कोदृशस्त्रिविधः । ६ विनृत्य कथय । २०५ पुरु । ये खलु पुरुषोत्तमक्षेत्रागमनसमर्थस्तेषां साक्षात्कारी । तथा हि प्रतिसम्बत्सरं सरंहसो नानादेशतः सर्व्वे जगन्नाथदर्शनतोऽपि तद्दर्शनबद्वात्कण्ठा अदृष्टपूर्व्वी श्रुतपूर्व्वीः परस्सहस्राः प्राणिन उपतिष्ठन्ति । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy