________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टतीयाङ्के प्रेममैव्योरभिनयः। सनन्दनादीनामवरज आत्मारामा ब्रह्मभूतः सतत-ब्रह्मानन्दानभव-भविक-सुभगम्भावुकः श्रीकृष्णस्य लोकिकों केलिमनुबद्धष्णस्वामिदमभ्यर्थितवान् । सूत्र । अस्ति रहस्यम् ।
आत्मारामाश्च मुनयो निर्यन्या अप्युरुक्रमे। कुर्वन्त्यहेतुकी भक्तिमित्यम्भूतगुण हरिः॥ इति भागवतीया गाथा। पारि। भवतु नाम भक्तिं कुर्वन्तु। कथं लौकिकाचरितेऽनुरज्यन्ति। सूत्र । मैवं वादीः।
अलौकिकीतः किल लौकिकीयं लीला हरेरेति रसायनत्वम्। लीलावतारानुकथाऽतिम्मृद्दी
विश्वस्य सृष्ट्यादिकलापलिनी॥ अत उक्तम् । “भजते तादृशीः क्रीडा याः श्रुत्वा तत्परो भवेत्” इति साधारण-जन-परमेव । विशेषतस्त्वयं श्रीनारदो वृन्दावन-विनोद-प्रियः । श्रीगोपालमहामनोषिरपि तेन युतमेवैतत् । तदविलम्बितमेव सम्पद्यतां पात्रवर्गस्य भूमिकापरिग्रहः । पारि। भाव क्षणमपेक्ष्यतां यावदसौ मुनिवरः समायाति।
सूत्र । आगतप्राय एव । न खलु तादृशामन्तरीक्षचारिणां पर्यटनविलम्बः।
For Private And Personal Use Only