SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य पारि। एवञ्चेत् कः प्रयोगोऽनुष्ठातव्यस्तदप्यनुज्ञायताम्। सूत्र। गृहीत्वा जरतीभावं या देव्या योगमायया । सम्पद्यते दानलीला सैव राधामुकुन्दयोः॥ पारि। कथमेषा त्वरितं सम्पादयितुं शक्यते । सूत्र। कथमिव । पारि । श्रूयताम्। तस्मिन् प्रयोगे भवतस्तनूजाः सर्वा विशेषाद्गणनाप्रवीणाः। सूत्र । साशङ्कम्। कथय तासां स्वस्त्यस्ति । पारि। स्वस्त्येव । किन्तु वृन्दावनं ताः प्रययुः प्रमोदात् सम्भय गोपीश्वरपूजनार्थम् ॥ सूत्र । किं करोमि कथमेतन् नारदः प्रत्येतु। अहो तदभिशापाभयेन भाव्यम्। पारि। अलमलं चिन्तया ता अपि समागतप्राया एव । सूत्र। हन्त मारिष न जानासि । वमानभिज्ञाः किल ताः कुमान चोपयुक्तः कतमोऽस्ति बन्धुः । दानद्रवोत्मिक्तकरः कराल स्तम्बरमा यत्र समेघधामा। पारि। भाव अस्ति तासां सङ्गे योगमाया-प्रभावा जरती भवच्छ भः । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy