________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य पारि। एवञ्चेत् कः प्रयोगोऽनुष्ठातव्यस्तदप्यनुज्ञायताम्। सूत्र। गृहीत्वा जरतीभावं या देव्या योगमायया ।
सम्पद्यते दानलीला सैव राधामुकुन्दयोः॥ पारि। कथमेषा त्वरितं सम्पादयितुं शक्यते । सूत्र। कथमिव । पारि । श्रूयताम्।
तस्मिन् प्रयोगे भवतस्तनूजाः
सर्वा विशेषाद्गणनाप्रवीणाः। सूत्र । साशङ्कम्। कथय तासां स्वस्त्यस्ति । पारि। स्वस्त्येव । किन्तु
वृन्दावनं ताः प्रययुः प्रमोदात्
सम्भय गोपीश्वरपूजनार्थम् ॥ सूत्र । किं करोमि कथमेतन् नारदः प्रत्येतु। अहो तदभिशापाभयेन भाव्यम्।
पारि। अलमलं चिन्तया ता अपि समागतप्राया एव । सूत्र। हन्त मारिष न जानासि ।
वमानभिज्ञाः किल ताः कुमान चोपयुक्तः कतमोऽस्ति बन्धुः । दानद्रवोत्मिक्तकरः कराल
स्तम्बरमा यत्र समेघधामा। पारि। भाव अस्ति तासां सङ्गे योगमाया-प्रभावा जरती भवच्छ भः ।
For Private And Personal Use Only