SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सन्दधाति । www. kobatirth.org टतीयाने प्रेममैन्याद्यभिनयः । सूच । विहस्य । तदा निश्चिन्त एवास्मि । या न पश्यति पन्थानं न श्टणोति च या वचः । सा किं करोतु साचाय्यं या जरेव शरीरिणी ॥ पारि । मैवं वादीः । महाप्रभावा खलु योगिनी सा वयो न तस्या मतिविशवाय । क्रमेण वृद्वा विधुमण्डलीयं "न ग्लायति द्योतत एव कामम् ॥ नेपथ्ये । हो गन्धर्व्वयते को विलम्बस्तदभिनयस्य । सूत्र। श्रुतिमभिनीय। मारिष पग्याऽयमुत्कण्ठमानो मुनि - वरः सप्रमोदमभिनेष्यमाण- विलोकनार्थं त्वरमाण आगच्छति । माकन्तु न काऽपि सामग्री सम्पद्यते । तदयमितो गत्वा तासामेव कुमारीणामनुसन्धानाय यामः । पारि । यथारुचितं भवते । इति क्षमं नर्त्तित्वा निष्कान्तैौ । (प्रस्तावना ।) ततः प्रविशति स्नातकेनानुगम्यमानो नारदः । नारदः । अये गन्धर्व्वराज किमपरं विलम्बसे । इति तमनु । प्रेम । वत्से मैत्रि पश्य पश्य । K Acharya Shri Kailassagarsuri Gyanmandir अंसे निधाय महतीं रणयन् प्रकोष्ठे वामेतरे वलयवत्कलिताक्षमालः । विद्युद्दिकस्वर विकोर्णजटाकलापः For Private And Personal Use Only ६५
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy