________________
Shri Mahavir Jain Aradhana Kendra
सन्दधाति ।
www. kobatirth.org
टतीयाने प्रेममैन्याद्यभिनयः ।
सूच । विहस्य । तदा निश्चिन्त एवास्मि ।
या न पश्यति पन्थानं न श्टणोति च या वचः । सा किं करोतु साचाय्यं या जरेव शरीरिणी ॥ पारि । मैवं वादीः ।
महाप्रभावा खलु योगिनी सा वयो न तस्या मतिविशवाय । क्रमेण वृद्वा विधुमण्डलीयं "न ग्लायति द्योतत एव कामम् ॥ नेपथ्ये । हो गन्धर्व्वयते को विलम्बस्तदभिनयस्य । सूत्र। श्रुतिमभिनीय। मारिष पग्याऽयमुत्कण्ठमानो मुनि - वरः सप्रमोदमभिनेष्यमाण- विलोकनार्थं त्वरमाण आगच्छति । माकन्तु न काऽपि सामग्री सम्पद्यते । तदयमितो गत्वा तासामेव कुमारीणामनुसन्धानाय यामः ।
पारि । यथारुचितं भवते । इति क्षमं नर्त्तित्वा निष्कान्तैौ । (प्रस्तावना ।)
ततः प्रविशति स्नातकेनानुगम्यमानो नारदः ।
नारदः । अये गन्धर्व्वराज किमपरं विलम्बसे । इति तमनु
।
प्रेम । वत्से मैत्रि पश्य पश्य ।
K
Acharya Shri Kailassagarsuri Gyanmandir
अंसे निधाय महतीं रणयन् प्रकोष्ठे वामेतरे वलयवत्कलिताक्षमालः । विद्युद्दिकस्वर विकोर्णजटाकलापः
For Private And Personal Use Only
६५