SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य नृत्यन्नेव स चापसर्पति परं वास्पोदयेनात्मना दावेवाक्षिपथं व्यतोयतुरहो भाग्यं विशश्राम नः॥ तदयमितोऽवतरामा यदयं राजा पीत एवागच्छति। इति देवीरवता> ताभिः सह निष्कान्तः । ततः प्रविशति राजा काशीमिश्रश्च । राजा। अहा निर्मूढो रथोत्सवः। गुण्डिचागृहमवस्थित एकः प्राप्तवानपवनान्तरमन्यः । देवयुग्ममिदमेव जनानां चित्तमेव युगपत् प्रविवेश ॥ काशीमिश्रः। होरापञ्चम्यां भगवत्याः श्रियो देव्याः प्रयाणयात्रा सर्वतश्चमत्कारिणी यथा भवति तथा कार्या। छत्रचामरादोनि भगवद्भाण्डारागारे यावन्ति सन्ति यावन्ति वा मम कोषागारेषु सन्ति तावन्त्येव समानेयानि यथा रथोत्मवादपि लोचनचमत्कारकारकत्वेन मूर्त एवाहुतरसो भवति । काशी। यथाऽऽज्ञापयसि । राजा। त्वमद्यारभ्य तथा कुरु अहमपि पुरं प्रविशामि। इति निष्कान्तः। काशी। खगतम् । आरामान्तरमागतेषु भगवत्पादेषु अद्वैतादिषु च समस्तेषु महत्सु किं वृत्तमिति निभालयामि। इति जगन्नाथवल्लभाख्यमुपवनं स इर्घमालोक्य। अहोभगवतः श्रीজামাল ব্যান্। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy