________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
प्रथमा कल्यधर्म्मयोरभिनयः ।
तत्तदेवावगच्छत्वं मम तेजोऽशसम्भवम् ॥ इति भगवतः सामान्येोक्तस्तथाविधाऽयुतगुणवत्तया भगवत्तैवास्य सिद्धेति वयमेव प्रमाणं । यदयं जीवतो न बिभोमः । अध । स किल कृतोद्वाच इति श्रूयते । कलिः । अथ किम् ।
तर ति जगत्यामीश्वरे इन्त तस्याप्यवतरति हि शक्तिः काप्यसैौ रुपिणी श्रोः । अनुकृतनरलीलां तामुरीकृत्य नीत्वा कतिपयदिनमन्तई पयामास देवः ॥
तथा च तस्या मानुषीभावः ।
किश्च ।
Acharya Shri Kailassagarsuri Gyanmandir
११
"देवत्वे देवरूपा सा मानुषत्वे च मानुषो” इति । भुवोऽशरूपामपराच्च विष्णुप्रियेति वित्तां परिणीय कान्ताम् । वैराग्यशिक्षा प्रकटीकरिष्यन् हास्यत्यथैनां स नवां नवीनः ॥
For Private And Personal Use Only
श्रपि च ।
अस्याग्रज स्वकृतदारपरिग्रहः सन् सङ्कर्षणः स भगवान् भुवि विश्वरूपः । खोयं महः किल पुरोश्वरमापयित्वा पर्व्वं परिव्रजित एव तिरोबभूव ॥ अध। क्षणं विचिन्त्य स्वगतम् । श्रहो कष्टमिव प्रतिभाति । प्रतिभाऽतिरेकेणैवाहमन्यथा कुर्व्वन्नस्मि । किन्तु ।