SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org प्रथमा कल्यधर्म्मयोरभिनयः । तत्तदेवावगच्छत्वं मम तेजोऽशसम्भवम् ॥ इति भगवतः सामान्येोक्तस्तथाविधाऽयुतगुणवत्तया भगवत्तैवास्य सिद्धेति वयमेव प्रमाणं । यदयं जीवतो न बिभोमः । अध । स किल कृतोद्वाच इति श्रूयते । कलिः । अथ किम् । तर ति जगत्यामीश्वरे इन्त तस्याप्यवतरति हि शक्तिः काप्यसैौ रुपिणी श्रोः । अनुकृतनरलीलां तामुरीकृत्य नीत्वा कतिपयदिनमन्तई पयामास देवः ॥ तथा च तस्या मानुषीभावः । किश्च । Acharya Shri Kailassagarsuri Gyanmandir ११ "देवत्वे देवरूपा सा मानुषत्वे च मानुषो” इति । भुवोऽशरूपामपराच्च विष्णुप्रियेति वित्तां परिणीय कान्ताम् । वैराग्यशिक्षा प्रकटीकरिष्यन् हास्यत्यथैनां स नवां नवीनः ॥ For Private And Personal Use Only श्रपि च । अस्याग्रज स्वकृतदारपरिग्रहः सन् सङ्कर्षणः स भगवान् भुवि विश्वरूपः । खोयं महः किल पुरोश्वरमापयित्वा पर्व्वं परिव्रजित एव तिरोबभूव ॥ अध। क्षणं विचिन्त्य स्वगतम् । श्रहो कष्टमिव प्रतिभाति । प्रतिभाऽतिरेकेणैवाहमन्यथा कुर्व्वन्नस्मि । किन्तु ।
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy