SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य ग्लपयति हृदयं मे ख्सयत्यङ्गमङ्गं विधुरयति विधेयं सर्वमेवेन्द्रियाणाम् । स्मृतिमहह लुनीते हन्त धैय्यं धुनीते न हि महदभिधानादस्ति मे कष्टमन्यत्।। कलिः । सखे अनुभूतमिदानीमनुभूयताम् । अध। सखे अस्त्युपायोऽपायोझितः कश्चिदस्य पराभवाय भवाय चास्माकम्। कलिः। कोऽसौ। अध। कामादयो ये षडमी अमात्या स्तेषामशक्यं नहि किच्चिदास्ते। येषामखण्डागुजदण्डदा देकातपत्रं तव विश्वमेव ॥ सम्प्रति च ते दिग्विजयतः षडेव निवृत्ताः सन्ति । एकैके खलु एकैकां दिशं विजित्य निष्कण्टकमेव जगत् कृत्वा खामिनस्तव पादमूलमधुना धुनानाः सन्देहं समागमिष्यन्ति । तानेवास्य पराभवाय सर्वानेव युगपनियोजायष्यामः। तथा हि। तेषां पराक्रमं वर्णयामः। यहोर्दपीत् स्वयमुपगतः पद्मयोनिः स्वपुत्रीमात्मारामोऽपि च पश्ापतिमहिनी धावति स्म। सोऽयं कामस्त्रिभुवनजये यस्य विख्यातिरुच्चैः स्त्रीणां क्रीडोतव इव परे तत्र केऽमी वराकाः॥ कलिः । सखे अज्ञोऽसि भगवत्तायाः । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy