________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१०८
चैतन्यचन्द्रोदयस्य
सन्यासकृच्छमः शान्तो निष्ठाशान्तिपरायणः । इति नामानि देवोऽयं यथार्थन्यधुनाऽकरोत् ॥ अपि च। अस्मिन्नेव हि भगवति यथार्थमभवन्महावाक्यम् । मुख्यार्थतया हि तया जहदजहत्स्वार्थलक्षणा नाच || श्रचार्य्य श्रमूलतः कथय ।
Acharya Shri Kailassagarsuri Gyanmandir
आचा। हन्त एतदर्थमेव जोवितं मया । तदितो निशाऽवसाने नृत्योपरमसमय एव मत्करमालम्ब्य कति चित्पदानि गच्छन्नये नित्यानन्ददेवमालोक्य " त्वमप्येहि” इति सङ्गे कृत्वा मुरधुनीमुत्तीर्य्य चलितवान् । मयोक्तम् । देव कथय कथमेकाकिना कुच गम्यत इति तदनाकलयन तृष्णीमेव चलन्ननपदमावाभ्यामनुगम्यमान एव काटोङानामानं ग्राममासाद्य केशवभारतीयतीन्द्रमुपसेदिवान् । तदावाभ्यामात्मगतमेव विचिन्तितम् “भगवान् तुय्र्य्यीऽऽश्रमं परिजिघृक्षुः” इति चिन्तयित्वाऽपि प्रभुतेजसा पराभूताभ्यां न किञ्चिदपि वक्तुमशक्यत । परेद्यवि “आचार्य्यरत्न त्वयैतस्य कर्म्मणः पूर्व्वक्रिया क्रियताम्” इत्युक्तेन मया भगवानवादि तत् किं कर्मेति । तदनु गदितं भगवता मयैतत् कर्त्तव्यमिति । समनन्तरं प्रतिपत्तिमूढेन मया मूकवदनुत्तरेण रोदितुमेव प्रवृत्तम्। समनन्तरमनायत्त्यैव विधिवद्दिद्दितं सकलमेव कर्म्म। ततो यद्दत्तं तद्वाचा वक्तुं न शक्यते ।
सर्व्वे। व्याकण्यं सविषादम्। हा देव कथमिदमध्यवसितम् । अथवा मद्विधानामेव दुःखद्रुम-फल- कालविलसितमिदं कि
For Private And Personal Use Only