________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्था प्रचीदेवाचभिनयः । मनुयोज्यन्ते प्रभुचरणाः । इन्त इन्त स्मरणदशारूढमपि तन्नो मनः कृन्तति कथमाचार्य भवता दृष्टम्। इति वैकव्यं नाटयन्ति । अवै। किं तावत्तदाश्रमसमुचितं नामाङ्गीकृतं भगवता । आचा। कृष्णचैतन्य इति। अवै। सचमत्कारम् । अहो समचितमेवैतत् ।
कृष्णस्वरूपं चैतन्यं कृष्णचैतन्यसज्ञितः।
अत एव महावाक्यस्यार्थी हि फलवानिह ॥ केशवभारती हि श्रुतिरेव तस्याः केशवस्य भारतीत्वात्। यथा
मयाऽऽदौ ब्रह्मणे प्रोक्तो धा यस्यां मदात्मक इति। अतः केशवभारतीप्रतिपादितं श्रुतिप्रतिपाद्यमेवेति तत्कथयाऽऽचार्य कथय।
किं तत्रास्ति किमन्यतः स भगवान् आचा।----तत्कालमेव प्रभधृत्वा मस्करिभूमिकां चलितवान् अहै। -त्वान्ना किमप्युक्तवान् । आचा। प्रेमान्धः स्खलिताघ्रिरस्रुसलिलैनिधीतवक्षःस्थलः ___ खात्मानच्च न वेद हन्त किमसौ हा हन्त मां वक्ष्यति॥ अदै । भवान् कथं नानुगतः। आचा। नित्यानन्दस्वकथयदिदं यामि देवस्य पश्चात्
पश्चादेनं पथि पथि परिभ्राम्य तैस्तैरुपायैः। अद्वैतस्यालयमपि नयाम्येष याहि त्वमेतां वार्तामातीनुपहर सुखं प्रापयादैतमुख्यान्॥
For Private And Personal Use Only