________________
Shri Mahavir Jain Aradhana Kendra
१२४
www. kobatirth.org
इति
चैतन्यचन्द्रोदयस्य
पुनः
पठति ।
माता । पुनरालिङ्ग्य प्रणमति ।
अद्वै
। तामुत्थाप्य खयमन्तःपुरे प्रवेशयन्निष्कृान्तः ।
भगवान्। यथायथं सर्व्वीने वालिङ्गनस्पर्श न दर्शनप्रनादिभिरनु
रञ्जयति ।
पुनः सत्वरं प्रविश्य
अद्वैतः । कः कोऽत्र भोः सर्व्वीनेवाबालवृद्दतरुणाना चाण्डालानांश्च यथेोपजोषमावासभच्यपेयादिभिरुपचरन्तु भवन्तः । प्रविश्या पटीक्षेपेण |
एकः । अयमयमहं तथा करोमि । इति निष्कान्तः ।
| भगवन्तमुपसृत्य ।
Acharya Shri Kailassagarsuri Gyanmandir
I
सोऽहं त एते स भवान् स चैषां प्रेमा तवेयं करुणाऽपि सैव सव्र्व्वं तदेवास्ति सुखैकहेतुरन्यादृशं रूपमतोषचेतुः ॥
भगवान्। अद्वैताद्वैत मैवम् ।
श्यामाम्टतं श्रोतसि पातितं वपुस्तस्यैव तुङ्गेन तरङ्गरंहसा । यां यां दशामेति शुभाशुभाऽथवा सा सैव मे प्रेम चरीकरोति ॥
तदेहि चिरदृष्टैरेभिः सह रस उपविशाम । इति निष्कान्ताः सर्व्वे ॥
अद्वैत पुरविलासो नाम पञ्चमोऽङ्कः ॥
For Private And Personal Use Only