SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२४ www. kobatirth.org इति चैतन्यचन्द्रोदयस्य पुनः पठति । माता । पुनरालिङ्ग्य प्रणमति । अद्वै । तामुत्थाप्य खयमन्तःपुरे प्रवेशयन्निष्कृान्तः । भगवान्। यथायथं सर्व्वीने वालिङ्गनस्पर्श न दर्शनप्रनादिभिरनु रञ्जयति । पुनः सत्वरं प्रविश्य अद्वैतः । कः कोऽत्र भोः सर्व्वीनेवाबालवृद्दतरुणाना चाण्डालानांश्च यथेोपजोषमावासभच्यपेयादिभिरुपचरन्तु भवन्तः । प्रविश्या पटीक्षेपेण | एकः । अयमयमहं तथा करोमि । इति निष्कान्तः । | भगवन्तमुपसृत्य । Acharya Shri Kailassagarsuri Gyanmandir I सोऽहं त एते स भवान् स चैषां प्रेमा तवेयं करुणाऽपि सैव सव्र्व्वं तदेवास्ति सुखैकहेतुरन्यादृशं रूपमतोषचेतुः ॥ भगवान्। अद्वैताद्वैत मैवम् । श्यामाम्टतं श्रोतसि पातितं वपुस्तस्यैव तुङ्गेन तरङ्गरंहसा । यां यां दशामेति शुभाशुभाऽथवा सा सैव मे प्रेम चरीकरोति ॥ तदेहि चिरदृष्टैरेभिः सह रस उपविशाम । इति निष्कान्ताः सर्व्वे ॥ अद्वैत पुरविलासो नाम पञ्चमोऽङ्कः ॥ For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy