SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमायो भगवन्नित्यानन्दाद्यभिनयः। १२३ येनाम्माकमहो वताद्य भविता चैतन्यचन्द्रोदयः ॥ इति सोत्कण्ठमुपसर्पन्ति । अहै। यालोक्य । अग्रे निधाय भगवज्जननों समोयुः श्रीवासपण्डितमुखाः सुहृदस्त एते। अन्ये च बालतरुणस्थविराः किमन्य द्देशः स एष उदपादि स एष कालः ॥ भगवान्। सत्वरमवतारं नाटयति । दौवारिकाः। सादरं प्रवेश यन्ति । भगवान्। मातरं प्रणमति । माता। सभयभक्ति वात्सल्य परितोष-शवलिताश्रुघलकमददं सं. खतेन । वैराग्यमेव भव किं किमु वानुभूतिभक्तिर्नु वा किमु रसः परमस्तनूमृत्। नात स्तनन्धयतयैव भवन्तमोक्षे लब्धोऽधुनाऽपि न कदाऽपि पुनस्त्यजामि ॥ . इति सोत्कण्ठमालिङ्गति । श्रीचै। भगवति जगन्मातमाऽतः परं फलमुत्तमं किमपि फलितुं वात्सल्याख्या लता भवति क्षमा। भवति भवती विश्वस्यैवानुपाधिसुवमलेत्यथ भगवता नूनं चक्रे क्षमापि शरीरिणी ।। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy