________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमाझे राजासार्बभौमपुरुषाद्यभिनयः। २१५ कियहरत एवागमिष्यन्ति केचित् दूरतरं यास्यन्ति।
प्रविश्य। दौवारिकः । देव महाप्रभुमनुव्रजन्तो ये रायस्य मनुजाश्चलिताः सन्ति तेषां कियन्तः समायाताः । राजा। प्रवेश्यन्तामविचारेणैव । दीवा। तथाकरोति । प्रविश्य । पुरुषाः । जयति देवः। रामा। कथयत रे कियद्दरं भगवन्तो गताः । पुरु । कुलियाग्रामं यावत् । राजा। सार्वभौममुखं निरीक्षते । सार्वा देव नवदीपपारे पारेगङ्गं कश्चन तन्नामा ग्रामोऽस्ति। राजा। आमूलं कथय । पुरु। देव इतो देवाधिकारं यावत्तावत्तव प्रभावेनैव निर्वाचितवनसौका अचङ्गमणेनैव सर्वं गतवन्तः। गौडसोम्नि प्रवेष्टं त्रयः पन्थानः । इयं रुद्धं एकस्तु जलदुर्गः तमेवोद्दिश्य चलिते सति तत्मीमाधिकारी तुरुष्कोऽरुष्कोषकार इव सर्वेषां मर्महा महामद्यपा दुर्वृत्तचक्रचूडामणिः । इतो देशाद् ये गच्छन्ति तेषां दुर्गतिः क्रियते इति श्रुत्वा सर्वषामेव भयमुत्यन्नं महाप्रभवे कोऽपि न श्रावयति । अस्मत्मीमाधिकारिणोक्तम्। अत्र कियान् विलम्बः क्रियतां यावन्मयाऽनेन सन्धिः सन्धीयते इत्येतावत् कथनसमकालमेव तस्यैव कश्चित् अस्मत्मोमाधिकारिणः समीपमागतः । राजा। ततस्ततः।
For Private And Personal Use Only