________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य षष्ठे कर्मणि केवलं कृतधियः सूत्रैकचिह्ना डिजाः संज्ञामात्रविशेषिता भुजभुवो वैश्यास्तु बौद्धा इव ।
द्राः पण्डितमानिनो गुरुतया धर्मापदेशोत्मका वर्णनां गतिरीटगेव कलिना हा हन्त सम्पादिता॥ अपि च। विवाहायोग्यत्वादिह कतिचिदाद्याश्रमयुजो गृहस्थाः स्त्रीपुत्रोदरभरणमात्रव्यसनिनः । अहो वानप्रस्थाः श्रवणपथमात्रप्रणयिनः परिव्राजावेशः परमुपहरन्ते परिचयम् ॥ कतिचित् पदानि परिक्रम्य । अहो अयं समीचीनो जनपदः । अत्र हि भूरयो रयोज्चलप्रतिभाः प्रतिभान्ति विद्वांसः। तदमी अवगाह्या वाह्या अवाह्या वा। इति चिरं निरूप्य। अहो।
अभ्यासाद्य उपाधिजात्यनुमितिव्याप्यादिशब्दावलेजन्मारभ्य सुदूरदूरभगवदाताप्रसङ्गा अमी। ये यत्राधिककल्पनाकुशलिनस्ते तत्र विदत्तमाः स्वीयं कल्पममेव शास्त्रमिति ये जानन्त्य हो तार्किकाः ।। तदलमेभिः सह वार्त्तया इतोऽन्यतो गच्छामि। इति कियदूरं गत्वा । अहो अमी अमीव-रहिता हिताभियोगा इव दृश्यन्ते तदमन्निरूपयामि। इति तथा कृत्वा । अहो अमी मायावादिनः। तथा हि सन्मात्रानिर्विशेषाश्चिदुपधिरहिता निर्विकल्या निरीहा ब्रह्मैवास्मीति वाचा शिव शिव भगवविग्रह लब्धवैराः।
For Private And Personal Use Only