SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६२ MAN HIH चैतन्यचन्द्रोदयस्य इमे श्रीवासस्य सहोदराः । अयं गङ्गादासः । अयं नृसिंहाचार्य्यः । इमे चान्ये नवदीपवासिनः। एते ममाप्यपूर्वाः । आज्ञा चेद्भवति तदा ज्ञात्वाऽऽगच्छामि। राजा। तथैव क्रियताम्। गोपी। यथारुचितं देवाय । इति सत्वरं परिक्रम्य नेपथ्य स्थो भूत्वा त्वरितं मनः प्रविश्य च। सार्वभौम एष आचार्य्यपुरन्दरः। एष हरिभट्टः । एष राघकः । एष नारायणः । एष कमलानन्दः । एष काशीश्वरः । एष वासुदेवो मुकुन्दस्य ज्यायान् । अयं शिवानन्दः। एष च नारायणः । एष बल्लभः । एष श्रीकान्तः । किं बहुना सर्व एवामी श्रीचैतन्यपार्षदाः नैकोऽप्यत्र तैर्थिकः । राजा । कथममी जगन्नाथालयं पृष्ठतः कृत्वा अग्रतश्चैतन्यकृष्णालयमेव प्रविशन्ति। सार्व। एष एव नैसर्गिकस्य प्रेम्ण महिमा। राजा। पुनरन्यतोऽवलोक्य । अये कथमयं वाणीनाथो रामानन्दानुजः सत्वरः प्रचुरतरैर्महाप्रसादानादिभिरुपसरति। सार्च। हृदयज्ञोऽयं श्रीचैतन्यभगवतः तदनुक्त एव महाप्रसादैरुपचरितुमेतानुपसर्पति। राजा । भट्टाचार्य। _ "मुण्डनच्चोपवासश्च सर्वतीर्थेष्वयं विधिरिति' वचनमल्लद्ध्यामी अद्य महाप्रसादमरोकरिष्यन्ति । सार्व। भट्टारक स खल्वन्यः पन्थाः । सा तु भगवतः For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy