SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ चैतन्यचन्द्रोदयस्य सार्व। विहस्य । भवति तदनुग्रहोऽस्ति जातस्तत्तत्त्वन्तु भवता ज्ञायत एव किञ्चित् कथ्यताम् । गोपी। तत्कथाविषयो न भवति अनुभववेद्यमेव भवति चेदस्यानग्रहस्त्वयि तदा भवतैवानुभाव्यम् । शिष्याः। खगतम्। कथमयमसाध्वसमेवानेन सह व्यधिकरणं किञ्चिज्जल्पति अथ वा आवुत्तोऽयमिति किञ्चित् परिहसतीव। गापी। भट्टाचार्य भवता यदेनमीश्वरमुद्दिश्य किच्चियधिकरणमक्तं तेनासहिष्णुतया किञ्चिन्मयोक्तं न तावदतिगभीरैर्भवद्भिरेवमभिलपितुं यज्यते। अथ वा नैष वो दोषः। यच्छतियो वदतां वादिना वै विवादसम्बाद वो भवन्ति। कुर्वन्ति चैषां मुहुरात्ममोहं तस्मै नमोऽनन्तगणाय भूम्ने। सार्व। विहस्य ज्ञातं वैष्णवोऽसि । गोपी। सप्रश्रयम्। यद्यस्य कृपा स्यात्तदा त्वमपि भविध्यमि। सार्व। अलं पल्लवेन। भवान् गच्छतु भगवद्दर्शनानन्तरं मालखतुरावासे तवेश्वरः सगणे वास्यतां मन्नाम्ना भगवत्यसादेन निमन्त्रयितव्यश्च। गोपी। यथाऽऽज्ञापयसि। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy