________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६
चैतन्यचन्द्रोदयस्य
भग। पुण्डरीकाक्षस्ते मनोरथं पूरयिष्यति । दाम । भवताऽयं निमन्त्यताम् ।
दाम । यथाऽऽज्ञापयसि । इति तमादाय निष्कामति ।
भग । जगदानन्द भगवतः पुण्डरीकाक्षस्य रजनीशेषशयनात्थापनलीला यथा दृश्यते तथा यतनीयम् । प्रविश्याचा
सह ।
दामा । भगवन् यथाऽऽज्ञम् । महाप्रसादेन भोजितोऽयमन्त्रैव शिशयिषुरस्ति ।
भग। साधु साधु । इति सर्व्वे प्रियसङ्कथया मुहत्तान् गमयन्ति । नेपथ्ये पाणिङ्खध्वनिः ।
सर्व्वे । सचमत्कारम् । अहो यामशेषेव त्रियामा । यदयम् पूर्देव्याः शयनात्थिताविव चलत्सर्व्वीङ्गभूषाक्कणः किं वा देवकुलस्य वारणपतेरुचितं वृदितम् श्रयातेति कृपानिधेः किमु कृपादेव्या जगत्प्राणिनामाहानध्वनिरभ्युपैति मधुरः श्रोपाणिशङ्खध्वनिः ॥ भग। तदहो अवितथमेव गतेयं रजनी । आचा | एहि सचैव पुण्डरीकाक्षस्य शयनात्याना काशं
पश्याम ।
गोपी । यथाऽऽज्ञापयसि । इति तत्समयोचितं कर्म्म कर्त्तुं निकान्तः । प्रविश्य सत्वरः
कश्चित् । कः कोऽत्र भो गोपीनाथाचार्य्यः क वर्त्तते वृत्तं तज्जानासि । च्याकाशे लक्ष्यं बद्धा । किं ब्रवीषि । आचार्यः श्रो
For Private And Personal Use Only