SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org १८० चैतन्यचन्द्रोदयस्य श्रीचैतन्य दयानिधे तव दया भ्रूयादमन्दोदया || इत्युपसर्पति गोपी। पुरोऽवले।क्य स्वगतम्। अये श्रुतं मया चैतन्यानन्दशिष्यः परमविरक्तो भगवद्भक्तोऽतिविद्वान् कश्चिद्दामोदरस्वरूपं नाम । यः खनु गुरुणा बहुतरमभ्यर्थितोऽपि वेदान्तमधीत्याध्यापयेति न च तच्च कृतवान् । अपि तु समस्तानाय तुरीयमाश्रमं जग्राह वैराग्यवशेन केवलम् । श्रीकृष्ण पादाजपरागरागतस्तुच्छीचकारैनमहो वहन्नपि ॥ स एवायं तद्भगवते निवेदयामि । इत्युपहत्य भगवन्नयमयं श्रुतचरो दामोदरस्वरूपः । भगवान् । क स क सः । इति सेोत्कण्ठमुपसर्पति । स्वरू। उपसृत्य पादयोः प्रणमति । श्रीचै । बाजभ्यामुत्थाप्यालिङ्गति । नेपथ्ये । ईश्वरपुरोनिषेवणरतः स्वतः कृष्णभक्तश्च । अयमेति विशादहृदयो विरक्तिमान् सकलविषयेषु ॥ सार्व्व । च्याक। अये भगवत्पुर - परिचारकः कोऽपि समायाति । कस्तावदसैौ । परीक्षामहापात्रस्य प्रतिनिधिवी । नासौ 1 1 तथा विरक्तः । श्रीचै। अहो पुरीश्वरस्य सकाशात् कश्चिदायातीव । सार्व्व । व्यवलोक्य | जानीम । इति निरूपयति । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy