________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१८०
चैतन्यचन्द्रोदयस्य
श्रीचैतन्य दयानिधे तव दया भ्रूयादमन्दोदया ||
इत्युपसर्पति
गोपी। पुरोऽवले।क्य स्वगतम्। अये श्रुतं मया चैतन्यानन्दशिष्यः परमविरक्तो भगवद्भक्तोऽतिविद्वान् कश्चिद्दामोदरस्वरूपं नाम । यः खनु गुरुणा बहुतरमभ्यर्थितोऽपि वेदान्तमधीत्याध्यापयेति न च तच्च कृतवान् । अपि तु
समस्तानाय तुरीयमाश्रमं जग्राह वैराग्यवशेन केवलम् । श्रीकृष्ण पादाजपरागरागतस्तुच्छीचकारैनमहो वहन्नपि ॥
स एवायं तद्भगवते निवेदयामि । इत्युपहत्य भगवन्नयमयं
श्रुतचरो दामोदरस्वरूपः ।
भगवान् । क स क सः । इति सेोत्कण्ठमुपसर्पति ।
स्वरू। उपसृत्य पादयोः प्रणमति ।
श्रीचै । बाजभ्यामुत्थाप्यालिङ्गति ।
नेपथ्ये । ईश्वरपुरोनिषेवणरतः स्वतः कृष्णभक्तश्च । अयमेति विशादहृदयो विरक्तिमान् सकलविषयेषु ॥
सार्व्व । च्याक। अये भगवत्पुर - परिचारकः कोऽपि समायाति । कस्तावदसैौ । परीक्षामहापात्रस्य प्रतिनिधिवी । नासौ
1
1
तथा विरक्तः ।
श्रीचै। अहो पुरीश्वरस्य सकाशात् कश्चिदायातीव । सार्व्व । व्यवलोक्य | जानीम । इति निरूपयति ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only