________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४
चैतन्यचन्द्रोदयस्ख इति नामान्यनेनैव सान्वयत्वं प्रपेदिरे॥ चन्दनाङ्गदित्वं स्वप्रसादचन्दनातडोरेणैव भगवद्भिः श्रीजगन्नाथदेवैरेव क्रियमाणमस्ति । पश्य पश्य भगवद्रपमावस्य परमानन्दप्रदत्वं किं पुनः स्वयं भगवतः श्रीकृष्णस्य । अहो चित्रम्।
आनन्दानुभवैकसाधनमहो रूपं घनानन्दचिदाह्यान्तःकरण िवृत्तिविरहस्यापादकं पश्यताम्। हित्वानन्दथुलब्धये हृदि निराकारन्तु येश्चिन्त्यते
मन्ये तान् भ्रमयत्यहो भगवती सा काऽपि दुर्वासना ॥ अपि च। अमूर्त्तत्वं तत्त्वं यदि भगवतस्तत्कथमहो
मदासूयादीनामपि न भगवत्तत्त्वगणना । न मूर्तीमूर्त्तत्वे भवति नियमः किन्तु परमो
य आनन्दो यस्मादपि स च स ईशो मम मतम् ॥ साव । स्वामिन्नेवमेव। आनन्दमयोऽभ्यासादित्यत्र व्याख्यातञ्चैतत्। स्वयमानन्दः परानप्यानन्दयति । यथा प्रचुरधनः परेभ्योऽपि धनं ददाति इति प्राचुर्यार्थ मयडिति किन्तु तत् कृपा चेङ्गवति तदा निराकारभावनातोऽपि पुनः श्रीविग्रहमाधुर्य एव निपतति । उक्तच्चाभियुक्तः ।
अद्वैतवीथीपथिकैरुपास्याः स्वानन्दसिंहासनलब्धदीक्षाः । शठेन केनापि वयं हठेन दासोकृता गोपबधूविटेन ॥ इति
For Private And Personal Use Only