________________
प्रमेयचन्द्रिका टीका श० १० उ० २ ० २ ये निस्वरूपनिरूपणम्,
છેલ
गच्छति वर्तन करोति, तत्-तेनार्थेन यावत् संहृतस्य खलु अनगारस्य अत्रीचिपथे स्थित्वा सर्वतोरूपाणि पश्यतस्तस्य कपायरहितत्वात् ऐर्यापथिकी क्रिया - केवकयोगप्रत्यया कर्मबन्धक्रिया क्रियते भवति, नो साम्परायिकी क्रिया क्रियते - भवति इति ॥ सू० १ ॥
-
योनिवक्तव्यता |
मूलम् -- "कइविहाणं भंते! जोणी पण्णत्ता ? गोयमा ! तिविहा जोणी पण्णत्ता, तंजहा - सीया, उसिणा, सीतोसिणा, एवं जोणीपयं निरवसेसं भाणियां ॥ सू० २ ॥
छाया-कतिविधा खलु भदन्त ! योनिः पक्षप्ता ? गौतम ! त्रिविधा योनिः प्रज्ञप्ता, तद्यथा - शीता, उष्णा, शीतोष्णा, एवं योनिपदं निरवशेषं भणितव्यम् ॥ म्रु० २ || टीका - अनन्तरं क्रिया मरूपिता, क्रियावतां च प्रायो योनि प्राप्तिर्भवतीति योनि रूपयितुमाह-' इविहाणं भंते! जोणो' इत्यादि' ' कइविहाणं भंते! जोणी पण्णत्ता ?' गौतमः पृच्छति - हे भदन्त | कतिविधा खलु योनिः प्रज्ञप्ता ? भग आगमविरुद्ध न होकर आगमानुकूल ही होती है - इस कारण अवी चिपथमें रहकर सर्वतरफ से रूपों को देखने वाले उस संवृत अनगार को कपायरहित होने के कारण ऐर्यापथिकी क्रिया होती है- केवल योग प्रत्यया कर्मबंध क्रिया होती है, सांपरायिकी क्रिया नहीं होती है | सू० १ ॥ योनिवक्तव्यता
'कविहाणं भंते! जोणी पण्णत्ता' इत्यादि ।
टोकार्थ इसके पहिले क्रियाओंका निरूपण किया गया है । क्रियावालोंको प्रायः योनिकी प्राप्ति होती है। इसलिये सूत्रकार ने यहां योनिकी प्ररूपणा की है। इसमें गौतम ने प्रभुसे ऐसा पूछा है 'कहविहा એવુ' કહ્યુ છે કે અવીગ્નિપથમાં રહીને આગળના પાછળના આસપાસનાં અને ઉપર તથા નીચેનાં રૂપાને દેખનાર તે સંવૃત અણુગાર અકષાયભાવથી ચુક્ત હાવાને લીધે અય્યપથિકી ક્રિયા કરતા હુંય છે—તેની તે ક્રિયા "" ચેાગપ્રત્યયા કબંધક્રિયા ” હાય છે, તેના દ્વારા સાંપરાયિકી ક્રિયા થતી નથી. ૫ સ્ ૧ ૫ योनिवतव्यता
""
66
कइ विहाणं भंते! जोणी पण्णत्ता" इत्याहि
ટીકા-આગળના સૂત્રમાં ક્રિયાનુ નિરૂપણુ કરવામાં આવ્યુ છે. ક્રિયા. વાળાને સામન્યતઃ ચેાનિની પ્રપ્તિ થાય છે, તેથી સૂત્રકારે અહી' ચાનિની પ્રરૂપણા કરી છે આ વિષયને અનુલક્ષીને ગૌતમસ્વામી મહાવીર પ્રભુને એવા પ્રશ્ન
-