________________
trafacter श० १० उ० २ ० १ क्रियाविशेषनिरूपणम्
४३
9
कृतित्रा यथा भवति तथा, पथि मार्गे स्थित्वा पुरतो रूपाणि निर्ध्यायतो यावत् मार्गतो रूपाणि अवेक्षमाणस्य, पार्श्वतो रूपाणि अवलोकयतः ऊर्ध्वं रूपाणि अबलोकयतः, अघोरूपाणि आलोकपतस्तस्य खलु भदन्त ! अनगारस्य किम् ऐर्यापथिकी क्रिया क्रियते भवति ? किंवा साम्परायिकी क्रिया क्रियते ? भवति ? इति पृच्छा, भगवानाह - -' गोयमा ! संबुडस्स जाव तस्स णं ईरियावहिया किरिया कज्जर, णो संपया किरिया कज्जइ' हे गौतम | संघृतस्य आवद्वारसवरोपेतस्य खल्लु यावत् अनगारस्य अवीचिपथे स्थित्वा पुरतो रूपाणि निर्ध्यायतो, मार्गतो रूपाणि अवेक्षमाणस्य, पार्श्वतो रूपाणि अवलोकयतः ऊर्ध्वं रूपाणि अत्रलोकयतः, अधोरूपाणि मालोकयतस्तस्य खलु ऐयपथिकी क्रिया के वलयोगप्रत्यया कर्मबन्धक्रिया क्रियते भवति, तस्य कपायरहितत्वात् नो सांवरायिकी क्रिया क्रियते भवति । अपृथक् होकर अथवा - विकृति जैसे नहीं हो इस तरहसे मार्ग में स्थित होकर के सामने के रूपों को, यावत् पीछे के रूपों को, पास के रूपों को, उपर के रूपों को, नीचे के रूपों को, देखता है - ऐसे उस अनगार को क्या ऐर्याधिक क्रिया होती है या सांपरायिकी क्रिया होती है ? इसके उत्तर में प्रभु कहते हैं - 'वोपमा' हे गौतम! 'संबुडस्स जाव तस्स णं ईरिया बहिया किरिया कज्जह, णा संपराइया किरिया कज्जइ' rafar में स्थित होकर के सामने के पीछे के, आजू बाजू के, और नीचे के रूपों को देखने वाले उस आखवहार संवरोपेत अनगार को heroयोग प्रत्ययवाली कर्मबन्ध क्रिया रूप ऐर्यापथिकी क्रिया होती है । क्योंकि यह कपाय रहित होता है । सपरायिकी क्रिया नहीं होती
ऊपर
1
| क्योंकि यह कषायवाले को होती है। अब गौतम प्रभुसे ऐसा पूछते રીતે વિકૃતિ ન થાય એવી રીતે-માર્ગ ના ઉસે રહીને પેાતાની સામેનાં, પાછળનાં, આજુબાજુનાં, ઉપરમાં અને નીચેતા રૂપને દેખે છે, તે અણુગાર શુ અય્યપથિકી ક્રિયા કરે છે, કે સાંપરાયિકી ક્રિયા કરે છે ?
भहावीर अलुनो उत्तर- " गोयमा !" हे गौतम! " संवुडस्स जाव तहस ईरियावहिया किरिया कज्जइ, णो संपराइया किरिया कज्जइ " सवीथिमथमां स्थित રઢીને સામેન, પાછળના, આસપાસનાં ઉપરનાં અને નીચેનાં રૂપાને દેખતે એા તે સ'વૃત (આસ્રવેાના નિરાધ કરનાર) અણુગાર કેવળ ચેાગનિમિત્તક ક બંધ ક્રિયારૂપ ઐર્યાપથિકી ક્રિયા કરે છે, કારણ કે તે કષાયરહિત હોય છે. તેના દ્વારા સાંપરાયિકી ક્રિયા થતી નથી, કારણ કે તે ક્રિયા કષાયયુક્ત વ્યક્તિ વડે જ કરાતી હોય છે.