Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
मेट !
॥ श्रीसत्यविजय जेनग्रन्थमाळा नं. ६ ॥
॥ अर्हम् ॥
|| जगत्पूज्य परमगुरुश्री विजय नीतिसूरीश्वरपादपद्येभ्यो नमः ॥
॥ परमाई श्रीनेमिचन्द्रभाण्डागारिकविरचितं महोपाध्याय श्रीगुणरत्नगणित
॥ षष्ठिशतकप्रकरणम् ॥
www.kobatirth.org
संशोधक:- अनुयोगाचार्य पन्यास श्रीमद्धर्षविजयगणि--शिष्य-- मुनि श्रीमानविजय
प्रकाशक:- श्रीसत्यविजयजैन ग्रन्थमालायाः माननीय कार्यवाहकः श्रेष्ठि बालाभाइ मुलचंद्र - अमदाबाद. आवृत्ति १ ली.
प्रत २५०
वीर सं० २४५० ]
भेट.
948 जनपथोकेट प्री. प्रेस.
For Private and Personal Use Only
[ सने १९२४
X
Acharya Shri Kailassagarsuri Gyanmandir
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
3000
www.kobatirth.org
9999900900999999999999999999999900 आ पुस्तक प्रकाशित करवा माटे पूज्यपाद आचार्य श्रीविजयनीतिसूरीश्वरजी महाराज तथा पन्यास दानविजयजी गणीना सदुपदेशथी खेरालुनिवासी स्वर्गस्थ शेठ रवचंद मंगळजीना तरफथी मेता. कचरा भाइ मोहोकमचंद तथा पटवा पोपटलाल वाडीलाल तेमना ट्रस्टीओए विलमांची आर्थिक सहाय आपीछे ते बदल तेमने धन्यवाद घटे छे.
इदं पुस्तकं राजनगर ( अमदावाद )स्थ जैन एडवोकेट यन्त्रालये ( घीकांटा वाडी ) चमनलाल गोकलदासेन मुद्रितम
000000
9990966666669669999999999999999960
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ श्रीसर्वज्ञाय नमः ॥
॥ किञ्चित्प्रस्तावना ॥
विद्वज्जनतमत्कारि विधिमार्गप्रतिपादनपरं सद्देवगुरुधर्मविषयप्रतिबद्धं षष्ठ्यधिकगाथाशतमानं प्रकरणमिदं निस्तन्द्रया धिया भाण्डागारिकनेमिचन्द्रेण विरचितमस्ति । यतः - "एवं भंडारि अनेमिचंदर आओ कह बिगाहाओ। विहिमग्गरया भवा परंतु जाणंतु जंतु सिवं ॥ १ ॥ " यद्यपि ग्रन्थकारेण स्वसत्तासमयो न प्रकटीकृतः तथापि जिनदत्तसूरिचरितानुसारेण विक्रमीयत्रयोदशशताब्त्रां समभूत् इत्यनुमीयते । असौ नेमिचन्द्रः अणहिलपुरपतन निवासिसज्जनभाण्डागारिकततया श्रीजिनेश्वरसूरिजनकतया प्रसिद्धोऽस्ति । अयं सदेवगुरुधर्मतच जिज्ञासायै नगरग्रामाकरपतनस्थित नानागच्छातुच्छश्रमणानीक्षमाणः तत्कालोचित क्रियाकलाप निष्णात जिनपत्तिसूरिवर्यस्य पार्श्वे सम्यक्त्वपूर्वक देश विरतिं जग्राह अस्योपरि महोपाध्यायश्रीगुणरत्नगणिना " परोपकाराय सतां विभूतयः " एतद्वाक्यानुसारेण १५०१ वर्षे वृत्तिर्विहिता, यदुक्तं प्रशस्त्याम्-
शशिगगन बाणभूमिप्रमिते वर्षे कृता विवृत्तिरिह । आचन्द्रार्क नन्दतु विषुधवरैर्वाच्यमानेयम् ॥ १ ॥
अयं गुणरत्नगणिः कस्मिन् देशे कतमं भूमण्डलं मण्डयामास के के ग्रन्था विनिर्मिताः तदस्माभिर्न निर्णीयते, क्वापि तत्सम्बन्धिलेखादर्शनात् । अस्मिन् प्रकरणे कुदेव- कुगुरु-कुधर्मसेवनया जीवा अनन्तशो भवभ्रमणं कुर्वन्ति । सुदेव-गुरुसुधर्माराधनेन बहवः प्राणिनोऽजरामरपदं प्राप्नुवन्ति इत्यादि युक्त्या सुप्रतिपाथ सद्देव-गुरु- धर्ममेव तत्वमिति निरूपि
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
प्रकरण-11
सूचीपत्रम्
पष्ठिशनक-18 तम् तच्च ग्रन्थावलोकनेन ज्ञास्यते । कुत्रचित् विषमस्थले टिप्पणमपि न्यस्तम् ।
एतद्ग्रन्थागतकथानां सूची ॥२॥
सद्देवगुरुधर्माराधनविषये सुभद्राचरितम्, सम्यगाराधिता सेन्द्रा देवगणा अपि मरणात् पातुं न शक्ताः तद्विषये । लौकिकोदाहरणम् । अविरतान् दृष्ट्वा विरताना मनस्तापो भवति तदुपरि वईमानस्वामिन उदन्तम, सम्यक्त्ववतां विघ्नोऽप्युत्सवरूपो भवति तदुपरि अहंकाख्यानकम् । श्रुतचारित्ररूपस्य भगवद्धर्मस्य अडानमपि तीक्ष्णदुःखानि निष्ठापयति तविषये इलापुत्रनिदर्शनम् । एतत्पुस्तकगवेषणतत्परेण मया पुनः पुनः प्रयत्नोऽकारि, परं केवलं पुस्तक द्वयमेव समुपलब्धम, एक षट्पञ्चाशत् पत्रात्मक “ डेला " ख्योपाश्रयस्थितज्ञानभण्डारसत्कं, द्वितीयं च अष्टपश्चोतरशतपत्रात्मकं आचार्यवयश्रीविजयनेमिसूरीशचित्कोषसत्कं केशवलाल प्रेमचन्द्रद्वारा सम्पासप । एतन्मात्रसंशोधनसाधनावलम्बनेन सूक्ष्मदृष्टया शोधितेऽप्यस्मिन् ग्रन्थे पदीयदृष्टिदोषेणाक्षरसंयोजकदोषेण वा यत्र क्वचनाऽशुडिः कुता जाता वा भवेत् तत्र संशोधनीयं शुद्धशेमुषीदरीकृतमत्सरैवियद्भिरिति । गच्छतः स्खलनं क्लापि, भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥१॥
प्रार्थयते--अनुयोगाचार्य पन्यास श्रीमद्धर्षविजयगणिचरणाम्भो.
जचश्वरीकायमाणो रचिताअलि: राजनगर.
मानविजयो मुनिः
RECESSACROWS
॥२॥
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ निवेदन ॥
आ पडिशतक मूल ग्रन्थ भाण्डागारिक श्रीनेमिचन्द्र आवके १६० गाथामां लखेलो छे, तेनी संस्कृत टीका महो पाध्यायश्री गुणरत्नगणिजीप १५०१ नी सालमां रची छे. आ टीकामां टीकाकारे देवगुरुधर्म, सम्यकत्व, विगेरे विषयो युक्तिपूर्वक दाखला दलीलोथी सारीरीते प्रतिपादन करेला छे, अने पत्री सरल संस्कृत भाषामा लखेला छे के साधारण बुद्धिबाळाओ पण सहेलाइथी बांची शके तेम छे.
आ ग्रन्थमां पाटान्तरो चोखंडा कांउसमां मुकेला छे तेमज टीकानी अंतरगत केटलीक प्रास्ताविक गाथाओ भने लोकोनी टीकाओ चोखंडा कांउसमां मुकी छे, तेमज टीकानी अन्तर्गत गायाओनी छाया पण पाछळ मुकी के. क्वचित् कांई त्रुटि जणाय ते ठेकाणे सहेज उमेरो कर्यो छे ते गोळ कांउसमां आपेल छे. मूळ ग्रन्थनुं भाषारुपे अनुवाद जे पथमां छे ते पण पाछळ छापवामां आव्यो छे.
आ ग्रन्थ सुधारवा माटे प्रतो विगेरे मेलवी आपवा तथा सुधारो बधारो करवा माटे रा. रा. वकील केश बलाल प्रेमचन्दभाइप उपयोगी सारी मदद करी छे ते बाबत तेमने धन्यवाद घटे छे.
ग्रन्थ शुद्धिमां पुरतुं ध्यान आपवामां आयुं छे छतां केटलेक स्थले प्रेसना दोषधी मूठो रही छे ते माटे शुद्धिपत्रक मुकेल छे. छतां मूलो दृष्टिगोचर थाय ते विशनो सुधारी षांवशे, तेषी अमारी प्रार्थना छे. भुलो जणाव्याथी बीजी आवृत्ति वखते योग्य सुधारो करीशुं. ली. प्रकाशकः सत्यविजय प्रन्थमालाना कार्यबाहक शा. बालाभाइ मुळचंद्र. अमदावाद.
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kallassagarsuri Gyanmandir
www.kobatirth.org
पष्ठिशतक
॥ षष्ठिशतकप्रकरणस्य अनुक्रमणिका. ॥
प्रकरण-॥ 15) सूचीपत्रम
गाथाङ्क. विषय.
पत्राका १ मङ्गलाभिधेयसम्बन्धप्रयोजनानि
मुभद्राचरित्र (गा.१.१७१) २ अर्हद्देवादितवरूप मुकरकृत्योपदेशः ३-४ जिनधर्म एच भवदुःखानि हरति
__ लोकिकदृष्टान्तः (गा.१-७६) ११-१३ ५ मिथ्यात्वमनर्थकारणमपि तत्सेवने सो
पनयं दृष्टान्तम् ६-७ लोकमवाहरूपस्य कुलक्रमस्य धर्मत्वाभावः १४-१५
८ विरतिदुर्लभता
२१
गाथाङ्ग विषय.
पत्रा ९विरतिवतां गुणविशेषः
कौशिकदृष्टान्तः (१-९१) १७-२०8 १० मिथ्यात्वस्य सर्वदुःखहेतुत्वम्
२० ११ मिथ्यात्वलवेन बोधिन लभ्यते १२ आज्ञाविकलस्य धर्मस्यापि पापफलत्वम् २२२ १३ अयोग्यस्य उपदेशदाने दोषप्रसङ्गः २३ १४ अयोग्याननुपदिशतामुपदेष्हणां रोषोऽपि
क्षमाकोषः एव १५जिनधर्मस्य फलनिश्चयावगमेऽपि तदुर्विज्ञेयता२५
455134585
२४
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatith.org
Acharya Shri Kailassagarsuri Gyanmandir
विषय
गाथाङ्ग
पत्राङ्क. १६ जिनमतविधिरत्नविज्ञानदुर्लभता १७ विशुद्धसम्यक्त्वकथनस्यापि.दुलभता २६ १८ उत्सूत्रभाषी गुणविद्यानिलयोऽपि त्याज्य: १९ स्वजनमोहादिना लोका गृह्यन्ते न सुधर्मेण २७ २० केषांचित् धर्मः केषांचित् कामिनी विश्रा
मस्थानम् २१ कृत्यतुल्यत्वेऽपि मूढामूढयोः फलविशेषम् २२-२३धर्मश्रवणं अमूढत्वमाप्त्युपायम् । २४ धर्मश्रवणेऽपि सम्यक्त्वादिज्ञान एव तस्य
साफल्यम् २५ जिनागमप्राप्तावपि गुरुकर्मणां सम्यक्त्वा___ दिदौलभ्यम्
३३ (२६-२७ जिनोपदिष्टपर्वणामपि धर्मसाधनत्वम्
२९
गाथाङ्ग. विषय.
पत्राङ्क. २७-२८कुपर्वसु मध्यस्थानामेव संसर्गात् गुणदोपौभवतः३५ २९ सुपर्वकुपर्वभेदेन पर्ववैविध्यम् ३० लक्ष्भ्या वैविध्यम् ३१ गृहीतदात्रोः पापनिबन्धनत्वेन गुणक्षपक
त्वं स्यात् ३२-३३परमार्थज्ञाः स्तोकाः तस्य कारणम्
३४ शुद्धमार्गोपदेशकस्य स्वरूपम् ३५ कुगुरुं गुरुबुदयाङ्गीकृताना स्वरूपम् ३६ कुगुरुं त्यजन्तं मूढा निन्दन्ति ३७ कुगुरुसेवानिवारणम् ३८ कुगुरुं गुरुबुदया नमन्ति तच्छलिताः ३९ कुगुरुत्यागदाक्षिण्यमूढतां दर्शयति ४० कुगुरुमूढतादर्शनम्
ARCHAEO
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
पष्टिशतक-8 गाथात.
विषय. ४१ अमूढेषु भक्तिर्भवति मूढानां चरित्रदर्शनात् ४५ ४२ सम्यग्दृशां निबिडा भक्तिर्भवति ४३ धर्मस्योदयः किं न स्यात् तस्य कारणम् ४७ ४४ येषां पापात् जिनमतस्य नाभ्युदयः तेषां
पापपूर्णत्वम् ४५ अनिषिद्धाचरणं आज्ञया आदिष्टं फल
दं स्यात् ४६ आज्ञाविराधकानां मूढतादर्शनम् ४७ शुद्धाशुद्धयोः सङ्गस्येष्टानिष्टफलत्वम् ४८ अशुद्धसङ्गत्यागविकलस्य सकाशे वासमपि
न कर्तव्यः ४९ अवासस्य कारणम् ५० अशुदानां धर्मकरणेऽपि दोष:
-SCRECOME
गाथाङ्ग. विषय.
पत्राक प्रकरण-॥ ५१शुद्धधर्मार्थिनां यथा पीडा न स्यात् तदर्शनम५४
सूचीपत्रम् ५२ यो धर्मार्थिनामाधारभूतः तस्य स्तुनिः ५६ २३ उक्तस्य समर्थनम् ५४ सद्गुणकीर्तनं निर्जराहेतुतया धर्मकारणम् ५७ ५५ आज्ञया क्रोधादिरहितेन धर्मो विधेयः ५८
५६ इतरजनश्लाघाहृष्टस्यालीकधर्मरतेः अनर्थदर्शनम्५९ । ५७-५८ उत्सूत्रत्यागोपदेशम्
५९.६ ५९ भवाभिनन्दिनां जिनानाभञ्जन क्रीडा ६० ६० अश्रुतानां क्रीडा भवति न स तानामिति
शङ्कानिवारणम् ६१ जिनाज्ञापालकान् हसन्ति तस्योपदेशः ६१ ६२ उपदेशःनिष्फलोऽयोग्यत्वेन इति शङ्कासमाधानम६२ ६. शुद्धाशयानां स्वभावप्रकटनम्
६२४॥४॥
40-444454
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पत्राङ्क.
गाथाङ्क विषय. ६४श्रद्धानाभावात् बहुमुनिलोकेऽपि सम्यकत्वं नास्ति ६३ ६५ उत्सूत्र भाषकस्य मिध्यादृष्टित्वम् १९६६-६७ परिणत जिनवचनानां लोकप्रवाहधर्मो नचरितमिव प्रतिभावि
६३
६४
६८ लोकप्रवाहात् सम्यक्त्वरहिताञ्चलन्ति
६५
६९ लोकमवाप्रेरिता जिनमत निन्दामपि कुर्वन्ति ६५ ७० यो जिनभक्तः सन् सद्विधिं न वेत्ति तं प्रति बोधवचनम्
७१-७२-७३-७४ मिथ्यात्विनां मूढता
७५ न्यायमजानानमूढलक्षणम् ७६ मिथ्याविनां धर्मलक्षणम्
७७ यः कुटुम्बस्वामी मिथ्यात्वं प्ररूपयति तस्य दोषः
www.kobatirth.org
६६
६६-६७
६८
६८
६९
गाथाङ्ग.
विषय. ७८ मिध्यात्वरूपकस्य दृष्टान्तमः ७९ मिथ्यात्वात् कुटुम्बं विरला उद्धरन्ति ८० मिथ्यात्वोदयाद् जिनदेवं न पश्यन्ति ८१ मिथ्यात्वरतादीनां अजातत्वमेव वरम् ८२ व्यन्तराणां वेश्यादिसाम्यत्वम् ८३ सन्मार्गगमनोपदेशः
८४-८५ उन्मार्गगमने दोषाः
८६ सम्यक्त्वनां विघ्नोऽपि उत्सवः ८७ मरणान्तेऽपि सम्यक्त्वात्यागस्य कारणम्
८८ सम्यक्त्वस्य फलम्
८९ सम्यक्त्वत्यागे धनं नेच्छन्ति
९० जिनपूजाविधिः
९१ जिनाइया धर्मः कर्त्तव्यः
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
पत्राङ्ग.
७०
७१
७१
७२
७२
७३ ७३-७४
७४
७९
૮.
८०
८०
८१
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥५॥
विवय.
९२ तत्वज्ञापकस्य लक्षणम्
९३ तवज्ञानसामग्र्यां सत्यामपि तवं न जानाति तदोषाः
गाथाङ्ग
९४-९५ श्रवणस्य गुणः
१९६-९७ उपदेशस्य निन्दायां दोषाः
९८ दुःखस्य कारणम
९९ जिनादेशा करणे दोषः
१०० जिनवचनविराधनाप्रकारम
१०१ शुद्धधर्मदातुः प्रशंसा
१०२ गुणदोषे माध्यस्थ्यम्
१०३ जिनेन्द्रवचनग्रहणम्, अन्यस्य त्यागः १०४ जिनेन्द्रवचनग्रहणे न रागद्वेषः
१०५ जिनवचनरताः गुरवः
पत्राक
८१
૮૨
८२-८३
८४
८५
८५
८६
८७
८८
८८
८९
८९
www.kobatirth.org
गाथाङ्ग.
विषय,
१०६ सुगुरौ आग्रहस्य कारणम्
१०७ श्रीजिनवल्लभगुरुस्तुति:
पत्राङ्ग
९०
९०
१०८ सुगुरुवचनाद् न सम्यक्त्वं तस्य दृष्टान्तम् ९१ १०९ पापादवितानां धिक्कारः
९१
११० पापानां स्नेहस्यलक्षणम
१११ शोके दोषाः
११२ सुगुर्वादीनां दुर्लभत्वम्
११३ सुगुर्वादीनां दुर्लभत्वे कारणम्
११४ जिनसमयविदां महादुःखदर्शनम्
११५ सम्यक्त्व पालकानां स्तोकत्वम्
११६ सम्यक्त्वं विना अन्य सर्वम किञ्चित्करम
११७ धर्मज्ञानां नोन्मार्गगामिषु कोप:
११८ बालानां बालत्वदर्शनम्
For Private and Personal Use Only
९२
९२
९२
९३
९३
९४
९५
९६
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरण ॥
सूचीपत्रम्
॥ ५ ॥
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
विषय,
पत्रा
पत्राहर
AAAAAAE
गाथाङ्क २१९ अबालस्वरूपम् १२० निःसत्वस्वरूपम् १२१ अधमाधमस्वरूपम् १२२-२३-२४ उत्सूत्रभाषिणां दोषदर्शनम् ९७-९८ १२५-२६ उत्सूत्रभाषकस्य उपदेशदानं अनर्थ कारणम्
९८-९९ १२७ जिनधर्माराधनफलम P१२८ शुश्रुषास्वरुपम 8/१२९ मुगुरुपाचेश्रवणम्
१०२ टू १३० कुगुरुं सुगुरुमिव मन्यमाने दोषाः
१३१ धर्म विदधतोऽपि धर्मविमुखत्वस्य कारणम१०३ १३२ लोकस्थितिवर्णनम्
१०३ १३३ भगवदचने निश्चलस्य स्तुतिः १०४
गाथाङ्क.
विषय. १३४-३५-३६ गुरुदर्शनपश्नः १३७-३८ मुगुरुलब्धेऽपि संशयस्य निराकरणम् १०५-६/४ १३९ बाते गुरौ शङ्कासमाधानम् १४० श्रद्धासहितस्य कर्त्तव्यम् १४१ लोकमवाहस्य कर्तव्यम् १४२ पतितालम्बनग्राहिणो दोषदर्शनम् १४३ सुमार्गनिरतसङ्गस्य दोलभ्यम् १४४ सुमार्गनिरतसङ्गमेऽपि अभिमानीस्वरुपम १४५ अभिमानीदूषणदर्शनम् १४६ लोकस्वभावस्वरूपम् १४७ लोकाचारमनने दोषदर्शमम् १४८ लोकाचारमनननिषेधोपदेशः १४९ जिनमननेऽपि लोकाचारमनने दोषाः
ARRAITKARTERRA
१०९
१०२
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
शिवक
॥ ४ ॥
गाथाङ्क.
विषय१५०-५१ मिथ्यात्वग्रस्तस्य कार्यम
१५२ यस्य वर्त्तने वचने च भेदः स न गुरुः १५३ श्रुतोक्तविधौ अप्रवर्तमानस्य दोषाः १५४ प्रभुवचनाशातनायां दुष्टत्वकथनम् १५५ आत्मनः गर्दाकथनम
१५६ अनुष्ठानविधौ प्रयत्ने शङ्कानिरासत्वम्
www.kobatirth.org
पत्राङ्क.
११३
११४
११५
११६
११६
११६
१६० स्वगुरुविज्ञप्तिः १६१ उपसंहारः
विषय.
गाथाङ्क
पत्राइ.
१५७ जिनवचनकरणमनोरथस्य आशंसाकरणम् ११७
१५८ जिनवचनग्रहणेलोभः
११७
१५९ लोभस्य कारणम्
११७
११८
११९
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरण ॥
शुचीपत्रम
ध
॥ -- ॥
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अशुडम्.
परमात
तमस
वर्द्धतां
संशयः तृणावलीम्
गु
गन्थ
चागौर
प्रतिहार्य
पङ्क
जनिः
साऽन्यदा
शुरुम.
परमात्
नमस
बर्द्धतां
पृष्ठ. पंक्ति, पानु.
१ ४
१
२
१ १
*
२
१
संशयतृणावली २
३
गुरुं
ग्रन्थ
च गौर
प्रातिहार्य
प
ऽजनि
सोऽन्यदा
॥ अथ शुद्धिपत्रम् ॥
www.kobatirth.org
१
१
ગ્
२
६ २
३
३
४
૨૨
२
२ १३
२
२ ३
२ ४
२ ४
अशुद्धम
मनाज्ञेऽप्येकान्त पुरोद्घाटे नदर्श
त्यक्तवान्य
मीता
नायकत्व
अचिन्तयामासि
तीषितान्
मध्ये
जीवोsपि
हउ
समयए
कयवय
For Private and Personal Use Only
शुद्धम्
पृष्ठ पंक्ति पानु मनोज्ञोऽप्यकान्त २ १५ पुरोद्घाटनदर्श २ १२
त्यक्तान्य
प्रीता
मध्ये
जीवोsपि
हओ
Acharya Shri Kailassagarsuri Gyanmandir
१ ४ २ ५
समपए
कश्वय
नाशकत्व चिन्तयामासि तोषितात् १ ४ १२
२ ११ १० २ ६ ११
१ ९ १२
२ ७ १४
७ ८
८
१ ३ १६
२ १३ १८
२ १३
१८
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धम्
पृष्ठ.पंक्ति. पानु
षष्ठिशतक-18 अशुद्धम्
तयवच्छ
तयवत्थं
प्रकरण ॥ शुद्धिपत्रम्
बहवे
याचते
भुवण
एयायि
एया
पयडि
ननु
पडि नतु
२
१
२०
शुद्ध
पृष्ठ-पंक्ति. पानु द्विधेयापरि २ ४ ४२
१ ८ ४४ ये अनिर्दिष्ट १ १ ४५ कालस्याप्रत्यक्षत्वे १ ३ राशा न्हाणादी २६ ४९ पूष्णो स्फुटैव उच्यमान सयणधण अज्ञानिना मुद्भाव्य
अशुद्धम्. द्विधेया परि याचतेति ये निर्दिष्ट प्रत्यक्षकालस्यारासा इन्हाणदी पूष्णा स्फटैव मुच्यमान सयधण आज्ञानिनां मुद्भव्य दिशषु
२ ૨
ऽयि विज्ञाता भावि विप्पंति
आणभंगा | लब्धाणां मूढीत्वं नात्यन्तताऽहित
६ २५ ૭ ૨૭
ऽपि विज्ञता भाय धिप्पंति आणभंगो लब्धानां मूढत्वं नात्यन्ताऽहित
RSSBऊसवड
२
९
४१
पूर्व
पर्व
२ १२ ६८
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृष्ठ.पंक्ति- पानु
अशुद्धम् यक्ष्या धारिणिश्च
शुद्धम् यक्षा धारिणश्च
१३ ७५
अशुदम्
पृष्ठ.पंक्ति. पानु बंधेहिं
धन्धेहि २११ ९४ तेऽवेति
तेऽति निर्देशस्ये निर्देशस्येति २ ५ ९८ आमेवघडे आमे घडे
२१२ ९८ मेवामनु
मेवमनु २१३ ९८ नाणकए
ताणकए मथो
मथ दुन्नेय यस्मात्
११०१०६ व्यवतार व्यवहार
१११० सम्यक्त्वा रहित्यं सम्यक्त्वराहित्यं २१२११३ नुक्त्या
नुक्त्वा यदस्माच्दा यदस्मच्छ्रा
घटिता
घंटिका २१३ ७६ साक्षकम
साक्षिकम् २१ ७७ मुणिवरो मुणिपवरो दट्टपुब्वो
दड्ढपुन्बो १ २८४ प्रस्ते
२ २ नत्वशुद्ध
नन्वशुद्ध अभिनिविष्टानामा- अभिनिविष्टवन्तरा १ १ विकृतिजी विकृतिर्जी निष्यमाण नष्यमाण ११० ९२ बने
बने भाया
भीया
RBA
अस्तेन
दुन्नेय
माद
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyanmandir
www.kobatirth.org
पष्ठिशतक
प्रकरण ।
॥ अथ षष्ठिशतकमूलगाथानां संस्कृतानुवादः॥
संस्कृतानुवाद:
PROMEOCOMOSE
अहंन्देवः, सुगुरुः शुद्धं धर्म, च पञ्चनमस्कारः । धन्यानां कृतार्थानां निरन्तरं षसन्ति हृदये ॥१॥ यदि न कुरुषे तपश्चरणं, न पठसि, न गुणयसि,ददासि नो दानं । तदा पतावन्न शक्नोषि यद्देव एकः अर्हन्नेव ॥ २ ॥ रे जीव ! भवदुःखानि पक एष हरति जिनमतः धर्मः । इतरान् प्रणमन् शुभ(सुख)कार्ये मूढ ! मुषितोऽसि ॥३॥ देवः दानवैश्च श्रुतः मरणात् रक्षितः कोऽपि । दृढीकृतजिनसम्यक्त्वाः बहवोऽपि अजरामरं प्राप्ताः॥४॥ यथा कोऽपि वेश्यारक्तः मुष्यमाणोऽपि मन्यते हर्षम् । तथा मिथ्यात्ववेश्यामुषिताः गतमपि न मणन्ति धर्मनिधिम्।।५।। लोकप्रवाहे सकुलकमे यदि भवति मूढ ! धर्म इति । तदा म्लेच्छानामपि धर्मः स्थिता च अधर्मपरिपाटी ॥ ६ ॥ लोके राजनीतिः शातं न कुलकमे कदापि । किं पुनः त्रिलोकप्रभोः जिनेन्द्रधर्माधिराज्ये(कारे) ॥ ७ ॥ जिनवचन वेदिनामपि जीवानां यत् न भवति भवविरतिः । तत् कथं अविज्ञानां मिथ्यात्वहतानां पार्श्व ॥ ८॥ विरतानां अविरतान् जीवानू दृष्ट्वा भवति मनस्तापः । हा हा कथं भवकृपे बड़न्तः पश्य नृत्यन्ति ॥ ९ ॥ आरम्भजे पापे जीवाः प्राप्नुवन्ति तीक्ष्णदुःखानि । यत् पुनः मिथ्यात्वलवं तेन न लभन्ते जिनबोधिम् ॥ १० ॥ जिनवराज्ञाभऊं उन्मार्गोत्सूत्रलेशदेशनजम् । आज्ञाभ पापं तस्मात् जिनमतः दुष्करः धर्मः ॥ ११ ॥ जिनवराशारहित वर्धयन्तीऽपि केऽपि जिनद्रव्यम् । डन्ति भवसमुद्रे मूढाः मोहेन अज्ञानिनः ॥ १२ ॥ कुग्रहग्रहग्रहीतानां मुग्धः यः ददाति धर्मोपदेशम् । स चर्माशीकुक्कुरवदने क्षिपति कर्पूरम् ॥ १३ ।। रोषोऽपि क्षमाकोषः सूत्र भाषमाणस्य धन्यस्य उत्सूत्रेण क्षमापि च दोषः महामोह(स्य)आवासः ॥ १४ ॥ एकोऽपि न संदेहः यत् जिनधर्मेऽस्ति मोक्षसुखम् ।
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तं पुनः दुर्विज्ञेयं अत्युत्कट पुण्यरहितानाम् ॥ १५ ॥ सर्वमपि विज्ञायते, लभ्यते तथा चतुरिमा जनमध्ये | एकमपि भात ! दुर्लभं जिनमतविधिरत्नसुविज्ञानम् || १६ || मिथ्यात्वबहुलतायां विशुद्धसम्यक्त्वकथनमपि दुर्लभम् । यथा वरनरवरचरितं पापनरेन्द्रस्य उदये ॥ १७ ॥ बहुगुणविद्यानिलयः उत्सूत्रभाषी तथापि मोक्तव्यः । यथा वरमणियुक्तोऽपि हु: (पव) विघ्नकरः विषधरः लोके ॥ १८ ॥ स्वजनानां व्यामोहेन लोका गृह्यन्ते अर्थलोभेन । नो गृह्यन्ते सुधर्मेण रम्येण द्दा (?) मोहमाहात्म्यम् ॥ १९ ॥ गृहव्यापारपरिश्रमखिन्नानां नराणां विश्रामस्थानम् । एकेषां भवति रमणी अन्येषां जिनेन्द्रबरधर्मः ||२०|| तुल्येऽपि उदरभरणे मूढामूढयोः प्रेक्षस्व विपाकम् । एकेषां नरकदुःखं अन्येषां शाश्वतं सुखम् ॥ २१ ॥ जिनमतकथाप्रबन्धः संवेगकरः जीवानां सर्वोऽपि । संवेगः सम्यक्त्वे, सम्यक्त्वं शुद्धदेशनया । तस्मात् जिनाशापरेण धर्मः श्रोतव्यः सुगुरुपार्श्वे । अथ औचित्यातिक्रमेण श्राद्धात् तस्योपदेशकथकात् ॥ २२-२३ ।। सा कथा स उपदेशः तज्जानं येन जानाति जीवः । सम्यक्त्वमिथ्यात्वभाव, गुर्वगुरु भाव, धर्मलोकस्थितिभावम् ॥ २४ ॥ जिनगुणरत्नमहानिधि लब्ध्वापि किं न याति मिध्यात्वम् । अथवा प्राप्तेऽपि निधाने कृपणानां पुनरपि दारियम् । स जयति येन विहितानि सांवत्सरिकचातुर्मासिकसुपर्वाणि । निर्बंधसानां जायते येषां प्रभावतः धर्ममतिः ॥ २६ ॥ नामापि तस्य अशुभं येन निर्दिष्टशनि मिथ्यात्वपर्वाणि येषां अनुषङ्गात् धर्मिणामपि भवति पापमतिः ।। २७ ।। मध्यस्थितिः पुनरेषा अनुषङ्गण भवन्ति गुणदोषाः । उत्कृष्टपुण्यपापाः अनुषङ्गेण न गृह्यन्ते ॥ २८ ॥ अतिशयप्रापितपापाः धार्मिकपर्वेषु तस्मात् अपि पापरताः । न चलन्ति शुद्धधर्मात् धन्याः केऽपि पापपर्वेषु ।। २९ ।। लक्ष्मीरपि भवति द्विविधा एका पुरुषाणां क्षपयति गुणद्धिंम् । एका च उल्लसन्ती अपुण्यपुण्यानुभावात् ॥ ३० ॥ गुरवो भट्टाः जाताः श्राद्धान् स्तुत्वा लान्ति दानानि । द्वौ-अपि
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
पष्ठिशतक
प्रकरण॥
RE
। संस्कृतानु
MUSMSAA
अमुणितसारौ दुषमसमायां अडत: ॥ ३१ ॥ मिथ्याप्रवाहे रक्तः लोकः, परमार्थज्ञायकः स्तोकः । गुरवः गौरवरसिकाः शुद्ध मार्ग निगृहन्ति ॥ ३२ ॥ सर्वोऽपि अर्हन् देवः सुगुरुः गुरुः भणति नाममात्रेण । तेषां स्वरूपं शुभद (सुखदं) पुण्यविहीनाः न जानन्ति ॥ ३३ ॥ शुद्धाः जिनाज्ञारताः केषाश्चित्पापानां भवन्ति शिरःशूलम् । येषां (पापानां)शुद्धाः ते शिरःशुलं केषाविमूढानां (पापाः) ते गुरवः ।। ३४ ॥ हा हा गुरु अकार्य स्वामी नेवास्ति कस्य पूत्कर्महे । कुत्र जिनवचनं कुत्र सुगुरुश्रावकाः कुत्र च अकार्यम् ॥३५॥ सर्प दृष्टे नश्यति लोकः नेव कोऽपि किञ्चिदपि आख्याति । यः त्यजति कुगुरुसर्प हा मूढाः ? भणन्ति तं दुष्टम् ।। ३६ ॥ सर्प एकं मरणं कुगुरुरनन्तानि ददाति मरणानि | तस्मावरं सर्प गृहीतुं मां कुरुसेवनं भद्र ! ॥ ३७॥ जिनाज्ञां अपि त्यजन्तः गुरवः भणित्वा यान् नम्यन्ते । तत्कि कियते लोकः छलितः गडुरीप्रवाहेन ॥ ३८ ॥ निर्दाक्षिण्यः लोकः वदि कोऽपि मायते पूपलिकाखण्डम् । कुगुरूणां सनत्यजने दाक्षिण्यं हि महामोहः ।। ३९ ॥ किं भणामः किं कुर्मः तेषां हताशानां धृष्टदुष्टानाम् । ये दर्शयित्वा लिङ्गं क्षिपन्ति नरके मुग्धजनम् ॥ ४०॥ कुगुरूनपि शंसामि अहं येषां मोहादिचण्डिमानं दृष्ट्वा । सुगुरूणामुपरि भक्तिः अतिनिबिडा भवति भव्यानाम् ॥४१॥ यथा यथा त्रुटयतिधर्मः यथा यथा दुष्टानां भवति इह उदयः । सम्यग्दृष्टिजीवानां तथा तथोल्लसति सम्यक्त्वम् ॥ ४२ ॥ जगजन्तुजननीतुल्यस्य अत्युदयः यन्न जिनमतस्य भवति । तत् क्लिष्टकालसम्भवजीवानामतिपापमाहात्म्यम् ॥ ४३ ॥ धर्म यस्य मायामिथ्यात्वग्रहः उत्सूत्रस्य नो शङ्का । कुगुरूनपि करोति सुगुरुन् विद्वानपि स पापपूर्ण इति ॥४|| कृत्यमपि धर्मकृत्यं पूजाप्रमुखं जिनेन्द्राज्ञया । भूतानुग्रहरहितं आज्ञाभकात् दुःखदायि ॥ ४५ ।। कष्टं कुर्वन्ति आत्मानं दमयन्ति द्रव्यं जद्दति धर्मार्थिनः । एकं न त्यजन्ति उत्सूत्रविषलवं येन बुडन्ति ॥ १६ ॥ शुद्धविधिरा.
सऊ
For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गधर्मः वर्धते शुद्धानां सङ्गमे सुजनाः । सोऽपि च अशुद्धसङ्गे निपुणानामपि गलति अनुदिनम् ॥ ४७ ॥ तस्मातेषां सकाशे बलरहितः मा बसेः । यः सेवते शुद्धगुरून् अशुद्धलोकानां स महाशत्रुः ||४८|| समयविदः असमर्थाः, सुसमर्थाः यत्र जिनमतस्य अविदः । तत्र न वर्धते धर्मः, पराभवं लभते गुणरागी ॥ ४९ ॥ यत् न करोति अतिभावं उन्मार्गसेवी समर्थको धर्मे तल्लष्टं अथ कुर्यात् तहिं पीडयति शुद्धधर्मार्थिनः ॥ ५० ॥ यदि सर्वश्रावकाणां एकत्वं यत्त मिथ्यावादे । धर्मार्थिनां सुन्दर ! तहिं कथं तु पराभवं कुर्यात् ॥ ५१ ॥ तत् जयति पुरुषरत्नं सुगुणाढ्यं हेमगिरिवरमहार्थम् । यस्याश्रये सेवते सुविधिरतः शुद्धजिनधर्मम् ।। ५२ ।। सुरतरुचिन्तामणयो अर्थ न लभन्ति तस्य पुरुषस्य । यः सुविधिरतजनानां धर्माधारं सदा ददाति ॥ ५३ ॥ लज्जन्ते जानाम्यहं सत्पुरुषाः निजकनामग्रहणेन । पुनस्तेषां कीर्तनात् अस्माकं गलन्ति पापानि ॥ ५४ ॥ आज्ञारहितं कोधादिसंयुतं आत्मशंसनार्थ च । धर्मं सेवमानानां न च कीर्तिः नैव धर्मश्च ॥ ५५ ॥ इतरजनशंसनया हृष्टा उत्सूत्र भाषणे न भयम् । हो ही तेषां नराणां दुःखानि यदि मुणति जिननाथः ॥ ५६ ॥ उत्सूत्रभाषकानां बोधिनाशः अनन्तसंसारः । प्राणात्ययेऽपि धीराः उत्सूत्रं तस्माद् न भाषन्ति ॥ ५७ ॥ मुग्धानां रञ्जनार्थ अविधिप्रशंसां कदापि न कुर्यात् । किं कुलवध्यः कुत्रापि स्तुवन्ति वेश्यानां चरित्रानि ॥ ५८ ॥ जिनानाभङ्गभयं भवशतभीतानां भवति जीवानां । भवशताऽभोरुणां जिनाशाभञ्जनं क्रीडा ॥ ५९ ॥ कोऽश्रुतानां दोषो यत् श्रुतसहितानां चेतना ना | धिग्धिकर्माणि यतः जिनोऽपि लब्धः अलब्धः इति ॥ ६० ॥ इतरेषामपि उपहासं तदयुक्तं भ्रात कुलप्रसूतानां । पक्ष पुनः कोऽपि अग्निः यद् हास्यं शुद्धधर्मे ॥ ६१ ॥ द्वेषो जिनेन्द्रवचने सन्तोषो येषां मिथ्यात्वपापे । तेषामपि शुद्धहृदया परमहितं दातुमिच्छन्ति ॥ ६२ ॥ अथवा सरलस्वभाषाः सुजनाः सर्वत्र भवन्ति अधिक
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
पष्ठिशतक
प्रकरणम्॥
किऽपि नास्ति
॥८॥
संस्कृतानुवाद:
ल्पाः । छ द्विषभराणामिव कुर्वन्ति करुणां द्विजिह्वानाम् ॥ ६३ ।। गृहव्यापारविमुक्तः बहुमुनिलोकेऽपि नास्ति सम्यक्त्वं । आलम्बन निरतानां श्राद्धानां प्रातः! किं भणामः ॥ ६४ ॥ न स्वयं न परं को वा यदि जीव उत्सूत्रभाषणं विहितम् । तहिं मुडसि निभ्रान्तं निरर्थकं तपस्फटाटोपम् ॥ ६५ ॥ यथा यथा जिनेन्द्रवचनं मम्यक् परिणमति शुद्धहृदयानाम् । तदा तदा लोकप्रधाहे धर्म प्रतिभाति नटचरितम् ॥ ६६ ॥ येषां जिनेन्द्रो निवसति सम्यक् हृदये शुद्धज्ञानेन । तेषां तृणं च विराजति स मिथ्यात्वधर्मो जनः सकलः ॥ ६७ ॥ लोकप्रवाहसमीरणः उद्दण्डप्रचण्डचण्डलहरू । दृढसम्यक्त्वमहाबलरहिता गुरुका विचलन्ति ॥ ६८ ॥ जिनमतलवहीलया यदुःखं प्राप्नुवन्ति अज्ञानी ज्ञानिनां तत् स्मृत्वा भयेन हृदयं थरथरायते ॥ ६९॥ रे जीव ! अज्ञानिनां मिध्यादृष्टीनां पश्यसि कि दोषान् । आत्मानमपि किं न जानासि ज्ञायते कष्टेन सम्यक्रवम् ॥ ७० ।। मिथ्यात्वमाचरन्तोऽपि ये इह वाञ्छति शुद्धजिनधर्मम् ते ग्रस्ता अपि ज्वरेण भुक्तं इच्छन्ति । क्षीरादिम् ॥ ७१॥ यथा काश्चित् सुकुलषध्वः शीलं मलिनयन्ति लान्ति कुलनाम | मिथ्यात्वमाचरन्तोऽपि वहन्ति तथा सुगुरुसत्कत्वम् ॥ ७२ ॥ उत्सूत्रमाचरन्तोऽपि स्थापयन्ति आम्मानं सुधाषकत्वे । ते रौद्ररोरनस्ता अपि तोलयन्ति सदृशं धनाढ्यैः ॥ ७३ ॥ केऽपि कुलक्रमे रक्ताः केऽपि रक्ताः शुद्धजिनवरमते । इति अन्तरे पश्यत मूढा न्याय न जानन्ति ॥ ७४ ॥ सङ्गोऽपि येषां अहितः तेषां धर्मान ये प्रकुर्वन्ति । मुक्या चौरसबै कुर्वन्ति ते चोरिको पापाः ।। ७५ ॥ यत्र पशुमहिषलक्षाः पर्वणि हन्यन्ते पापनयम्यां । पूजयन्ति तमपि श्राद्धा हा हीला वीतरागस्य ॥ ७६ ॥ यो गृहकुटुम्बस्वामी सन् मिथ्यात्परोपणं करोति । तेन सकलोऽपि वंशः प्रक्षिप्तो भवसमुन्द्रे ॥ ७७ ॥ कृण्डचतुर्थीनवमी द्वादश्यां पिण्डदानप्रमुखानि । मिथ्यात्वभावकानि कुर्वन्ति तेषां
X40
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न सम्यक्त्वम् ॥ ७८ ॥ यथा अतिकुले क्षुब्धं शकटं कर्षन्ति केचित् धोरेयधवलाः । तथा मिथ्यात्वात् कुटुम्बम्, यह विरलाः केचित् कर्षन्ति ॥ ७९ ॥ यथा घाईलेन सूर्य महीतलप्रकटमपि नैष प्रेक्षन्ते । मिथ्यात्वस्य च उदये तथैव न पश्यन्ति जिनदेषम् ॥ ८० ॥ किं सोऽपि जननीजातो जातो जनभ्याः किं गतो वृद्धिम्। यदि मिथ्यात्परतो जातो गुणेषु तथा मात्सर्य वहति ।। ८१ ॥ वेश्यानां बन्दिकानां च ब्राह्मणदुम्बाणां यक्षशेषाणाम् । भक्ता भक्ष्यस्थानं विरताना यान्ति दृरेण ॥ ८२ ॥ शुद्ध मार्गे जाताः सुखे न गमछन्ति शुबमागें । यन्पुनरुन्मार्गजाता मार्गे गच्छन्ति तोचम् ॥ ८३ ॥ मिथ्यात्वसेवकानां विघ्नशतान्यपि ब्रवते नो पापाः । विघ्नलवे पतिते वृढधर्माणां प्रनृत्यन्ति ।। ८४ ।। सम्यक्त्वसंयुतानां विघ्नमपि तु भवति उत्सवसदृशः । परमुत्सवमपि मिथ्यात्वसंयुतं अतिमहाविघ्नम् ।। ८५ ॥ इन्द्रोऽपि तान्प्रणमति हीलन्तो निजकऋद्धिविस्तारम् । मरणान्तेऽपि तु प्राप्ते सम्य. क्वं ये न त्यजन्ति ॥ ८६ ॥ त्यजन्ति निजकजीवं तृणमिव मोक्षार्थिनो न पुनः सम्यक्त्वम् । लभ्यते पुनरपि जीवितं सम्यक्त्वं हारितं कुतः ॥ ८७ ॥ गतविभवा अपि सविभवाः सहिताः सम्यक्त्वरत्नरागेण । सम्यक्त्वरत्नरहिताः सन्तोऽपि धने दरिद्रत्वमिति ।। ८८ ॥ जिनपूजनप्रस्तावे यदि कोऽपि श्रादानां दत्ते धनकोटिम् ।। मुक्त्वा तमसारं सारं विरचन्ति जिनपूजाम् ॥ ८९ ॥ तीर्थकराणां पूजा सम्यक्त्वगुणनां कारणं भणिता । साऽपि च मिथ्यात्वकरी जिनसमये देशिता अपूजा ॥ ९० ॥ जिनाज्ञया धर्मः आज्ञारहितानां स्फुटमधर्म इति । इति मुणित्वा च तवं जिनाझया कुरुन धर्मम् ॥ ९१ ॥ यचद् जिनाज्ञायां तश्चैव मन्यते न मन्यते शेषम् । जानाति । लोकप्रवाहे न तु तवं स च तत्ववित् ।। ९२ ॥ स्वाधीने गुरुजोगे ये न तु निश्रणवन्ति शुद्धधर्मार्थम् । ते धृष्टदुष्टचित्ता अथ सुभटा भवभय विहीनाः||१३|| शुद्धकुलधर्मजातापि गुणीनः न रमन्ते लान्ति जिनदीक्षाम् । ततोऽपि
।
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पट्टिशतक॥९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परमतत्वं ततोऽपि उपचारतो मोक्षम् ।। ९४ ।। वर्णयामि नारकान् येषां दुःखानि स्मरन्ताम् । भव्यानां जनयति हरिहर ऋद्धिसमृद्धिरपि उद्घोषम् ।। ९५ ।। श्रीधर्मदासगणिना रचितं उपदेशमालासिद्धान्तम् । सर्वेऽपि श्रमणश्रद्धा मन्यन्ते पठन्ति पाठयन्ति ॥ ९६ ॥ तं चैव केचिदधमाः छलिता अभिमानमोहमुतैः । क्रियया हीलयन्तो हा हा ! दुःखानि न गणयन्ति ॥ ९७ ॥ इतरेषां ठक्कुराणामपि आज्ञाभङ्गेन भवति मरणदु खम् । किं पुनः त्रिलोकप्रभोः जिनेन्द्रदेवाधिदेवस्य || जगद्गुरुजिनस्य वचनं सकलानां जीवानां भवति हितकरणम् । तस्मात् तस्य विराधनया कथं धर्मः कथं तु जीवदया ॥ ९९ ॥ क्रियायाः स्फटाटोपं अधिकं साधयन्ति आगमविहीनम् । मुग्धानां रञ्जनार्थ शुद्धानां हीलनार्थम् ॥ १०० ॥ यः ददाति शुद्धधर्मं स परमात्मा जगति न तु अन्यः । किं कल्पशुमसदृश इतरतरुर्भवति कदापि ॥ १०१ ॥ ये अमुणितगुणदोषौ ते कथं विबुधानां भवन्ति मध्यस्था: । यदि तेऽपि तु मध्यस्थास्तहिं विषामृतयोस्तुल्यत्वम् ॥ १०२ ॥ मूलं जिनेन्द्रदेवः तद्वचनं गुरुजनो महासुजनः । शेषं पापस्थानं परमात्मीयं च वर्जयामि ॥ १०३ ॥ अस्माकं रागरोषं कस्योपरि अत्र नास्ति गुरुविषये । जिनाक्षारता गुरवो ध मर्य शेषान् व्युत्सृजामः ॥ १०४ ॥ नो आत्मीयाः परकीया वा गुरवः कदापि भवन्ति शुद्धानां । जिनवचनरत्नमण्डनमण्डिताः सर्वेऽपि ते सुगुरवः ॥ १०५ ॥ बलि क्रियामहे सज्जनजनस्य सुविशुद्ध पुण्ययुक्तस्य । यस्य लघुसङ्गमेनापि विशुद्धबुद्धिः समुल्लसति ॥ १०६ ॥ अथापि गुरवो गुणिनः शुद्धा दृश्यन्ते तडतडाः केऽपि । प्रभुजिनवल्लभसदृशः पुनरपि जिनवल्लभश्चैष ॥ १०७ ॥ वचनेऽपि सुगुरुजिनवल्लभस्य केषां नोल्लसति सम्यक्त्वम् । अथ कथं दिनमणितेज उलूकानामपि हरति अन्धत्वम् ।। १०८ ।। त्रिभुवनजनं त्रियमाणं दृष्ट्वा पश्यन्ति ये नात्मानम् । विरमन्ति न पापात् धिधिक् धृष्टत्वं तेषाम् ॥ १०९ ॥ शोकेन कन्दित्वा कुट्टयित्वा शिरश्च उर
For Private and Personal Use Only
प्रकरणम् ॥
संस्कृतानुबादः
44
KII
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उदरम् । आत्मानं क्षिपन्ति नरके धिक् धिक् तदपि कुस्नेहत्यम् ॥ ११० ॥ एकमपि च मरणदुःखं अम्यत् आत्माऽपि क्षिप्यते नरके पकं च मालपतनं अन्यो लकुटेन शिरोघातः ॥ १११ ॥ सम्प्रति दुःषमकाले धर्मार्थिनः सुगुरवः श्रावका दुर्लभाः । नामगुरवः नामश्राद्धाः सरागद्वेषा बहवः सन्ति ।। ११२ ।। कथितोऽपि शुद्धधर्मः केषां चिदपि धन्यानां जनयत्यानन्दम् । मिथ्यात्वमोहितानां भवति रतिमिथ्याधर्मेषु ॥ ११३ ॥ एकमपि महादुःखं जिनसमयविदां शुद्धहृदयानाम् । यत् मूढाः पापानि धर्म भणित्वा सेवन्ते ॥ ११४ ॥ स्तोका महानुभावा ये जिनवचने रमन्ति संविग्नाः । ततो भवभयभीताः सम्यक्त्वं शक्त्या पालयन्ति ॥ ११५ ॥ सर्वाङ्गमपि तु शकटं यथा न चलति एकबडिहिलारहितम् । तथा धर्मस्फटाटोपः न चलति सम्यक्त्वपरिहीणः ॥ ११६ ॥ न मुणन्ति धर्मतत्वं शास्त्रं परमार्थगुणहितमहितम्। बालानां तेषामुपरि को रोषो मुणितधर्माणाम् ॥ ११७ ॥ आत्माऽपि येषां बैरी तेषां कथं भवति परजीये करुणा । चौराणां बन्दिकानां च वृष्टान्तेन मुणितव्यम् ॥ ११८ ये राज्यधनादीनां कारणभूता भवन्ति व्यापाराः । तेऽपि तु अतिपापयुताः धन्याः छर्द्दयन्ति भवभीताः ॥ ११९ ॥ द्विती याच सत्वरहिताः धनस्वजनादिभिमोंहिता लुब्धाः । सेवन्ते पापकर्म व्यापारे उदरभरणार्थे ॥ १२० ॥ तृतीया अधमानामधमाः कारणरहिता अज्ञानगर्वेण । ये जल्पन्ति उत्सूत्रं धिधिक् पाण्डित्यं तेषाम् ॥ १२१ ॥ यद्वीरजिनस्य जीवो मरीचिभबोत्स्त्रलेशदेशनतः । सागरकोटाकोटिं हिण्डति अति भीमभवगद्दने ॥ १२२ ॥ ततो ये इदमपि वचनं वारं वारं श्रुत्वा समये । द्वेषेणावगणय्य उत्सूत्रपदानि सेवन्ते ॥ १२३ ॥ तेषां कथं जिनधर्मः कथं ज्ञानं कथं दुःखानां वैराग्यम् । कूटाभिमानपाण्डित्यनटिता नरके बुडन्ति ॥ १२४ ॥ मा मा जल्पत बहुकं ये बद्धाः चिक्कणैः कर्मभिः । सर्वेषां तेषां जायते हितोपदेशो महाद्वेषः ।। १२५ ।। हृदये
For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
पष्ठिश्चतक
प्रकरणम्॥
संस्कृतानुबादः
मनसि ये कुशुद्धाः ते किं बुद्धचन्ते शुद्धवचनैः । तस्मात् ज्ञानकृते गुणिनो निरर्थक दमयन्ति आत्मानम् ॥१२६१ दूरेकरणं दुरे प्रसाधनम् तथा प्रभावना दुरे । जिनधर्मश्रद्धानमपि तीक्ष्णदुःखानि निष्ठापयति ॥ १२७ ।। कदा भविष्य ति दिवसो यदाऽहं सुगुरुपादमूल । उम्सूत्रले शविषलवरहितो निभृणोमि जिनधर्मम् ॥ १२८ ॥ दश अपि । केऽपि गुरवो हृदये न रमन्ते मुणिततवानाम् । केऽपि पुनरदृष्टाश्चैव रमन्ते जिनवल्रभो यथा ॥ १९ ॥ अयता अतिपापिष्टाः शुद्धगुरुजिनवरेन्द्रतुल्या इति । य पर्व इह मन्यते स विमुखः सर्वधर्मस्य ॥ १३० ।। यं त्वं बन्दसे पूजयसि वचनं हीलयसि तस्य गगेण । तहिं कथं बन्दसे पूजयसि जनवादस्थितिमपि न जानासि ॥१३१।। लोकेऽपि इदं श्रुतं यं आराधयेत् तं न कोपयेत् । मानयेत् तस्य वचनं यदीच्छसि ईप्सितं कर्तुम् ॥१३२॥ दुःषमदण्डे लोके सुदुःख सिद्धे दुःखोदये । धन्यानां येषां न चलति सम्यक्त्वं तान् प्रणमामि ॥ १३३ ।। निजमत्यनुसारेण व्यवहारनयेन समयनीस्या । काटक्षेत्रानुमानेन परीक्षित: ज्ञातः सुगुरुः ॥ ३४ ॥ तथापि तु निजज. इतायाः कर्मगुरुत्वस्य नैव विश्वसिमि । धन्यानां कृतार्थानां शुद्धगुरुमिलति पुण्यः ॥ १३५ ।। अहं पुनरधन्यः ततो यदि प्राप्तश्चाथ न प्राप्तश्च । तत्रापि मम भवतु शरणं सम्प्रति यो युगप्रधानगुरुः ॥ १३६ ।। जिनधर्मी दुझे. योऽतिशयशानिभियिते सम्यक्त्वम् । तथापि तु समयस्थित्या व्यवहारनयेन ज्ञातव्यम् ॥ १७ ॥ यस्मानिनेभणितं श्रुतव्यवहारमपि शोधितं तस्य । जायते विशुद्धबोधिः जिनामाराधकत्वात् ॥ १३८ ॥ ये ये दृश्यन्ते गुरवः समयपरीक्षया ते न पूर्यन्ते । पुनरेकं श्रद्धाने दुःप्रसहो यावध चरणम् ॥ १५९ ॥ तस्मादेको युगप्रवरो मध्यस्थमनोभिः समयदृष्टया । सम्यकपरीक्षणीयो मुक्त्वा प्रवाहहलबोलम् ।। १४०॥ सम्प्रति दशमाश्चर्यनामाचार्यः जनितजनमोहाः । शुद्धधर्मादनिपुणा अपि बलन्ति बहुजनप्रवाहात् ॥ १४१ ॥ जानीत मिथ्यावृष्टीन् ये पतिता.
M
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पट्टिशतक
॥ ११ ॥
www.kobatirth.org
अस्माकं कथं सुखानि सम्भाव्यन्ते स्वप्नेऽपि ॥ १५८ ॥ यावजीवितमात्रमपि तु धारयामि नाम च भावकाणामपि । तदपि प्रभो ! महाचोधं अतिविषमे दुःषमे काले ॥ १५९ ॥ परिभाव्य एवं तथा सुगुरो ! कुरु अस्माकं स्वामित्वम् । प्रभुसामग्री सुयोगे यथा सफलं भवति मनुष्यत्वम् ।। १६० ॥ एवं भाण्डागारिकनेमिचन्द्ररचिताः कियत्यपि गाथाः । विधिमार्गरताः भव्याः पठन्तु जानन्तु यान्तु शिवम् ॥ १६१ ॥
॥ इति संस्कृतानुवादः समाप्तः ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ॥
संस्कृतानु बादः
१३
॥ ४ ॥
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*
।। श्री सत्य विजयनग्रन्थमाला नं. ६ ।।
॥ अहम् ॥ ॥ जगत्पूज्य परमगुरुश्रीषिजयनीतिसूरीश्वरपादपणेभ्यो नमः ।।
**
A
sm परमार्हत श्रीनेमिचन्द्रभाण्डागारिकविरचितं महोपाध्यायश्रीगुणरत्नगणिसन्दृब्धवृत्तियुतम् ॥
Need : No
॥ षष्ठिशतक प्रकरणम्॥ 00000000000000000000
000000
॥ मङ्गलाचरणम् ॥
****
जयति श्रीऋषभजिनो, यन्नखचिन्तामणिप्रभाभिरिह । जगदुद्योते विहिते, सम्यग्मार्गः स्फुटो भवति ॥१॥
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
षष्ठि शतक
श्रीशान्तिः शीतकान्ति-वों मोहान्धतमस हरन् । चेतः कुवलयोल्लासं करोतु कमलाश्रयः ॥२॥
प्रकरणम् ॥ व तां वर्द्धमानस्य, शासनं श्रीप्रकाशनम् । यदाश्रित्याङ्गिनोऽनेके शिवश्रीभोगमासदन ॥३॥ जयन्ति गुरवो येषां गौः संशयः तृणावलीम् । असमाना मलं धर्म-क्षीरं दत्ते श्रीताङ्गिनाम् ॥४॥ सटीक
इह हि पश्चेन्द्रियत्वमनुजत्वार्यदेशमुकुलजन्मादिकां सद्धर्मसाधनसामग्रीमवाप्य विलसद्विवेकैनिदर्शनचारित्ररूपे स मोक्षमार्गे प्रवर्तितव्यम्, तत्रापि ज्ञानचारित्रयोराधारभूते श्रीसम्यक्त्वे प्राक् प्रयतितव्यम्, तत्पूर्वकत्वात्सकलधाराध. नफलस्य । यदाह--श्रीभद्रबाहुस्वामी श्रीआचाराङ्गनियुक्ती-" तम्हा कम्माणीय, जेतुमणोदसणम्मि पयएज्जा । दसणवतो हि सफलाणि, हुंति तवचरणनाणाणि ॥१॥" तच्च मुदेव--सुगुरु-सुधर्मेषु देवगुरुधर्मबुद्धिरूपं यदाह--" या देवे देवताबुद्धि-गुरौ च गुरुतामतिः । धर्मे च धर्मधीः शुद्धा, सम्यत्तवमिदमुच्यते ॥२॥ तत्वार्थश्रद्धानरूपं वा, 'तत्तत्थसहहाणं सम्मत्तमसग्गहो न एयम्मी'ति वचनात्, तदिदमाकलय्य सधशोधवलिसब्रह्माण्डमाण्डो भाण्डागारिकनेमिचन्द्रो निस्तन्द्रया धिया देवगुरुधर्मतत्वजिज्ञासायै मार सदुपदेष्ट्रगीतार्थ विग्नापरीक्षां चिकीपुर्नगरमामाकरपुरादिष्वतुच्छनानागच्छवासिश्रमणानीक्षमाणश्चिरं परिभ्रम्य तत्कालवत्तिसंविग्नगीतार्थमुनिजनाग्रण्यं मिथ्यात्वभीतजनशरण्यं अगण्यपुण्यपण्यं चिन्तार्थदानसुरतरं श्रीजिनपतिमूरिमुगु समासादितवान् । तदाप्तौ च स्वयं निश्चितदेवगुरुधर्मतत्त्वो दृढीभूतसम्यक्त्वो ज्ञातसन्मार्गों सन्मार्गभेदः कृतमिथ्याभिनिवेशविच्छे.
& ॥१॥ हा परांश्च देवादितत्त्वेषु द्रहयम् कदाग्रहविषसुधायमानं षष्ठयधिकगाथाशतमान प्रकरणमिदं चकार । तत्र च मङ्गलाभिधे
K4
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
CAUSAMUNDALISAOSHO
यसम्बन्धप्रयोजनमूचिकामाधगाथामाह
मूलम्-अरहं देवो सुगुरू सुद्धं धम्म च पंचनवकारो ।
धन्नाण कयत्थाणं निरंतरं बसइ हिययम्मि ॥१॥ व्याख्या-इह चाविघ्नेन शास्त्रपरिसमाप्तये मङ्गलमाचरणीयम् । तत्रापि द्रव्यमङ्गलस्यानैकान्तिकत्वादनात्यतिकवाच शास्त्रादावनुपादेयत्वं भावमङ्गलस्यैकान्तिकत्वादात्यन्तिकखाच्चोपादेयत्वं तच्चाहिंसादि, सदक्तम्- 'धम्मो मंगलमक्किळ अहिंसा संजमो तवो' इति, एवं चास्यानेकविधत्वेऽप्यान्तरतपोभेदस्वाध्यायरूपस्याईदायभिधानभणनस्यात्र विशेषेणोपादेयत्वम्, अईदादीनां मालवलोकोत्तमत्वशरण्यस्वाभिधानाच्च । यदाइ--चत्तारि मंगलमित्या. दि' भामग्रहणस्याप्यापदुद्धरणक्षमत्वाच्च । तदुक्तं-"आस्तामचिन्त्यमहिमा जिन ? संस्तवस्ते, नामाऽपि पाति भवतो भवतो जगन्ति । तीव्रातपोपहतपान्धजनान् निदाचे, प्रीणाति पमसरसः सरसोऽनिलोपि॥४॥" इति अहत्पदेन तदनन्तरं तदुक्तमार्गप्ररूपकमुगुरूपदेशेन च मङ्गलोपन्यासः, शुद्धधर्मपदेनाभिधेयोपन्या सः, यतोऽत्र ग्रन्थेऽभिनिवेशत्यागेनैव शुद्ध धर्म प्रयतितव्यमित्येवार्थतोऽभिधास्यतीति शुद्धधर्मस्येवाभिधेयता । सम्बन्धमत ज्ञाप्यज्ञापकलक्षणः, यथा शुद्धो धर्मों शाप्यः शास्त्रमिदं ज्ञापर्क सम्बन्धान्तरं वा सुधिया स्वधियाऽभ्याम् । पयोअवविविधमनन्तरं परम्परश्च,तदपि प्रत्येक द्विषिधम, कर्तुः श्रोतुश्च । तत्र कर्तुरनन्तरं शुद्धधर्मज्ञापनेन परोपकार:
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
शतक
पकरणम् ॥
सटीकं.
*****CASS
श्रोतुस्तत्परिज्ञानं, परम्परं बयोरप्यपवर्गमाप्तिरिति । प्रस्तुतगन्यप्रतिपाद्यदेवगुरुधर्मरूपसम्यत्तवस्वरूपाभिधानेऽपि तद न्तभूतपश्चनमस्कारपदोपादानं चात्र पृथक् सुगुरुसमीपोपात्तसम्यक्त्वेनानुदिन पश्चपरमेष्ठिस्मरणा कर्तव्येतिनियमसूच- कम् । तदुक्त--" संपुन्नं ची (चेह) चंदण दो वारा उ करेमि उम्मास । अट्ठसयं परमिट्ठीण सायर तह गुणिस्सामि ॥५॥""जा जीवं च उषीस मित्यादि अथवा चत्वार्यपि पदानि मङ्गलरूपाणि अभिधेयप्रतिपादकान्यपि चेति मङ्गलाघभिधायाथान्वयघटना । अर्हदेवादयो धन्यानां कृतार्थानां हृदये निरन्तरं वसन्तीति सम्बन्धः । सत्र वंदारुवन्दारकन्दविरचिताशोकायष्टमहापतिहार्यरूपां पूजामहतीत्यईन, यदाह--" अरहंति वंदणनम -सणाणि अरहंति पूयसकारं । सिद्धिगमणं च अरहा अरहंता तेण वुच्चंति ॥६॥" अथवा अविचमानं रह एका. न्तो यस्य कटकुटपायप्रतिघाति केवलज्ञानावलोकिता शेषजगद्भावत्वा स अरहाः, अथवा अविद्यमानो रथः सफलपरिग्रहोपलक्षणभूतो यस्य सोऽरथः । अरहन् वा क्वापि स्वजनादौ सङ्गमगच्छन् । अथवा रहत्यागेऽस्य धातोः प्रयोगो नपूर्वकः । रागादिहेतुभूतमनोज्ञेतरविषयसम्पःऽपि वीतरागत्वादिकं स्वं स्वभावमत्यजन् अरहन् , तथा दीव्यति विएसति परमानन्दपद इति देवः देव इत्युक्ते सामान्येन हरिहरादयोऽपि लोकोक्त्या देवाः स्युः, तट्यवच्छेदायाहन्नित्यसाधारण विशेषणम, तस्यैव सर्वदोपरहितत्वेन सर्वदेव विशिष्टत्वात् । तथा गृह्णाति धर्मशास्त्रार्थमिति गुरुा, सुष्टु शोभनो गुरुानादिगुणगणोपेततया सच्छास्त्रोपदेशकसया चागौरवाहों गुरुः सुगुरुः । स च संविग्नो गीतार्यश्च धर्माचार्यः यसस्ताशस्यैव योगो निर्वाणमुखहेतुसम्यक्त्वसाधकः । सदुक्तम्--" जायइ सुहगुरुजोगो, सहसा सिवलच्छि
॥२॥
O
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CARSASAKULLUCC
पिच्छयाण धुवं । पार्वति जं अधन्ना न कयाह, मणिच्छिय अमयं ॥७॥""तथा सुद्ध धम्मंति' धारयति दुर्गतिप्रसृतान् जन्तूनिति धर्मः, यथोक्तम्-" दुर्गतिप्रसृतान् जन्तून् यस्माद्धारयते तथा । धत्ते चैतान
शुभे स्थाने तस्माद्धर्म इति स्मृतः॥८॥" स च लोकरूढया द्रव्यधर्मोऽपि भवति तयवच्छेदाय आह-शुबमिति 8 हिंसादिमलकलङ्कविगमाच्छुद्धो निर्मलखिकोटीदोषवर्जितवादा शुद्धः । इह च ' सुद्धं धम्म मिति प्रथमार्थे द्वितीया, | यथा 'चवीस पि जिणवर' इत्यत्र चकारः समुच्चये, तथा 'पंच नमुक्कारो'त्ति पंचानां परमेष्ठिनां नमस्कारः पञ्चनमस्कारः शाकपार्थिवादिदर्शनान्मध्यमपदलोपी समासः । स च धन्यानां पुण्यवतां कृतार्थानां कृतो ग्रन्थिभेदलक्षणोsथों यैस्ते कृतार्थास्तेषां नाकृतग्रन्थिभेदानां हृदयेऽहंदादयो वसन्ति, निरन्तरं निर्व्यवधानं मिथ्यात्वपटलव्यवधान निरसनेन क्सति निवासं करोति हृदये चेतसि, अयं भावः । धन्यानां कृतार्थानां हृदये निरन्तरमहन् देवो वसति, मुगु
दिपदैरपि प्रत्येक क्रिया सम्बन्धनीया । अमुमेवार्थ मवादयितुं श्रीसुभद्रादृष्टान्तः प्रतन्यते तथाहि-" श्रेयो बीजानि जायन्ते, विनैव जडसङ्गमम् । यत्रानन्तफलान्यस्ति तत्क्षेत्रं भरताभिधम् ॥१॥ तत्रोत्तुङ्गजिनागार--प्राकारपरि| वारितम् । सुधाकरकरश्वेत--हर्यनिर्मितकौतुकम् ॥२॥धनाश्रयं निराकुर्वद् धनाश्रयमपि स्वयम् । कलाभृतां च मूराणा- मनेकेषामवस्थितः ॥ ३ ॥ सौराज्यसम्पदाभिः स्वः-पुरं स्वाभिर्विलडन्यत् । वसन्तपुरमित्यस्ति, पत्तनं पत्तनोत्तमम् ॥ ४॥ यत्र रूपगुण रामाः, कामिनां चित्तकुञ्जरान् । तथा बध्नन्ति नान्यत्र, यथाऽमी गन्तुमीश्वराः॥५॥
१ हिंसा ।
SACCESS
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक॥ ३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जितशत्रुरिति ख्यात - स्तत्राभूदवनीश्वरः । य ईश्वर इवाहीन- विभूतिभरभासुरः ॥ ६ ॥ यः प्राप्तार्थप्रापकत्वादविसंवादिबोधतः । प्रमाणभूतः सर्वेषां शुभानुभवसाधनः ॥ ७ ॥ यत्करस्य समुद्रत्वं युक्तमेव श्रियां निधेः । यतोऽतिभीषणोद्दण्ड- तरवार भूदेव सः ॥ ८ ॥ शोषयामास यो वैरि-वर्गपङ्कनिजैः करैः । प्रतापी व्याप्नुवन्नाशा - स्तेजसा भानुमानिव ॥ ९ ॥ औदार्यधैर्यगाम्भीर्य - गुणानामेकशेवधिः । तन्मान्यो जिनदत्ताख्यः, श्रेष्ठी श्रेष्ठतमो जनिः ॥ १०॥ जीवाजीवादितवानां यथावदवबोधतः । सेन्द्रैरपि सुरैर्द्धम्र्म्माच्छिकयश्चालयितुं न यः । ११ । यच्चित्तचम्पकारामे, चश्वरीकायते चिरम् । सुसाधुजनसङ्घस्य, सेवाहेवाक एव हि ॥ १२ ॥ श्रुश्रूषते गुरुगिरं, विकथां न कदापि यः । ज्ञाartaresमृतं मुक्त्वा तैलं किं कोऽपि वाञ्छति ॥ १३ ॥ जिनार्चनेन यः स्वीयं, शयमाशयमप्यथ । विशुद्धं कुरुते चन्द्रो भासेव रजनीमुखम् || १४ || भाग्यसौभाग्यळावण्य. पुण्यनैपुण्यशालिनी । सतामानन्दिनी तस्याऽऽसीत्सुभद्रेति नन्दिनी ॥ १५ ॥ कुळक्रमागतश्रीम- दर्हद्धर्मानुरागतः । मिथ्यात्वमोहनीयस्य क्षयोपशमतोऽपि च ॥ १६ ॥ साध्वीनामुपदेशाच्च, या बाल्यादपि निश्चलम् । सम्यक्त्वं पालयामास, व्रतेष्वत्यन्तसादरा ॥ १७ ॥ युग्मम् । शृणोति पठति ध्याय - स्यागमार्थाननेकशः । साधुसाध्वीजनात्तेन जज्ञे धर्ममयी च या ॥। १८ ।। क्रमात्सा प्राप तारुण्यं, नैपुण्यं सुकृ. तेष्विव । यत्सङ्क्रमेण तद्गात्रं, पात्रमासीन्मनोभुवः ॥ १९ ॥ तथाहि - कवंरीभारोमारोद्यमविधाप्यभूत् । श्यामात्मनां च वाणां स्वभावो यदि वा ह्ययम् ॥ २० ॥ प्रापितस्तन्मुखेनेन्दुः, शारदीनोऽपि दीनताम् । द्विजाधीशो द्विज१. निधि २. बद्धकेशसमूह |
For Private and Personal Use Only
प्रकरणम् ॥ सटीक ०
||$||
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatith.org
Acharya Shri Kailassagarsuri Gyanmandir
| स्वामी सेवेत नाकलङ्गिना ॥२१॥ अपाङ्गक्षेपचतुरे तन्नेत्रे शफरोपमाम । दधतुः पुण्यलावण्य-वारिधी चटुलत्वतः
॥ २२ ॥ प्रवालदलसच्छायो रेजे तदधरोऽधिकम् । जज्ञे स्फुटो बहिः कामा-नुरागोऽन्तरमानवा ॥ २३ ॥ त्रिरेखोs18 पि जगत्येका, रेखां सम्माप तद्गलः । जगन्मल्लस्य कामस्य, यात्रायां कम्बुतां व्रजन् ॥ २४ ॥ तबक्षस्तुङ्गवक्षोज, ब.
भौ श्लक्ष्णोत्तरोच्छदम । शयनीयं स्मरस्येव स्फुरद्ण्डोपधानकम् ॥ २५॥ तस्याभुजयुगं दीफ, सुकुमारतरं दधौ । स्मरद्विपस्य इस्तत्वं, विवेक मभजिनः ॥ २६ ॥ रोमावळी तदुदरे नीलकान्तिव्यरोचत । सन्न्यस्तीमदनेनेव कृपाणलतिका निजा ।। २७ ॥ नितम्बफलकं तस्या-गुरुकं समदृश्यत । लावण्यनिर्झरस्येव विपुलं पुलिनं ह्यदः ॥ २८॥ मुष्टिग्राह्येण मध्येन, तन्वी सा तर्जयत्पविम् । दर्शनादपि यन्मोई, मजेदेषा न चेतरा ॥ २९ ॥ श्रीनन्दननरेन्द्रस्य पुण्यतारुज्यमनः । तदर्वोयुगलं चार स्तम्भयुग्ममिवाभवत् ॥ ३० ।। सरले च सुवृत्ते च,तज्जो विदुषामपि । अभृतां वृत्तमेदिन्यो को वा स्वसमतासहः ॥ ३१॥ रक्तोत्पलश्रियं हत्वा चरणौ यावकारुणौ । तस्या आस्तां ततस्तानि, मग्नानीवाशु लज्जया ॥ ३२ ॥ सर्वाङ्गसुभगा साऽथ, तडिल्लेखेव भामुरा । प्रार्थनीयाऽभवद्यूनां, मुनीनामिव नितिः ॥३३॥ वरणाय वरास्तस्या अनेकेऽपि समागमन् । महर्षिकाः सुरूपाश्च, दमयन्त्या नृपा इव ॥ ३४ ॥ असाधर्मिकसम्बन्धो, मिथ्यात्वानर्थकारणम् । अश्रावकाय नो दास्ये, ततोऽहं निजनन्दिनीम् ॥ ३५ ॥ इत्थं निश्चित्य तेभ्यः सो, श्रावकेभ्यो। ददौ न ताम् । विवेकिनो हि मुह्यन्ति, न क्याप्युचितकर्मणि ॥ ३६ ॥ इतश्चाहाख्यया देशो, दुम्मवेशोऽस्ति वैरिणाम् । रतिप्रियः कलाकेलि-यत्रानङ्गसमो जनः ॥ ३७ ।। तत्रास्ति नगरी चम्पा, निःकम्पावरवेश्मभिः । यमो वि
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठिशतक
प्लुतां धत्ते पादे गङ्गां नदीं दधत् ॥ ३८ ॥ वासुपूज्यजिनेन्द्रस्य या कल्याणकपञ्चकैः । अतिशेतेऽन्यनगरी, सम्पदाभिर्गरीयसी ॥ ३९ ॥ यनागराश्च नागाश्व, समाना एव रेजिरे । लसद्दानेन हस्तेन सदालिपीतिदायिनः ॥४०॥४
प्रकरणम् ॥ या प्रपारामकासार-विहाराट्टालभूषिता । कस्य नानन्दयेच्चेतः सालङ्कारेव कामिनी ॥ ४१ ॥ तस्यां यथार्थनामाऽभू
सटीकं. बुद्धदासाभिधो वणिक् । युवा मुरूपः कुशलः, कलाकेलिरिवापरः॥४२॥ साऽन्यदार्थार्जनायागा-बसन्तपुरपत्तने । वाणिज्यमेव वणिजां, श्रियः, प्रथमकारणम् ॥ ४३ ॥ स तत्र तिष्ठन् भाण्डानां, क्रयविक्रयहेतवे । ददर्शान्येधुरायाती, सुभद्रां भद्रगामिनीम् ॥ ४४ ॥ दध्यौ च किं सुरस्त्र्येषा, किंवा विद्याधराङ्गना। रतिरेवायवा काम-वियुक्तेयमुपस्थिता ॥ ४५ ॥ ततः पार्श्वचरं लोकं, सोऽपृच्छदिति विस्मितः । कैषा कस्य सुता तन्वी, कुमारी वेषभूषिता ॥ ४६॥ श्राद्धस्य जिनदत्तस्य, जिनेन्द्रगुणरागिणः । सुभद्रेति सुतेषेति तमूचुः पार्श्ववर्तिनः ॥४७॥ स श्रावकं विनाऽन्यस्मै, नैनां दित्सति जातुचित् । सम्माप्तयौवनाऽप्येषा, तेनाद्यापि कुमारिका ॥४८॥ तदाकर्ण्य स सात-तत्पाणिग्रहणाग्रहः । कपटभावको जज्ञे बुद्धदासोऽतिबुद्धिमान् ॥ ४९ ॥ शृण्वतः सुगुरूपान्ते, माययाऽपि जिनागमम् । तस्य भाग्यासुदुभेद्यः कर्मग्रन्थिय॑लीयत ॥५०॥ जाततत्त्वमतिः सोऽय, भावतः श्रावकोऽजनि । सुसाधुजनसंसर्गात्तत्कि भद्रं भवेन यत् ॥ ५१ ॥ विज्ञाय जिनदत्तोऽपि, भावभावकतां गतम् । बुद्धदासं ददौ तस्मै, कन्यां कन्याभिलाषिणे ॥५२॥ स्वकुलस्यानुरूपेण महसा महसां निधिः । उपयेमे ततश्चैतां सुभद्रा स शुभेऽहनि ॥५३ ॥ भुञ्जानयोस्तयोर्भोगा-श्चिरं ला ॥४ ॥ तत्रैव तस्थुषोः । अनेहा व्यतिचक्रामा-ऽतिघनः क्षणमात्रवत् ॥ ५४ ॥ सुभद्रासहितोऽन्येधु-भीण्डान्यादाय भूरिशः।
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| स्वपुरी बुद्धदासोऽगा-दापृच्छच जिनदत्तकम् ॥५५॥स वधूसहितस्तत्र, स्वजनैरभिनन्दितः। तस्थौ स्वस्थमनाः सौव-परि-3 वारविराजितः ॥५६॥ सुभद्रा तत्र तिष्ठन्ती, सम्यक्त्वे कृतनिश्चयाः । वीतरागात् परं देवं, मनसाऽपि ननाम न ॥५७ ॥ गुरुत्वेन मुनीनेव, साईतान् प्रत्यपद्यत । न धर्म श्रद्दधे चान्यं, विना केवलिभाषितम् ॥ ५८ ॥ तत्कुटुम्ब च बौद्धानां, (बुद्धेपु) भक्तं मुक्तिपरामुखम् । स्वधर्म प्रेरयन्तान्त, ज्ञाततवा न चाकरोत् ॥ ५९॥ द्वेष्याऽथ साs. भवत्तेषां, सुशीलापि कुटुग्विनाम् । चन्द्रोद्योतो हि चौराणां, कदापि न सुखायते ॥६०॥ पृथग्गृहे स्थापयत्ता तद्भर्ती श्राविकोत्तमाम् । विभ्यत्कलहतःप्रायः, शुद्धाः सकलेशभीरवः ॥ ६१ ॥ तस्यास्तत्रापि तिष्ठन्त्याः, अश्छि. द्राण्यमार्गयत् । न मनः शान्ततां गच्छेत्, कदाचिद् दृष्टिरागिणाम् ॥ ६२॥ तथाऽपि नाचलत्सा तु, स्वकीयाद्धर्मकमणः । चण्डाभिरपि वात्याभिः किं चलेन्मेरुचूलिका ॥ ६३ ॥ भक्तिसम्भ्रमसम्पन्ना, साधून साध्वीश्च सा सदा । प्रासुकैरेषणीयैश्च, प्रायोग्यैः प्रत्यलाभयत् ॥ ६४ ॥ निर्गच्छतः प्रविशतस्तत्रा-लोक्य मुनीन क्रुधा । बुद्धदासं तदम्बोच रकासितपटेष्वसौ ॥६५॥ न स प्रत्येति तयाक्यं, विदस्तच्छीळसौष्टवम् । शानिनो नैव मुथन्ति, मोहो ह्यज्ञानचेष्टितम् ॥ ६६ ।। विशालनयनः स्मेर-कुशे शयसमाननः । मुकुमारतनुस्ताम्र-करो दीपोच्चनासिकः॥१७॥ सुरूपः सुभगाकारो, विकारपरिवर्जितः। (निर्दोषपरमाणूनां समूह इव चाक्षुषः ॥) उत्कीर्ण इव चन्द्रस्य, मण्ड.
१. कमल.
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Acharya Shri Kalassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
षष्ठिशतक
लान्नेत्रनन्दनः ॥ ६८॥ क्षमाभृदपि निष्कूटः ससत्योऽपि न मारमः । ब्रह्मचार्यपि नो तार-कारिः कान्तोऽप्यका-प्रकरणम् ॥ न्तकः ॥६९॥ महात्मा जिनकल्प्येको-नीरागो निःस्पृहोऽन्यदा। गृहागृहं परिभ्राम्यन् भिक्षायै तद्गृहेऽविशत् ॥७० ॥ कुलकम् । मृत्त धर्ममिवैन सा कल्पद्वमिव जङ्गमम् । निजाङ्गणागतं साधु, दृष्ट्वा हृष्टा स्वचेतसि ॥ ७१ ॥ सा समुत्थाय
सटीक० | सप्ताष्टौ पदान्यभिमुखं गता । ववन्दे तं च सद्भक्ति-भारेणेव नमच्छिराः ॥ ७२ ॥ प्रामुकैरसनाद्यैश्च, तं मुनि प्रत्यलाभयत् । पात्रदाने हि कस्य स्या-ग्न त्वरा सुकृतार्थिनः।। ७३ ॥ पतिलाभयमाना सा, मुनिनेत्रं जलप्लुतम् । दृष्ट्वा सम्यग्निरैक्षिष्ट-तत्त्वार्थमिव शुद्धधीः ॥ ७४ ॥ वातोद्भूतं तृण तत्र पतितं वीक्ष्य चेतसि । दध्यौ सा हि निरीहोऽयं महात्मा स्वतनावपि ॥ ७॥ स्वयं निम्नतिकर्मत्वा-नैतदेषोऽपनेष्यति । सति चास्मिन् शो दोषो महान् स. म्भाव्यते खलु ।। ७६ ॥ निष्काशयामि चेत्साधो देश एतदहं तदा । निःसारयामि संसार चारकास्त्वं विनिश्चितम् ॥ ७७ ॥ पतिलाभयमानैव ध्यात्वेति मुनिमस्तकम् ॥ गृहीत्वा करयुग्मेन लब्धलक्षतया क्षणात् ॥ ७८ ॥ दुनिष्कास्य विदित्वा तद् वनपान्तादिभिस्तृणम् । जिह्वाग्रेणातिमृदुना-पानयत्सा महासती ॥ ७९ ॥ सचक्राम च तन्मूर्ध्न
१ क्षमादपि पर्वतोऽपि निष्कूटः शिखररहितः यः क्षमाभृत् स निष्कूटो न भवति यः निष्कूटः स क्षमा. भृत् न भवति इति अत्र विरोधः । अथ समाधिः क्षमाभृदपि राजाऽपि निष्कूटः कपटेन रहितो वर्त्तते इ. त्यर्थः ॥ २. सत्यभामासहितोऽपि न मारसूः कृष्णः पूर्ववत् ,किन्तु सत्येन सह वर्तमानोऽपि न मारसूः कामजनकः ब्रह्मचार्यपि नो तारकारेः स्वामिकार्तिकः पूर्ववत् किंतु ब्रह्मचार्यपि तारकस्य गुरोः अहीरिपुनों वर्तते ॥ ३. कान्तोऽपि मनाक्षेऽप्येकान्तकः स्त्रीरहितः पूर्ववत्, किन्तु कान्तोऽप्यकान्तकः दुःखनाशकः ॥
M
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
SUSHISHA HISIASA
स्तिलकः साधुमृर्द्धनि । प्रस्वेदक्लिन्नगात्रत्वा-दादर्श इव निर्मले ॥ ८० ॥ तया न ददृशे सोऽथ कार्यान्तर (विक्षि प्तया) विहस्तया । मुनिरप्यक्षताचार-स्तमृहान्निरगाचदा ॥ ८१॥ निर्गच्छतो मुनेस्तस्य भाले तिलकसङ्गमम् । दृष्ट्वा हृष्टा सुभद्रायाः श्वश्रूर्दुष्टा स्वचेतसि ॥८२ ॥ छिद्रेषु छलयन्त्येव खळा दुर्भन्त्रसङ्गताः । सद्रूपानपि निर्मातून शाकिन्य इव दुर्षियः ।। ८३ ॥श्यामात्मनां दिजिह्वानां शश्वत्कुटिलगामिनाम् । व्यालानां च खलानां च छिद्रान्वेषण एव धीः ॥ ८४ ॥ पश्याहत्याः स्वभार्यायाश्चरित्रमिति वादिनी । तद्भत्रै दर्शयामास सङ्क्रान्ततिळकं मुनिम् ॥ ८५ ॥ मदुक्तं त्वममन्वानो मन्यमानः सतीमिमाम् । कुलटां कुछमालिन्य-हेतुर्जातोऽसि वत्सक ?॥८६॥ दुराचारा सदैव्य-मेवमेव करोति हि। त्वं तथाऽप्यनुरक्तोऽस्यां धिक् ते पण्डितमानिनाम् ॥ ८७॥ इति निर्भत्सितो गाढं मात्रा परिजनेन च । अर्हद्धर्मे दधच्छूद्धां सोऽपि तावदचिन्तयत् ॥ ८८ ॥ सम्भवेदपि तादृश्याः किं कर्मेदृगसुन्दरम् । नहि सम्भाव्यते क्वापि चन्द्रादगारवर्षणम् ।। ८९॥ बलवानिन्द्रियग्राम-श्चपलः पवनादपि । दुष्टाश्च इव दुर्दान्तः के के वा नोत्पथं नयेत् ॥९०॥ विवेकदीपस्योद्योत-स्तावद् हृदि स्फुरेन्नृणाम् । यावदिन्द्रियवात्याभिश्वश्चलाभिन हन्यते ॥ ११॥ चिन्ता यित्वेति तस्यां स मन्दस्नेहोऽभवत्क्रमात् । खलवाग्भस्मसंयोगि-निःस्नेहं कुरुते न कम् ॥ ९२ ॥ तं वृत्तान्तं सुभद्राऽय ज्ञात्वा विज्ञा कथश्चन । निनिन्द खलसंसर्ग प्राय दुष्कर्म पुरस्कृतम् ॥९३ ॥ अचिन्तयच्च धिगप-भ्राजना शासनेऽजनि । सुधाकरकरस्वच्छे मत्तोऽस्मिन् श्रीमदर्हताम् ॥ १४ ॥ तदिमां न निराकुर्वे यद्यहं निजशीलतः। तदेतत्पत्ययो दोषः सौऽप्येष ममैव हि ॥ ९५ ॥ निराचिकीर्षुः श्रीजेन-धर्मापभ्राजनां ततः । कृतस्नाना शुचिः साऽभू-द्रव्यतो भावतो
CHICHIAMAMAHALAAM
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक॥६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऽपिच ॥ ९६ ॥ उद्दिश्य शासनसुरीं प्रतिमायाः पुरोऽर्हतः । स्मरन्ती हृदये पश्च परमेष्ठिनमस्क्रियां ॥ ९७ ॥ निशायामेकताना सा शासनोन्नतिहेतवे । कायोत्सर्ग चकारोपसर्गवर्गेऽपि निश्चला ॥ ९८ ॥ युग्मम् ॥ चक्रे यावत्तया कार्योंसतावदुपेयुषी । सा शासनसुरी किं वा दुर्लभं पुण्यशालिनाम् ॥ ९९ ॥ साधर्मिके शुद्धशीले किर्मयोऽयमुपक्रमः | यदीप्सितं तदाख्याहि देवतोवाचतामिति ॥ १०० ॥ साऽप्यभ्यधात्ततो देवि ! शुणु शासन देवते ? नाहं भोगार्थिनी नापि धनपुत्रसुखार्थिनी ॥ १०१ ॥ किन्त्वपभ्राजना चक्रे शासने श्रीमदर्हताम् । मम श्वश्रप्रभृतिभि-मिथ्या दोषप्रकाशनात् ॥ १०२ ॥ सा तु सम्यक्तवरत्नस्य मालिन्य जिनैर्मता । तां निवर्तयितुं देवि ? तन्ममैष उपक्रमः ॥ १०३ ॥ तदुपायं तथाऽऽरू नाहि यथापभ्राजनासौं । निवर्त्ततेऽर्हद्धर्मस्योन्नतिः स्यान्महती जने ॥ १०४ ॥ इत्थं तदुक्तमाकर्ण्य मोचे शासनदेवता । वत्से ? स्वं माधृतिं कार्षीः सिद्धमेव तवेप्सितम् ॥ १०५ ॥ ए मावास्यां प्राह--पुनः सोपायमद्भुतम् । प्रगे पुरप्रतोळीना - महं कर्त्ताऽस्मि बन्धनम् ॥ १०६ नभःस्था कथयि यामि व्याकुले च पुरीजने । चालिन्या कूपतः कुष्टे नोदकेन यदा सती ॥ १०७ ॥ काचिदः छोटयेद् द्वारं सम्पूलुकेखिभिः । भविष्यति तदोद्घाटं नान्यथेति सुनिश्चितम् ॥ १०८ ॥ ततोऽनेन विधानेन स्वं द्वाराणि महासति ? । उद्घाटयेर्यथा वर्णः स्वात्तेऽईच्छासनस्य च ॥ १०९ ॥ इत्याख्याय तिरोभूता सा मुरी कान्तिभानुरा । प्रातः पुर्याः प्रतोत्यश्च नोटन्ते कथञ्चन ॥ ११० ॥ केऽपि निर्गन्तुमिच्छन्तः प्रवेष्टुं केऽपि चापरे । न शेकुः स्वेप्सितं क तु, द्वाःस्थेनेव निवारिताः ॥ १११ ॥ धेन्वायाः पशवः सर्वे, प्रतोळी: प्राप्य तादृशीः । चक्रंदुरविदीनास्याः प्रक्षिप्ता
For Private and Personal Use Only
प्रकरणम् ॥ सटीक ०
॥ ६ ॥
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इव वाटके || ११६ ॥ उदकानि तथैधांसि नाहतु कोऽप्यभूत्प्रभुः । परचक्रनिरुद्धेव नगरी साऽभवत तदा ॥ ११३ ॥ मिलितsaari लोकः, कौतुकेन भयेन वा । पुरीद्वारेषु कार्यार्थी चतुर्ष्वपि समाकुलः ॥ ११४ ॥ कचित कुठारैराहन्ति, कोऽपि इन्ति धनैर्घनैः । कपाटानि पुरस्तस्या नोदुघाटानि तु जज्ञिरे ।। ११५ ।। ततो विज्ञापयचक्र - नगरा नगराधिपम् । नाथाय नगरीद्वारा युद्घटते, न सर्वथा ॥ ११६ ॥ तदेव कुपितः कोऽपि देवो वा दानवोऽथवा । अरौत्सन्नगरीद्वारा - येककालकृतान्तवत् ॥ ११७ ॥ तं प्रसादयितुं स्वामि नर्हसि त्वं प्रसीद तत् । कुरूपायमुपायज्ञा यद्भवन्ति महीभुजः ॥ ११८ ॥ ततः स नागरी राजा स्नात्वाईपटशाटकः । धूपाद्युग्राहयामास स द्वारेषु चतुर्ष्वपि ।। ११९ ।। तदान्तरिक्षमास्थायो वाच सा देवता नृप । यथोद्घाटानि जायन्ते कपाटानि तथा शृणु ॥ १२० ॥ कृपादाकृष्य चालिन्या पानीयं चुलुकैस्त्रिभिः । चेदाहन्ति सती कापि द्वारांमुत्कलता तदा ।। १२१ ।। आकयति सुरीवाक्यं, पटहं पृथिवीपति । अवीवदत् तदा पुर्यो परिज्ञातुं महासतीं ॥ १२२॥ या काऽप्यस्ति सती श्रद्धा मनोवानुभिः किल । सा स्वशीलप्रभावेण पुरी मोचयतादतः ।। १२३ । सङ्कटा विकटा दित्थं पटहेन समन्विताम् । उद्घोषणां सुभद्रात प्रतिश्रुत्य न्यवारयत् ॥ २४॥ युग्मम् || वादकः पटहस्याथ गत्वा राज्ञः पुरोऽवदत् । भार्यया बुद्धदासस्य पटहोऽयं निवारितः ॥ १२५ ॥ तां राजाऽऽनाययामास सादरं निजसेवकैः । प्रोवाच चैनां भगिनि पुरी मोचय कष्टतः ॥ २२६॥ ततः पञ्चनमस्कारं ध्यात्वा नत्वाऽर्हतः पदौ । गुरून् धर्मं च सार्वज्ञं दधती हृदि हारवत् ॥ १२७ ॥ नेपथ्येनातिशुद्धेन व्यञ्जयन्ती विश्वद्धताम् । छादयतीव सर्वाङ्गं श्वश्रूदोषमिवोच्छ्रितम् ॥ १२८ ॥ नेत्राभ्यां निर्विकाराभ्यां पश्यन्ती
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
षष्ठिशतक
पकरणम् ॥
सटीकं०
DESC00AMISSION
केवलां भुवम् । अभ्यस्यन्तीव तत्पार्थात् सर्व सहगुणं खलु ॥ १२९ ॥ राज्ञा सपरिवारेण नागरैश्च सविस्मयैः । अनुयाता सुरस्त्रोत-स्विनीव धवलच्छदैः ॥ १३० ॥ सम्यक्त्व इव निःशङ्का स्वचरित्रे सुनिर्मले । कुपोपान्तं सपीयाय वैवये क्वाप्यबिभ्रती ॥ ११॥ पंचभिः कुलकम् ॥ मनोवाक्तनुभिः शुद्धं शीलं चेन्मम वर्तते । तदा निर्गच्छतादम्भथालिन्या, दाररोधभित ॥ १३२ ॥ इत्युक्त्वा चालिनी बध्वा केवलैरेव तन्तुभिः । आचकर्ष जलं कृपा-दन्तः प्रक्षिप्तया तया ॥ १३३ ।। सच्छिद्राया अपि यस्याः पूर्णाया अपि वारिणा। नागलद्विन्दुरेकोऽपि वारां वज्रघटादिव ॥ १३४ ॥ सन्तः सन्त्यपि छिद्राणि मुद्रितानीष कुर्वते । परेषामिति सा चक्रे निश्छिद्रामिव चालिनीम् ॥ १३५ ॥ यच्छिद्रशतयुक्तायां चालिन्यां निश्चल जलम् । शीललीलायितं तन कस्य कौतुकहेतवे ॥१३६ ॥ या न रक्षति सारं सा चालिन्यवगुणाश्रया । यया चक्रे रसाधारा अहो ! उत्तम चेष्टितम् ॥१३७॥ चालिन्या दधती शुद्ध, नीरं नीरन्ध्रयेव सा । स्वशीलमिव मूर्त प्रारु प्रतोली समुपस्थिता ॥ १३८ ॥ तां त्रिराछोटयामास चालिनीस्थितवारिणा । सोद्घाराजनि तत्काल-माइतेव घनर्धनैः॥ १३९ ॥ अहो सत्त्वमहोसत्व-महोशीलमनिन्दितम् । अहो धर्मकतानत्व-महो चरित मुज्ज्वलम् ॥ १४० ॥ अमुष्याः श्रीसुभद्रायाः यत्पानीयमहारतः । उजघटे कपाट द्राक, दुरुद्घाट परस्वधैः ॥१४१ ॥ इति स्तुवन्तः सर्वेऽपि, नागरा भूभुजा सह । विस्मयं दधिरे चित्ते पुरोद्घाटेन दर्शनात् ॥१४२॥ प्रतोलीद्वितयं भूय--स्ततोऽन्यदुद्घाटयन् । सा तहदेव चक्षुश्च कुटुम्बस्यान्तरं सती ॥१४३ ॥ मत्तुल्यान्यपि या काचित् शीलेन चरितेन वा । वर्तते भाविनी वाऽथ सैनामुद्घाटयेत्सती ॥ १४४ ॥ इत्युदित्वा
॥७
॥
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतोली वानुघाटथैव चतुर्थिकाम् । एकान्तशुद्धसम्यत्तत्वा-गृहानभिन्यवर्त्तत ॥ १४५ ॥ युग्मम् ॥ ततः करिवरस्कन्ध-मारोप्य पृथिवीभुजा । गर्जति स्फुर्जदाश्चर्य तूर्याद्यातोद्यसञ्चये ॥ १४६ ॥ कुर्वत्सु वंदिवृन्देषु विष्वग्जयजयारवम् । उच्छृतासु पताकासु प्रत्यहँ प्रति मन्दिरम् ॥ १४७ ॥ रणन्नूपुरपण्यस्त्री-नृत्येषु प्रसरत्सु च । दिशो दिशि प्रसर्पत्सु नागरेषु च कौतुकात् ॥ १४८ ॥ त्यक्त्वाऽन्यबहुकार्याभि--नारीभिश्च निरीक्षिता । सानं खं विदधानाभि--मुखैर्वातायनोत्थितः ॥१४९॥ अनयोधोतितं जैनशासनं शुद्धशीलया । साधर्मिकैरिति श्लाघ्या-माना सम्यक्त्वशालिभिः ॥ १५० सैषा महासती याति यया कृच्छ्रादमोच्यत । पुरीयमित्यङ्गुलीभि--दर्यमाना मिथोकः ॥ १५१ ॥ ददाना दीनदुःस्थेभ्यो-ऽनाथेभ्यश्च यथेप्सितम् । स्तूयमानाध्यक्षदृष्ट--महिम्ना दुर्जनरापे ॥ १५२ ॥ मनोऽभिनवधर्माणा--महद्धर्मे महीस्पृशाम् । कुर्वती निश्चलं सौव-चारित्रेणातिचारुणा ॥ १५३ ॥ अनीयत निजं धाम दृष्टा श्वश्र्वा. विलक्षया । लज्जमानेन भ; च स्तूयमाना पुरैजनैः ॥ १५४ ॥ नवभिः कुलकम् । भहो धन्यमिदं जैन शासनं यत्र योषिताम् । अपि निश्चलता धर्मे तत्वातत्वविवेचनात् ॥१५५॥ आपदम्भोधिनिस्तारे। तरी कल्पाऽजनिष्ट यत् । असौ तजिनधर्मस्य माहात्म्यं महदद्भुतम् ॥ १५६ ॥ इति ब्रुवाणः सर्वोऽपि तस्यां पुरि तदा जनः । चक्रे श्रीजिनधर्मस्य वर्ण हेतुं शिवश्रियः ॥ १५७ ॥ श्वाशुरं तत्कुलं तस्या-स्तादृशीं शीलसम्पदम् । दृष्ट्वा विस्मितमापेदे प्रशान्त मोहशान्तताम् ॥ १५८ ॥ प्रपेदे दर्शनं शुद्धं तेन सर्वेण तद्विरा । किं किं कस्तूरिकायोगोऽय- 2 वा सुरभयेमहि ॥१५९ ॥ श्वश्रूश्च क्षमयामास निजं दुश्चेष्टितं तदा । वचोभिमधुरैगोत्र--देवतामिव तां वधूम् ॥१६॥
ASSASUR
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ॥
सटीक
पष्ठिशतक
अज्ञानतो यदस्माभिः कल्याणि ? तव भाषितम् । धर्मद्वेषेण तत्सर्व सहस्व वं क्षमानिधे ॥१६॥ धन्य ते जीवितं ध- ॥८॥
न्य जन्मधन्यं च कर्म ते । या त्वमस्मद्वचोभिर्ना--त्याक्षीद्धम्म जिनोदितम् ॥ १६२ ॥ नास्मद्गृहे भविष्यस्त्वं चेच्चिन्तामणिसन्निभा । तदा मिथ्यात्वदारिद्रय-मगमिष्यत्कथं क्षयम् ॥ १६३ ॥ खया निस्तारित सर्व कुटुम्ब यनवोदधेः। नान्यस्त्वदपरस्तस्मा--दुपकार्यस्ति कोऽपि नः ॥१६४ ॥ त्वया विभूषितं भद्र ? कुलं तावदिदं हि नः । इत्थं श्वश्रूस्तदाऽमीसा स्तवीत्तां च मुहुर्मुहुः ॥ १६५ ॥ भऽपि क्षमिता साऽय, शुभे स्वमवधीरिता । मिथ्यापवादभीतेन मया
सच्च सहस्व में ।। १६६ ॥ राजाऽपि सपरीवारस्-तन्माहात्म्यचमत्कृतः । प्रपेदे शुद्धसम्यक्त्वं को वा सत्ये, न रज्यते ॥ टू १६७ ॥ नागराश्च तदा केऽपि सम्यक्त्वं प्रतिपेदिरे । मार्गाभिमुखता मन्ये तन्निश्चय विलोकनात् ॥ १६८॥ सा गृह
स्वामिनी चक्रे, कुटुम्बेन ततोऽनु च । सुखेनागमयत्कालं कुर्वती धर्ममाईतम् ॥ १६९ ॥ सङ्कटेऽपि सुभद्रासी-दईदादिषु
भक्तिभार । तथा यथाऽस्याः सान्निध्यं, देवताऽप्यकरोन्मुदा ॥ १७० ॥ इत्थं सुभद्राचरितं विचित्रं श्रुत्वाऽहंतः संय18| मिनो गुरूंश्च । धर्म जिनोक्तं परमेष्ठिनां च नमस्कृति धत्त सदा स्वचित्ते ॥ १७१॥ इति सुभद्राचरितम् ॥
ततश्चाईत्पूजा गुरुशुश्रषा धर्मप्रतिपत्तिः पञ्चपरमेष्ठिस्मृति: साकल्येन कर्त्तव्येत्यर्थः ॥ ननु निरन्तरमहद्ध्यानादिकं कर्तव्यतयोक्त-तच्च विषयव्यासक्तैस्तत्तादृक् सामग्रथभावात् तथाविधक्षयोपशमायभावाच्च सामस्त्येन कर्तुं न शक्यते इ. त्याशय दुष्करकृत्यनिरासेन सुकरकृत्योपदेशेन चोरसायनाह
*AAAAAAASSA
॥८॥
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1549
AMROSSES
मूलम्--जइ न कुणसि तव चरण, न पढसि न गुणेसि देसि नो दाण ।
____ता इत्तिये न सक्कसि, जं देवो इक्क अरहंतो ॥२॥ व्याख्या-यदीत्यभ्युपगमे, स च सर्वत्र सम्बध्यते, 'न कुणसित्ति न कुरुषेऽकृषः कुण इति सूत्रेण वा कुणा. देशः किं तदित्याह-'तव चरणति' तपः प्रधानं चरणं तपश्चरणं तत्र तपो द्वादशभेदभिन्न प्रतीतमेव, चरणं चारित्रं तत्पूनविभेदं सर्वदेशभेदेन सर्वचारित्रं पुनः पश्चधा, तद्यथा-" सामाइयत्थ पढमं छेओवठ्ठावणं भवे बीयं । परिहारविसु दीयं मुहमं तह संपरायं च ॥ १॥ तत्तो य अहक्खायं खायं सर्चमि जीवलोयम्मि । जं चरिऊण सुविडिया वच्चंति & अयरामरं ठाणं ॥ ५॥ ति, देशचारित्रं त्वनेकविध, प्रतिपत्तृणामनेकविधत्वाव, तदुक्तं-" दुविहा अट्ठविहा खलु, बत्तीसविहा च सत्त पणतीसा । सोलसयसहस्साभवे, अट्ठसयहत्तरावइणो ॥९॥” इति श्रुतोपधानादिरूपं वा तपस्तस्य चरण करणं तपश्चरणं तस्य दुरनुष्ठेयत्वात्करणाशक्यत्वम्, तथा न पठसि श्रीसर्वज्ञोपदिष्टं विशिसंवेगादिजनक श्रुतप्रकरणादि नाधीषे, यतः-पठनमल्याळस्यादिदोषदूषितानां न सम्भवति, तदुक्तं-" नानुयोग
१ व्रतं नियमविशेषः तबियते येषां ते व्रतिनः श्रावका इत्यर्थः, ते द्विधा. वक्ष्यमाणयुक्त्या द्विप्रकाराः, अ. थवा अष्टविधा अथवा द्वात्रिंशभेदाः, अथवा सप्तशतानि पञ्चत्रिसदाधिकानि अथषा षोडशसहसा भी शता. न्यष्टोत्तराणि वतिनो भवन्ति ॥
225555755S
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
पष्ठिशतक
॥९॥
964-5+561
वता न च प्रवसता, मानं न चोत्कर्षता, नालस्योपहतेन नान्यमनसा नाचार्यविषिणा। न भूभङ्गक
पकरणम् ॥ टाक्षसुन्दरमुखों सीमन्तिनीं ध्यायता, लोके ख्यातिकरः सतां बहुमतो विद्यागुणः प्राप्यते । १०॥" विनयादिगुणगणोपेतस्य च पठन सम्पद्यते- 'विणओणएहिं पंजलि-उडेहि छदमणुयत्तमाणेहि। आराहि- सटीक ओ गुरुजणो सुर्य बहुविहं लहुं देइ ।। ११ ॥ " ततः कृच्छ्रसाध्यं पठनमिति यदि न पठसि तथा यदि न गुणयसि, निद्राविकथादुर्ध्यानकुतूहलादिना पूर्वाधीतं श्रुतप्रकरणादि न परावर्तयसि, यतस्तद्गुणनमपि मनोवाकाय. | निरोधकत्वादुःकर, तथा ददासि वितरसि यदि नो निषेधे दान देयवस्तु दानदेययोरभेदोपचारात् नहि दानं येन है P तेन वा दातुं शक्यते, यत:-" अभिमुखागतमार्गणधोरिणि, ध्वनितपल्लविताम्बरगह्वरे। वितरणे चरणे
च समुद्यते, भवति कोऽपि परं विरलः पुमान् ॥१२॥ 'ता तदा इत्तियं 'ति एतावन्न शक्नोषि कर्तुमिति ग. | म्यते कचिचकि इत्तियति पाठः तत्र तद्देशीभाषया तत्किमिति व्याख्येयप, शेषं च तथैव किं तदित्याह-जं देव इति, | यद्देवं एकोऽद्वितीयो देवान्तरव्यवच्छेदेन ' अरहंतोत्ति' सर्वस्य वाक्यस्य सावधारणार्थत्वात् अर्हन्नेव ममाराध्य इति गम्यम, अर्हत्पदोपादानं चेहोपलक्षणपरं ज्ञेयम्, तेन गुर्वन्तरव्यवच्छेदेन सुगुरुरेवैको ममाराध्यः । धर्मान्तरपरित्या
१ विनयोऽभिवन्दनादिलक्षणस्तेन अवनता विनयापनता तैरित्थम्भूतैः सनिः तथा पृच्छादिषु कृताः प्रा. अलयो यैस्ते कृतप्राञ्जलयः तैः तथा कछन्दोगुर्वभिप्रायः तं सूत्रोक्तश्रद्धानसमर्थनकरणकारणादिना अनुवर्तयद्भिः आराधितो गुरुजन : श्रुतं सूत्रार्थोभयरूपं बहुविधम नेकप्रकारं लघु शीघ्र ददाति प्रयच्छति गाथार्थः ।
॥
२
196499154
For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4-5
15 गेन जैनधर्म एवैकश्चेति सुगुरुसुधर्माराधनाविनाभाविवादईदाराधनस्येति, अर्हन्नित्यभिदधता च पूजातिशयादिच& तुरतिशयसम्पन्नस्यैव देवस्य मोक्षहेतुताऽऽवेदिता । ततश्चायमभिप्रायः, यदि तपश्चरणादिकं तथाविधेन्द्रियाकबद्ध
मतित्वेन न शक्नोषि कर्तुं तथापि श्रीश्रेणिकादेरिवाइन्नेव देवः , मुगुरुरेव गुरुः, जिनप्रणीत एव च धर्मस्तत्व
मिति श्रद्धानमात्र मिन्द्रियार्थाविरोधि किं न शक्नोषीत्यर्थः ॥२॥ ननु यदि तपश्चरणाधक्षमता तदाऽर्हदेवादितत्त्वं प्रति8 पत्तव्यमित्युपदिष्टं प्राक् तदसङ्गतम्, यतः-सर्वेऽपि कमपि देवं गुरुं धर्म च प्रतिपन्नाः सन्ति तदाराधन एव तेषामभिलषितार्थसिटिभविष्यतीत्याशङ्कय स्वप्रतिबोधव्याजेन पर प्रत्याहमूलम्-रे जीव ? भवदुहाई, इक्कं चिय हरइ जिणमयं धम्म ।
इयराणं पणमंतो सुहकज्जे मूढ ? मुसिओ सि ॥ ३ ॥ व्याख्या-२ इति सम्भाषणेऽव्यय, जीव आत्मन् भवदुःखानि संसाराशर्माणि जन्मजरामरणादीनि, हक्कंचियति एक एव केवल एव हरति स्फेटयति जिनमतो वीतरागप्रणीतो धर्मः, उपलक्षणत्वात्तत्प्रणेता देवस्तदुपदेष्टा च गु18 का, इहापि द्वितीया प्रथमार्थे द्रष्टव्या, जिनोदितस्यैव धर्मस्य सर्वदुःखनिवारकत्वात् यदुक्तं-" जयति घनकर्मबन्ध
न-विमोचनक्षमनिरूपितोपायम् । जिनवचनं निर्जितशेष-वचनगुणलब्धिसिदिसुखम् ॥ १३ ॥ तथा-"मुक्तपर्थमत्यर्थमुपैति सेवा, देवान्तराणां किमुत ब्रवीमि । संसारकारान्धगृहाजनोऽयं, विमोक्ष्य
-545454
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
RE
पष्टिशतक
BRAGA
पकरणम् ॥ सटीक
S
OSLARARASI
ते स्वदचसैव देव ? ॥ १४ ॥ ततश्च 'इयराणति' कचिद्वितीयादेरित्यनेन द्वितीयास्थाने षष्ठीनिर्देशात् इतरान् देवविशेषान् वीतरागव्यतिरिक्तान् प्रणमन् तान् प्रति प्रह्वीभवन् उपलक्षणत्वादितरगुरून् प्रणमन् कुधर्मान्तराणि च कुर्वन् शुभकार्ये पुण्यार्थ सुखकार्ये वा सुखार्थ मूढ मुग्दबुद्धे मुषितोऽसि । यतस्तत्मणामान्मिथ्यावनिदानात् प्रत्युत पुण्यस्य सत्कार्यस्य वा सुखस्यापचय एव पापस्य तत्कार्यस्य वा दुःखस्योपचयो भवति, तदुक्तं-" प्रागेव दुष्कर्मकियन्नमूढेरुपार्जितं नाथ ! पुनर्यदेषाम् । देवान्तरोपासनया प्ररूढं बभूव तन्नाम नृणामृणार्णम् ॥ १५॥ तेषां चेतरदेवानां सन्मार्गस्खलितत्वेन स्वयं दुःस्थत्वात् तदुक्तं तद्भक्तैरेव-" ब्रह्मा लूनशिरा हरिदृशि सरकू, व्यालुप्तशिस्नोहरः । सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक्, सोमः कलङ्काङ्कितः । स्व थोऽपि विसस्थुलः खलु वपुः संस्थैरुपस्थैः कृतः, सन्मार्गस्खलनाद्भवन्ति विपदः प्रायः प्रभूणामपि ॥ १६ ॥” इति स्वयं दुःस्था कथमन्यान् स्वस्थीकतुं प्रभवन्ति, ततश्च यथा कश्चिद्रत्नाद्यर्थी केनचिद्दाम्भिकेन सङ्गतिं कुर्वन मुख्यते । तद्वदयमपि जीवो देवान्तरसङ्गत्या विद्यमानस्यापि शुभस्य नाशनेन मुष्यत इति भावः ।। ३॥ माग्जिनधर्मस्य भवदुःखनायकत्वमितरदेवसेवायाश्चाशुभस्यासुखस्य वा हेतुबमुक्तमिदानीं तदेव स्पष्टयमाह
मूलम-देवेहिं दाणवेहिय सुयोमरणाओ रक्खिओ कोइ ।
दढकयजिणसमत्ता, बहु यवि अजरामरं पत्ता ॥४॥
॥२०॥
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - देवेत्ति अथवा ननु सत्यं जिनमतधर्माद् भवदुःखविमोक्षः, इतरमणामे च मुषितत्वं प्रतिपादितं, परं दे वान्तराणामपि विश्वरक्षाक्षमत्वं श्रूयते " प्रकृतीनां यथा राजा, रक्षार्थमिह चोद्यतः । तथा विश्वस्य विश्वा त्मा स जागर्त्ति महेश्वरः ॥ १६ ॥ " इत्यादिवचनेन ततश्चैते आराधिता मरणादिभयेभ्यो रक्षन्तीत्यतस्तेऽपि प्रणम्यते एवेत्यत आह-' देवेही त्यादि देवैः सुरैर्दानवेश्वासुरैः श्रुत आकर्णितः, उपलक्षणत्वादस्य दृष्टो वा मरणात् प्राणत्यागलक्षणात् रक्षितो निवारितः कोऽपि कचिदपि, अपि तु न कश्चिद्रक्षित इति भावः, यदवादि वाचक:-"कौतुमंयोग-विद्यामन्त्रैस्तथौषधैः । न शक्ता मरणात्रातुं सेन्द्रा देवगणा अपि ॥ १७ ॥ " एतदर्थानुपात्यैवात्र लौकिको दृष्टान्त उपन्यस्यते, तथाहि " क्षितिप्रतिष्ठितं नाम पुरासीत् पुरमुत्तमम् । क्षितेः प्रतिष्ठा येना-भूज्जित्वरेणालका श्रियः ॥ १ ॥ तत्राऽऽसीदरिविध्वंसी सुनासीरपराक्रमः । अरिमर्दनभूपालः सम्यक्पालयिता भुवः ॥ २ ॥ श्रेष्ठी कोऽप्यभवत्तत्र श्रेष्ठो यो नगरेऽपि हि । राजमान्यश्च सर्वेषा - मग्रणीर्वणिजामपि ॥ ३ ॥ यद्गृहे स्वकोटीना- मियां कोऽपि नाकरोत् । किं तारा गणयेत्कश्चित् दृश्यमाना अपि स्फुटम् ॥ ४ ॥ न तद्रत्नं नयत्तस्य भाण्डागारेऽम्बुधाविव । [ यदि वेह जने किन्तु ] विद्यते यदि वा किन्तु दुष्प्रापं व्यवसायिनाम् || ५ || रूप्याणां नहि कोsप्याप पारं तद्यशसामिव । उपाज्जितानां तेनैव स्वयंकृतसुकर्मणा ॥ ६ ॥ धनदोऽपि धनं तस्य पश्यन्निव हिया बहु । अशिक्षा किलैकान्तं कैलासशिखरं वरम् ॥ ७ ॥ मरुस्थलीषु चेत्क्वापि, वालुकां मिनुयात पुमान् । तदा तत्सञ्चितायाः स्यात्पर्यंतो धान्यसन्ततेः ॥ ८ ॥ न स देशो न स ग्रामो नहि तत्पत्तनं पुनः । न यत्र तहणिक्पुत्राः
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठिशतक-31
सन्ति सूर्यकरा इव ॥ ९॥ गवामनामश्व- तराणां च तथावताम | नाज्ञायि सङ्ख्या तद्गेहे सदेहे मुधियामिव प्रकरणम् ॥ ॥ १० ॥ अनुकूलगिरो भृत्या दास्यश्चाज्ञापरायणाः । तस्याभूवन्न नून.-भूरयो भक्तिभासुराः ॥ ११॥ विनीता
सटीक. सरलाश्चारु रूपा भूपात्मजा इव । जज्ञिरे तनयास्तस्य बहवो नयशालिनः ॥ १२॥ सुरूपा स्मरकान्तेव कान्ना तस्य कुलोद्भवा । विनयेनानुकल्येन दक्षत्वेन च हृत्मिया ॥ १३ ॥ स्नुषा स्तुपार[ररुग्]गोरोचिः कल्पाचारा अनल्पकाः । स्वर्भामूर्ती समृद्धय इव तस्य प्राक् पुण्यसम्भवाः ॥ १४॥ पौत्रप्रपौत्रनामात -दुहित्रादिपरिवृतः। सोऽभुक्त सुचिरं भोगा-नीरोगः साधुयोगवान् ॥ १५॥ सोऽन्यदा सुखशय्यायां प्रबुद्धः प्रीतमानसः । पश्चिमे यामिनीयामेऽचिन्तयामासिवानिति ॥ १६ ।। धनैर्धान्यैः कुटुम्बेन द्विपदैश्च चतुष्पदैः । सुवर्णमणिभिश्चाहं सम्पन्नत्वात्सदा सुखी ॥१७ गवाक्षवलभीमत्त-धारणाट्टालभामुरम । सदोच्छ्नपताक मे गृहं स्वासद्मसनिभम् ॥ १८॥ महीवल्लभमुख्येऽस्मिन् म हवं मे महाजने । मेरोरिव गिरिश्रेणौ यथा स्त्यन्यस्य नो तथा ॥१९॥ तन्मया भोगसामग्री सम्पूर्णा प्रापि पुण्यतः । अयो चेन म्रिये तहि भवेत्फलवती बसौ ॥ २० ॥ ततस्तसात्समुत्थाया--ध्यवसाय स तादृशम् । वहन् हृदि प्रमातस्य कृत्यं सर्वमपि व्यधात् ॥ २१ ॥ मान्त्रिकस्तान्त्रिकान् यन्त्र--विदो विद्याविशारदान् । दैवज्ञान् ज्ञानिनोऽन्यांश्च श. कुनादिविचारकान् ॥ २२ ॥ चरकादींश्च पाखण्डि--मण्डलान् भृतवादिनः । स पपच्छामरत्वायो-पायानप्रैव जन्मनि ॥ २३ ॥ युग्मम् ॥ नाभ्यधात् तं परं कोऽपि तस्याभावाज्जगत्यपि । नहि बन्ध्यां गर्ज कोऽपि वक्तुमीटेऽभिधानतः ४ ॥ २४ ॥ तथाऽपि जीवितायेंष पपच्छ प्रति मानवम् । वदत्येव हि लोको यर्थी दोषान्न पश्यति ॥ २५ ॥ भृशं च
SUMMUSLOUDSC0%
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स त
॥ यः सर्वतोऽ
पृच्छतस्तस्य कोऽप्याख्यात्कौतुकप्रियः । जीवितार्थी यदि त्वं भोः श्रेष्ठिस्तन्मद्वचः शृणु ॥२६ ; यमो दक्षिणदिक्पाल: स च लोकान्सकारकः । अमरत्वं तमाराध्य पूजाद्यैस्त्वं लभस्व भोः ॥ २७ ॥ ततः स तद्गिरा प्रीतः प्रतीति हुदये वहन् । अनुमेने समस्तं तत् कोवेष्टं नानुमन्यते ।। २८ ।। ततः स श्राडदेवस्य प्रासाद प्रीतमानसः । विधापयितुमारेमे तदाराधनतत्परः ॥ २९ ॥ भुवं भूमिपतेः प्राप्य रत्नपाभृततोषितान् । इष्टकाकार्यपाषाणाचं दलं बहमेलयत॥ ३० ॥ कलाविद्भिः मूत्रधार :र्वस्वताम्बूलसंस्कृतैः। क्रमेणाचीकरचार प्रासादं स्वल्पवासरैः ॥ ३१ ॥ स्त्तुङ्गत्वेन यो जैपी-पछुई कैलासभृङ्गिणः । धवलिन्नेन्दुकिरणा--न्नेत्रानन्दकरानपि ॥ ३२ ॥ यः सर्वतोऽपि विस्तीर्ण-स्तन्मनोरथराजिवत् । तद्भाग्योदयवच्चित्त--चमत्कारकरो नृणाम् ॥ ३३ ॥ चल जाञ्चलस्तस्य कीर्तिकर्पूरसौरभं। उत्क्षिपन्निव सर्वाशा पर्यन्तप्राप्तये यकः [वयः] ॥ ३४ ॥ स्वेच्छां पूरयितुं तेन श्रेष्ठिना स्थापितं खलु । स्वकुम्भमिव धत्ते यः स्वर्णकुम्भं च मूद्धनि ॥ ३५॥ तत्र प्रासादमध्ये स महोत्सवपुरस्सरम् । सदण्डां यमराजस्य प्रतिमा प्रत्यतिष्ठपत् ॥ ३६॥ त्रिसन्ध्यं स सदानर्च सचन्द्रश्चन्दनवैः । पुष्पनैवेद्यधृपैश्च स्तवनैश्च नर्नवः ॥ ३७ ॥ तदग्रेऽचीकरन्नृत्य नर्तकैनतोषितैः। मृदङ्गशङ्खपटह-वादित्राण्यप्यवीवदन् ॥ ३८ ॥ कुर्वतो नित्यमेवैवं श्रेष्टिनस्तस्य भक्तितः। व्यतीयाय बहुकालः सुखेनैवेकघस्रवत् ॥ ३९ ॥ भ्रमन्तोऽन्यदिने तत्र केप्यागुर्यमकिङ्कराः। गीतातोद्यादिनादेना-कृष्टा
रज्ज्वेव वाजिनः ॥ ४० ॥ पश्यन्तः कापि विस्मेर--लोचनाः शालभनिकाः ॥ यमं नन्तुमिवायाताः साक्षादनिमिपत्रि. 18 यः ॥ ४१ ॥ स्थानस्थानदयमान-कर्पूगगरुसम्भवं । आघायाघ्राय सौरभ्यं वहन्तश्च मुदं क्वचित् ॥ ४२ ॥ क्वचि
ॐॐॐ54545454
॥ चलना
लेस्तस्य का विस्ती
॥ ३४ ॥
पटह-बावन्दनः स महोत्सवाय तेन
पटह-वादित्राण्यवः । पुष्पनैवेद्यधुपैश्व स्तन मण्डा यमराजस्य प्रतिमा
5
For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठिशतक-४
॥१२॥
SAMUHAGRAMMARK
स्चाविधवस्त्रीभिर्गीयमानगुणोत्करम् । स्वस्वामिनो निशण्वाना दधाना हदि कौतुकम् ।४॥वारंवारं क्षिपन्तीभिः कटास
लपकरणम् ॥ क्षान् युवसु क्वचित् । वाराङ्गनाभिः प्रारब्ध प्रेक्षणं प्रेक्षमाणकाः॥४४॥ क्वचिच्च मौक्तिकश्रेणि-स्वस्तिकैमण्डितां भु. ४ वम् । निभाळ्यन्तस्तत्प्रेतपतेस्ते पाविशन् गृहम् ।। ४५॥ पश्चभिः कुलकम् ॥ तत्र ते शमनं दृष्टा पूजितं कुसुमादिमिला सटीकं. स्वचित्तेऽचिन्तयच क एवं भक्तिमान् प्रभो ॥ ४६॥ ततः कमपि ते पृच्छन्नरं तत्र स्थितं तदा । ननु भोः कारिता केन प्रासादोऽयं महात्मना ॥ ४७ ॥ कश्च पूजां करोत्येवं त्रिसन्ध्यं शुद्धमानसः । वादिवगीतनृत्याये--सत्सवं च करोति कः॥४८॥ इति पृष्टः स तान् पाह श्रेष्ठयत्रास्ति महाधनः । स जीवितार्थी प्रासादं यमस्येममचीकरत ॥४९॥ यममूर्तिप्रतिष्ठाप्यो-सवं च कुरुतेऽन्वहम् । पूजयेच्च त्रिसन्ध्यं स कुसुमाभरणादिभिः ॥ ५० ॥ तदाकर्ण्य प्रहृष्टास्ते स्वस्वामिनमुपस्थिताः । तं वृत्तान्त जगुः सर्व यथादृष्टं यमाग्रतः ॥५१॥ तनिशम्य यमस्तुष्टस्तद्रष्टुं स्वयमुत्सुकः । तपाजगाम तत्क्लुप्तां तां पूजां च तथैक्षत ॥५२॥ दृष्ट्वा स्वस्मिस्तथा भक्ति प्रसन्नो महिषध्वजः । प्रत्यक्षीभूय तं प्रोचे श्रेष्ठिनं श्रेष्ठमानसः ॥ ५३ ॥ हंहो श्रेष्ठिन् ? मयीटते यदि भक्तिर्गरीयसी। ततोऽहं तव तुष्टोऽस्मि यदिष्टं त्वं तदर्थय ॥५४॥ ततः श्रेष्ठचभ्यधात स्वामिन ? मम काऽप्युनता नहि । भवाशां प्रसादेन धनधान्यादिवस्तुनः ॥५५॥ केवलं स कुटुंबेन सर्वाभ्युदयशालिना। वाञ्छना जीवितं त्वत्त--स्तव भक्तिः कृता मया ॥ ५६ ॥ तत्स्वामिश्चत्पसन्नोऽसि शरीरेणामुनैव मे । अमरत्वं ततो देहि देवा हीप्सितदायिनः ॥ ५७ ।। तनिशम्य यम: पोचे भूयादेवं परं
M ॥१२॥ शृणु । मत्पत्रेऽस्ति ते नाम लिखितं जन्मनः क्षणे ॥ ५८ ॥ उत्सार्यते ततस्तच्चेन्महाभाग ? तदा सदा । प्राप्यामरत्वं
ॐॐॐॐ45
For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| निर्भीकः सुख तिष्ठसि भूतले ॥ ५९॥ तेनायाहि मया साई यथा तत्रैव तेऽभिधाम् । निष्कास्य चित्रगुप्तेना-पसारयामि पत्रतः ॥ ६०॥ श्रेष्ठी हृष्ठस्ततोऽध्यासी--दहो फलवती मम । यमस्य भक्तिः सञज्ञ यदेषोऽध्यक्षतां गतः॥ ॥ ६१ ॥ मदभीष्टं वरं चासा--वार्पयद्भक्तिरञ्जितः । दुःसाध्यमथवा भक्तेः किं जगत्यपि विद्यते ॥ ३२॥ अपसारयितुं चैव स्वपत्रान्नाम मामकम । मामाकारयते पीत- स्तद्गच्छाम्यमुना सह ॥ ६३॥ स्वसाक्षीकमहं नाम स्वकीयं यमप
त्रतः । माज्जयित्वा समायामि यथा मे न मृतिर्भवेत् ॥ ६४ ॥ इति ध्यात्वा ययौ सोऽपि यमेन सह तत्पुरम् । या2 वत्तन्मन्दिरद्वारं जग्मतुस्तावुभावपि ॥६५॥ यमस्तत्रैव तं मुक्त्वा स्वयं माविशदन्तरा । प्रतिपन्नविधानाय चित्रगुप्त
मजूहवत् । ६६ । उवाच चैनं भो चित्र ? गुप्तपत्राणि सत्वरम् । वाचयित्वा ततस्तेभ्यो नामैतस्यापसारय ।। ६७ ॥ प्रमाणमादेश इति भणित्वा सोऽथ लेखकः । पत्राणि वाचयामास तत्कालं शमनामतः ॥ ६८ ।। वाचितेष्वथ पत्रेषु प. मेकं विनिर्गतम् । श्रेष्ठिनस्तस्य जन्मादि समाचारनिवेदकम् ॥ ६९ ॥ चित्रगुप्तस्तदा प्राह सावधानो भव प्रभो ?। मृत्युहेतुं श्रेष्टिनोऽस्य समाकापसारय ॥ ७॥ वाचयेति यमेनोक्ते ततोऽवाचयदित्यसौ । यथाऽमुकपुरे श्रेष्ठी समृडी भविनाऽमुकः ॥ ७१ ॥ स चान्यदा मृत्युभीतो मृत्युमाराधयिष्यति । भक्तितुष्टो यमाश्चास्या-भीप्सितं प्रतिपत्स्यते ॥७२ नाम चास्य स्वपत्रेभ्योऽपाकर्तुं स्वात्मना सह । समानेष्यति तं च स्व-प्रतोल्यां स्थापयिष्यति ॥ ७३ ॥ समेष्यति स्वयं मध्ये प्रतोली तावदेव सा । पतिष्यति तयाक्रान्तः स पश्चत्वं च लप्स्यते ॥ ७४ ।। यमः मोवाच सन्मन्ये पराका स ममार किं । यावत्पश्यन्ति तं तत्र मृतं तकिकरादयः ॥ ७५ ॥ आराधितोऽपि न यम-नातवान् पणिज मृतेः।
For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
पष्ठिशतक
MMSUSUCCESS
ही दुरन्तोऽतिदुष्टानां विपाकः खलु कर्मणाम् ॥ ७६ ॥ मरणाद्रक्षितः कोऽपि न देवन च दानवैः। लौकिकाख्यानतोबस्मात् सत्यमेतत् मपश्चितम||७७॥तस्मात् सम्पत्तववेक स्थिरीकार्य स्वचेतसिायदाराधन प्राप्ता अमरत्वं शरीर
मकरणम् ॥ रिणः।। ७८ इति लौकिकदृष्टान्तः॥"ननु तर्हि किं कोऽपि मरणाद्रक्षनीत्याह'दढकए'त्यादि,दृढीकृतजिनसम्यक्त्वाः सटीक० सम्यक सस्यं यथातथमित्येकोऽर्थः सम्यग्भावः सम्यक्तव,जिनस्य मम्यत्त जिनसम्यक्त्वं दृढीकृतं निश्चलतामापादितं जिनसम्यक्त्वं यैस्ते दृढीकृतजिनसम्यक्त्वा निश्चलीभूनाईदाचा ध्यातव्याः । “ नेत्रे साम्यसुधारसैकसुभगे आस्यं प्रसन्नं सदा, यत्ते चाहितहेतिसंहतिलसत्संसर्गशुन्यो करौ । अङ्कश्च प्रतिबन्धवन्धुरवधूसम्बन्धवन्ध्योऽधिक, तहेवो भुवने त्वमेव भवसि श्रीवीतरागो ध्रुवम् ॥१८॥ इत्यादिभावनया अथवा सम्यतवं मिथ्यात्वमोहनीयकर्मक्षयक्षयोपशमोपशमेभ्यः प्रादुर्भूतं तच्चार्यश्रद्धानं सम्यग्दर्शनमित्यर्थः । जिनप्रणीतं सम्यतर्व मध्यपदलोपाज्जिनसम्यक्त्वं ततश्च दृढीकृतं जिनसम्यक्त्वं यैस्ते सथा। बहवोऽपि प्रभूता अपि नैकः कश्चित् किमिस्याह-'जरामरं जरा वयोहानिलक्षणोपलक्षणत्वाज्जन्म च परणं प्राणमुक्तिलक्षणं, ते जरामरणे, न विद्यते यत्र तदज. रामरं पदमिति शेषोऽक्षयं स्थान प्राप्ता आसादितवन्तः, उपलक्षणत्वात प्राप्नुवन्ति प्राप्स्यन्ति चेति, तथा चोक्तं-"ते. लुक्कस्स पहुतं लध्धूण वि परिवडंति कालेणं । सम्मत्तं पुण लधुं अक्खयमुक्ख लहइ मुक्ख ॥१९॥ तथा-"तुह सम्मत्ते लढे चिंतामणिकप्पपायवम्भहिए। पावंति अविग्वेणं जीवा अपरामरं ठाणं ॥२०॥ है। अथवा 'अजरामरमिति' भावप्रधानत्वानिर्देशस्याजरामरत्वं प्राप्ताः । ननु दृढकृत जिनसम्यक्त्वानामप्यायुदलिकापचये प
S
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(रास्त्येव तत्कथमुच्यते तेऽजरामरत्वं प्राप्ता इतिचेत्, उच्यते- राज्यार्हकुमारस्य राजव्यपदेशवत् अजरामरत्वा ईस्याजरामरत्वं जनसम्पदार्थे च केऽपि प्राप्तोत्तरगुणास्तस्मिन्नेव भवे सियन्ति केsपि द्वितीयादिभषेषु सिद्धयन्ति, " अत्येगइया तेणेव भवग्गहणेणं सिज्यंति बुज्झति मुच्चति परिनिव्वायंती" त्यादिवचनप्रामाण्यात् यावद्दूरादपि प्राप्तोतरगुणा अपार्द्धपुद्गलपरावर्त्तते मुसिद्धयन्त्येव । तदुक्तं-" अंतोमुहुत्तमित्तं पि फासियं जेहि हुज्ज सम्म । तेसिं अगल परियहो चेव संसारो ॥ २१ ॥ तस्माज्जिनसम्यक्त्वादजरामरत्वं स्फुटमेव । शेषदेवसेवया तु सर्वदुःखमूल मिध्यात्वार्जनेनानन्तानि जन्मजरामरणदुःखान्यनन्तकालमनुभवन्तीत्यर्थः ॥ ४ ॥ ननु यदि सम्यक्त्वमेवं गुणकारणं मिथ्यात्वं वानर्थकारणं ? तत्किममी लोका मिध्यात्वं सेवन्ते न तद्दुःखहेतुत्वेन चेतयन्ते, इत्यतः सोपनयं दृष्टान्तमाह
मूलम-जह कुवि वेसारत्तो, मुसिज्जमाणो वि मन्नए हरिसं । तह मिच्छवेसमुसिया गयंपि न मुणति धम्मनिहिं ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- यथेति दृष्टान्तोपन्यासे, कोऽपि कश्चित् वेश्यारक्तो वेश्या वारवधूस्तस्यां रक्तोऽनुरागवानास लिंगत इति यावत्, मुष्यमाणोऽपि धनापहारेण निःसारीक्रियमाणोऽपि मन्यते हर्षप्रमोदमिति । यतः - " गणयन्ति नापशब्द न वृतभङ्गं न चार्थपरिहाणिम् । रसिकत्वेनाकुलिता वेश्यापतयश्च कषयश्च ।। २२ ।। " तथेत्यौष
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पष्ठिशतक-मा
म्ये मिथ्यात्वमेव चित्तमोहनहेसुत्वेन वेश्येव पणाङ्गनेव वेश्या । मिथ्यावधेश्या तया मुषिता रत्नत्रयापहारेण नि:सारीक- मकरणम् ॥ ॥१४॥ ता लोका इति शेषः । गतमपि नष्टमपि न मुणति न जानन्ति किं तदित्याह-'धम्मनिहिति' धर्मस्य चारित्रधर्मस्य निधि निधानं सम्यक्त्वमित्यर्थः, सम्यक्त्वस्यैव चरणधर्मनिधित्वेन प्रतिपादनात, तदुक्तं-" भाविज्ज मूलभूयं
सटीक. दुवारभूयं पडनिहिभूयं । आहारं भायणसमं सम्मत्तं चरणधम्मस्स ॥२३॥अथवा धर्मोऽत्र प्रस्तावात् सम्पक्त्वं स एव सर्वार्थपूरकत्वेन निधिरिव निधिस्तं, अयमाशयः-यथा कश्चित् कामुको वारविलासिन्या ह्रियमाणसर्वस्वोऽपि विषयमोहितचेतस्तयाऽऽत्मानं सुभगं मन्यमानो हृष्यति न तु चिन्तयति पश्चानिःस्वीभूतोऽहं दुःखमनुभविष्यामि,तथाऽजीवोऽपि कुदृष्टिरागमोहितमानसः कुदेवाचाराधनेन तदुद्भूतमिथ्यात्वहियमाणधर्मनिरपि स्वं धार्मिकं मन्यते, नतु दुरन्तदुरितोपचितदुःखभाजनमात्मानं चिन्तयतीत्यर्थः॥५॥मिथ्यात्वमुषिता धर्मनिधिं गतमपि न जानन्तीति बदता सामान्येन मिथ्यात्वस्य धर्मत्वं निरस्तम्, प्रागथ पुनर्लोकप्रवाहरूपस्य कुळक्रमस्य सम्भावितं धर्मत्वं निरस्यबाह
मूलम-लोयपवाहे सकुल-कममि जइ हाइ मूढधम्मुत्ति ।
ता मिच्छाण वि धम्मो, थक्का य अहम्मपरिवाडी ॥६॥ व्याख्या-लोकस्य तथाविधविवेकविकळस्य प्रवाहोऽविचारितपूर्वापवृत्तिः, लोकप्रवाहस्तस्मिन् स्वस्यात्मनः कुल
॥१४॥ दिमन्वयस्तस्य क्रमः परिपाटिराचार इति भावः । स्वकुलक्रमस्तत्र ततश्च लोकप्रवाहरूपे स्वकुलक्रमे क्रियमाण इति गम्यते ।
SISUSTUSTESSURSS
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यदीत्यभ्युपगमे भवति जायते मूढसदसद्विवेक विकलभर्म्मः कुगतिपवत्प्राणिधारणलक्षणः, इति शब्दो वाक्य समाप्त्यर्थः । 'ता' तदा म्लेच्छानामपि श्वपच किरातादीनामपि धर्मो भवतीत्यत्रापि सम्बध्यते प्रायस्तेऽपि स्वकुलक्रमं न लुम्पति स्वकुळक्रममात्रपालनमेव च परस्य धर्मोऽभिमतः । ततः किमित्याह - 'थक्केति थक्का देशी भाषया स्थिता निवृत्ता चशब्दोऽवधारणार्थे, अधर्मपरिपाटिः पापपद्धतिः । अयमर्थो यदि कुलकममात्रपालनादेव विषेकविकलस्य धर्मो भवति तदा म्लेच्छा नामपिधर्म एव भवति तथा चाधर्मपरिपाटिः स्थितैवेत्यर्थः ॥ ६ ॥ एवं सामान्येन लोकप्रवाहरूपस्य कुलक्रमस्य धर्मत्वे म्लेच्छादीनामपि धर्मवं प्रतिपादयता तत्वतस्तस्याधर्मत्वेनाप्रामाण्यमुक्तम् । अथ लोके लोकोत्तरे च विशेपतस्तस्य तदेवाह -
Acharya Shri Kailassagarsuri Gyanmandir
मूलम् - लोयम्मि रायनीई, नायं न कुलक्कमंमि कइया वि । पुण तिलोयपहुणो, जिणंदधम्माहिगारम्मि ॥ ७ ॥
किं
व्याख्या - लोके ज्ञातमुदाहरणमस्तीति शेषः, किं तज्ज्ञातमित्याह--' रायनीईत्ति ' राजनीतिर्न कुलक्रमेऽर्थवचाद्विभक्तिपरिणाम इति । न कुलक्रमापेक्षया प्रवर्त्तत इति गम्यम्, कदापि कस्मिन्नपि काले किमुक्तं भवति यथा राजनीतिः स्वकुलक्रमापेक्षया परकुलापेक्षया वा न प्रवर्त्तते । कोऽर्थः किल कोऽपि वणिगादिरपि राज्यं प्राप्य कृषिवाणिज्यपाशुपाल्यादिकं स्वकुलकमं नापेक्षते नन्दराजवत्, नन्दः किल नापितकुलोत्पन्नोऽपि देवनादतं पाटलीपुत्रराज्यमासाथ
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्ठिशतक॥ १५ ॥
www.kobatirth.org
न स्वकुक्रमे प्रवृत्ति कृतवान् परं कुलक्रमानपेक्षा चैवम, किल राजानो न्यायकुर्वन्तो नैवमपेक्षन्ते यदेतत्कुले चोर्यमागतमित्यस्माभिर्न हन्तव्योऽयम् । किन्तु कुलक्रमायातमपि चौर्य कुर्वन् विनाश्यत एव। यदि पुनरेवं लोके कुलकमे राजनीतिर्न प्रवर्त्तते तर्हि किमित्याक्षेपे पुनर्विशेषे त्रिलोकप्रभो खिजगतीस्वामिनः श्रीवीतरागस्य जिनेन्द्रधर्माधिराज्ये ' जिणंदधम्माहिगारम्मि' इति पाठ: क्वापीति जिनेन्द्रधर्माधिकारे वा जिनेन्द्रस्य धर्मो जिनेन्द्रधर्मस्तदेवाधिरायं जिनेन्द्रधर्माधिराज्यं तस्मिन् अधिकारपक्षे त्वेवम् अधिकारः प्रक्रमाद्राज नियोगो जिनेन्द्रधर्मस्याधिकार इव राज व्यापारे व जिनेन्द्रधर्माधिकारस्तस्मिन् कुलक्रम एव प्रवृत्तिः किलास्मत्कुले हिंसादिको धर्मस्तं कथं वयं त्यजाम इत्येवमादिरूपा समुचितेत्यर्थः ॥ अथ चैवं योजना कार्या लोके सामान्यजने राजनीतिन्यायं राजनीतिप्ररूपकं शाखमप्युप. चाराद्राजनीतिस्तया न्यायो निर्णयस्तं न कुळक्रमे कुलाचारापेक्षया प्रवर्त्तयन्ति राजामात्यादय इति गम्यते कदापि यदि चैवं तदा किं पुनस्त्रैलोक्यप्रभोजिनेन्द्रवर्माधिराज्ये धर्माधिकारे वा लोकोत्तरे कुल क्रमाग्रहस्य वाच्यमिति । तस्मात्कुक्रमायातधर्माभिनिषेशत्यागेन सुधर्म एव मनोविधेयमिति तात्पर्यार्थः ॥ ७ ॥ ननु यदि प्रवाहरूपस्य कुलक्रमाचारस्य धर्माजनकत्वेनाप्रामाण्यं तदा किमयं जनो भवभ्रमणहेतुभूतात्तदाग्रहादेर्न विरज्यते इत्यादिशंकाजिनवचन वेदिनामपि विरतिदुष्करतामभिदधतदज्ञानां विशेषेण तदुष्करतामाह
मूलम् - जिणवयणवियन्नूण वि जीवाणं जं न होइ भवविरई । ता कह वियन्नू मिच्छत्तहयाण पासम्मि ॥ ८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
प्रकरणम् ॥
सटीकं०
।। १५ ।।
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - जिनवचनवेदिनामपि सर्वज्ञागमज्ञायकानामपि, अपिः सम्भावने सम्भाव्यत एतद्यत्प्राप्त जिनवचनानामपि केषां चित्कुग्रहगुरुयोगाद्भव सम्बन्धो दुःखदः । तदुक्तं स्तुतौ " तुह पययण पि पाविय संभाविय साहुसावगतं - पि । कुग्गहकुगुरूहउ पुण अणतखुत्तो दुहं पत्तो ॥ २४ ॥ " ततथ जिनवचनवेदिनामपि जीवानां प्राणिनां यत् यस्मात् कारणात् न भवति न जायते भवविरतिः संसारविरामः गोष्ठामा हिलादीनामिव। 'ता' तत् कथं केन प्रकारेण अविज्ञानां क्रमाज्जिनवचनाऽवेदिनां मिध्यात्वतानां पार्श्वे समीपे भवविरतिर्भवतीति सम्बध्यते, तेषां हि, " सुवैद्यवचनाद्यद्वयाधिर्भवति संक्षयः । तद्वदेव हि तद्वाक्यादुधुवः संसारसंक्षयः ॥ १ ॥" इत्यादिवचनप्रामाण्यात् संसारविच्छेदक भगवद्वाक्यावगमविकळत्वेन मिध्यात्वेन च "मिच्छत्त पडलसंछ- दंसणावत्धुसंमि नियंता । अमुतादियमहियमहियं निवदंति भवावडे जीवा ॥ १॥” इति वचनाद्दुरन्तभवभ्रमणहेतुनोपहतबुद्धित्वेन च भवविरतेरस - म्भव एव । तादृशानां प्रत्युतै केन्द्रियाद्यनन्तभवप्रतिपादनात् यत उक्तं- पण्डितधनपालेन ऋषभस्तुतौ -तेह समयसकभट्ठा भर्मति सयलासु रुक्खजाईसु । सारणिजलं व जीवा, ठाणठाणेसु बज्झता ॥ २५ ॥ " ततो
१ हे नाथ ? तब समयसरोभ्रष्टा भवत्सिद्धान्ततडाग विकलाः भ्रमन्ति पर्यटन्ति के ते जीवाः प्राणिनः, कासु रूक्षजातिषु हीनजातिष्वित्यर्थः । किमिवेत्याह--सारणिजलमित्र कुल्यावारीष, किं विधाः पच्यमाना कर्मणेति गम्यते केषु स्थानेषु नरकादिभेदभिन्नेषु किमुक्तं भवति यथा सरोभ्रष्टं सतसारणिजलं सकलासु वृक्षजातिषु भ्रा स्पति स्थानस्थाने वालबालेषु बध्यमानं तथा जीवाअपि तब समयभ्रष्टा नरकादिस्थानेषु भ्राम्यन्तीति गाथार्थः ॥
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
षष्ठिशतक
करणम् ॥
सटीफ.
S++
+
+
ऽयमों यदि जिनागमविदामपि केषांचिद्गुरुकर्मणां भवविरतिन सम्पद्यते तत्कथं तबिकलानां मिथ्यास्षिमा पार्चे भवविरतिवार्ताऽपि सम्भवतीत्यर्थः॥ ८ ॥ एवं विरतिदुर्लभतामभिधायाधुना तद्वतां गुणविशेषमभिधित्सुराह
मूलम-विरयाण अविरए, जीवे दठूण होइ मणतावो ।
हा हा कह भवकूवे बुड्डता पिच्छ नच्चति ॥ २॥ व्याख्या-विरतानां षड्जीवनिकायवधादिविरतिमतां अविरतान् विरतिविकलान् जीवान् पाणिनो दृष्ट्वा भवति मनस्तापो मनसश्चित्तस्य साप इवाविरतानां भाव्यपायचिन्तनेनासुखयुक्तत्वात्तापो मनस्तापः करुणा तस्याश्चतुर्भदाया असुखयुक्तभेदे मनस्तापान्तर्भावात् चतुर्भेदभणनं चैवम् -" षोडशकग्रन्थे" करुणायाः। तथाहि-" उपकारि
१. पताश्चतुर्विधा इत्युक्तं तदेव चातुर्विध्यं प्रत्येकमभिधातुमाह-उपकारी'त्यादि, उपकारी च स्वजनश्चेतरश्न सामान्य च एतद्गता एतद्विषया चतुर्विधा चतुर्भेदा मैत्री भवति, उपकत्त शीलमस्येत्युपकारी उपकारं विवक्षितपुरुषसम्बन्धिनमाश्रित्य या मैत्री लोके प्रसिद्धा सा प्रथमा। स्वकीयो योज नो नालप्रतिबद्धादिस्तस्मिन्नुपकारमन्तरेणापि स्वजन इत्येवं या मंत्री तदुबरणादिरूपा प्रवत्तते सा द्वितीया । इतरप्रतिपन्नपूर्वपुरुषप्रतिपन्नसम्बन्धिषु स्वप्रतिपम्नेषु वा स्वजनसम्बन्धनिरपेक्षा या मैत्री सा तृतीया । सामान्ये सामान्यजने सर्वस्मिन्नेवापरिचितेऽपि हितचिन्तनरूपा प्रतिपन्नत्वसम्बन्धनिरपेक्षा सा चतुर्थी । मैत्रीमोहचासुख च संवेगवान्यहितं च तैयुता चैव स. मन्विता चैव करणेति करुणा भवति मोहोऽज्ञान तेन युता ग्लाना पथ्यवस्तुमार्गणप्रदानाभिलाषरूपा प्रथमा असु
+
For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्वजनेतर--सामान्यगता चतुर्विधा मैश्री । मोहासुखसंवेगा-न्य हितयुक्ता चैव करुणेति ॥ २६ ॥ ॐ
सामान्येनाऽपि सन्तः परदुःखदुःखिता भवन्ति यतः- “न ब्रूते परदूषणं परगुणं वक्तत्यल्पमप्यन्वहं, सन्तोषं वहते परि पराबाधासु धत्ते शुचम् । स्वश्लाधां करोति नोज्झति नयं नौचित्यमुल्लङ्घयत्युक्तोऽप्यप्रियमक्षमां न रचयत्येतच्चार
सताम् ॥ १ ॥ किं पुनरनुकम्पाप्रधानानां विरतानां सदग्रेसराणां परदुःखदुः खितत्ये वाच्यम्, ततो युक्तमेवाविरतान् दृष्ट्वा विरतानां मनस्तापो भवतीति यथा भगवतो वर्डमानस्वामिनः कौशिकं दृष्ट्वा समजनीति स एव दृष्टान्तोऽभिधीयते । यथा-'" सिरिवमाणसामी चामीयरपवरदित्तदित्तिधरो । सत्तकरुस्सेह तणू छउमत्थो हिंडए पुहविं ॥१॥ अप्पविद्धविहारो निस्सँगो निम्ममो निरभिसंगो । निरविक्खो नियदेहे समतिणमणि लट्ठुकणगो य ॥ २ ॥ इरियासमिसमेओ मोणी महणारिदप्पनिद्दलणो । एगागी उबवन्ने सहमाणो विनिह उवसग्गे ॥ ३ ॥ दुसह परी साहसहणो को हाइकसायसायरतरंडो । गुणरयणाण करंडो भंडोवगरणविरहिओ य ॥ ४ ॥ तब तेयसा जलंदो धवलंतो नियजसेण भुवणयलं । समसत्तमित्तवग्गो समदुक्खसुहो य अपमाई ॥ ५ ॥ करुणारसस्स जलही सोमो सं
स्वं सुखाभावो यस्मिन् प्राणिनि दुःखिते सुखं नास्ति तस्मिन् याऽनुकम्पा लोक प्रसिद्धा आहारषनशयनास नादिप्रदानलक्षणा सा द्वितीया, संवेगो मोक्षाभिलाषस्तेन सुखितेष्वपि सत्वेषु प्रीतिमत्तया सांसारिकदुःखपरि त्राणे छद्मस्थानां या स्वभावतः प्रवर्तते सा तृतीया, अन्यद्दितयुता सामान्येनैव प्रीतिमत्ता सम्बन्धविकलेष्वपि सवाम्येषु सत्येषु केवलिनामिष भगवतां महामुनीनां सर्वानुग्रहपरायणा हितबुद्धया चतुर्थी करुणा ||
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥१७॥
www.kobatirth.org
तोय सयलजीवहिओ । भुवणगुरुगयमोहो सोहग्गनिही सुरिंदनओ ॥ ६ ॥ गामागरनगरेसु विहरंतो छाउपत्यकाळम्मि । सो उत्तरचावा (बाचा) लं जंतो गोवेहिं इइ भणिओ ॥ ७ ॥ देवाणुप्पिय मुणिवर ! एस पहो जइवि उज्जओ अत्थि । तहवि हुनहु गंतव्वं, तुम एएयंमि मग्गंमि ॥ ८ ॥ जेणित्यकणखलाभिह-मुज्जाणं वदृए अइमहंतं । तत्थस्थि महाभीमो दुट्टो दिट्टीविसो सप्पो ॥ ९ ॥ तद्दिट्ठीए जो कोइ चडइ दुपओ चउप्पओ वा वि । पक्खी वा सो तक्ख'मेव मरइ विसमविसवेगा ॥ १० ॥ ताइ मिणावं केण वि वच्चसुमग्गेण भो महासत्त ? | जं. सच्चो वि हु पुच्छर कुसलं मागणं ॥ ११ ॥ भयवं ? तेसिं वयणं सुणित्तु जाणित्तु तस्स पडिवोहं । असुतो इव तंपि हु अगेणंतो निययतणुपीडं ॥ १२ ॥ उज्जुगइए पत्तो सो कणखलकाणणे महावीरो । तत्थडिओ पडिमा जक्खहरे मंडवतलम्मि ॥ १३ ॥ सो किर सप्पो पुव्वं आसी गच्छम्मि कम्पिवि विसिद्धो, खवगो बिसेसतवलद्धि लद्धमाहप्पपसरो उ ॥ १४ ॥ सो खवणपारणम्मी वासियभत्तस्स निग्गओ सहसा । अक्कंता मंडुक्की चळणेणं तेण सा वि मया ॥ १५ ॥ खुड्डेण सहगएणं सो वृत्तो तो विराहिया तुमए । मंडुक्की तो खबगो दंसइ ताळो य पहयाओ ॥ १६ ॥ भणड़ य fa एयाओ विराहिया नणुमए अहो खुड्ड ? । तो खुड्डेणं नायं संपइ छुहिउत्ति चि ता || १७ || आवस्सस्स काले आलोहित्ति अप्पणा चैव । जावावस्सगकाले वि तेण नालोइया सा उ ॥ १८ ॥ चिंतेइ तओ खुड्डो नूणं चिस्सरियमेयमेयस्य | सारेमि तओ इन्हिति तेण तं सारियं तस्स ॥ १९ ॥ सो फडफडत होट्टो कोहुदए पकंपमाaणू । अरुणतरनयणवयणो भिउडी भीसणललाडो य ॥ २० ॥ भुज्जो भुजो कि रे मं विससि दुट्ठ सेहइ भणिरो ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ॥
सटीकं०
!॥ १७ ॥
Page #61
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
सम्झॐॐॐ456
तत्तो तं पइ कोवा पहाविओ आहणामिति ॥ २१ ॥ वेगेण पहावंतो आवडिओ खाणुगम्मि नक्कालं । पंचत्तमुवगओ & सो तब्वेयणविहुरिओ संतो ॥२२॥ मरिउ जोइसिएK सामन्नविराहणेण उववन्नो। तत्तो चुओ कणखलासमम्मि र
म्मे तरुगणेहिं ॥ २३ ॥ पंचसयतावसाणं कुलवइणो तावसीए उयरम्मि । पुत्तत्तेणायातो पुन्ने काले पस्या य ॥२४॥ नामेण कोसिपुत्ति य जणणी जणएहिं सो को तत्थ । पुब्वभवन्भासेणं तेणं सो चंडकोहो य ॥२५॥ अन्ने घि तत्व बहवे कोसिया आसि तेसु सो चंडो। तो चंडकोसि गुत्तिय तेहिं को नामओ तइया ॥ २६ ॥ तस्थासमे कुलवइ मओ पुराणो तओ य सो जाओ । जं पिउणो रीडीए पुत्तुञ्चिय सामिओ पायं ॥ २७ ॥ तम्मि उ सो वणसंडे मच्छिओ ताण तावसाण पि। पुप्फफलाणि न घेत्तुं देइ न वा दारुखंड पि ।।२८।। अलभता य फळाई दिसो दिसंतो गया तओ सव्वे । किविणाणं कराण कोवा पासे नणो वसइ ॥ २९ ॥ गोवालाई जो कोइ तत्थ वच्चेज तं पि सो रु
ठो । हतुं निखाडेइ अइमुच्छकोहलुत्तमइ ॥ ३० ॥ तस्स वणस्स अदूरे सेयविया नाम पुरवरी अस्थि । तत्थ ठिएहि से निसुयं वणवित्तं रायपुत्तेहि॥३१॥अन्नदिणे तम्मि गए कणखलनामा समाओ अन्नत्थ । आगंतूणं तेहिं खलीकयं नं वर्ण
सव्वं ॥३२।। कोइ पुष्फवहारं फलावहारं च कुणइ तहिं कोवि । छिंदइ कोई साहा भंजइ कोइ पसाहाउ ॥३३॥ जाव वणं तं सव्वं विणासियं तेहिं रायउत्तेहिं । दुइंतुम्मत्तेहिं केलीए कळयलमुहेहिं ॥ ३४ ॥ गोवेहिं तस्स सिटुं तुज्झ वर्ण अझ रायउत्तेहिं । विद्धं सिज्झइ कोसि गरिऊहिं परपुरमणाहं व ॥ ३५ ॥ सो य तया कहाणं गतो तो ताणि | तत्थ छडित्ता । निसियग्गफरमुहत्थो पत्तो निय आसमेन्झत्ति ।। ३६ ।। रोसेण धमधमतो अक्कोसंतो य दुट्टवयणेहिं ।
SSSS
अन्नादणे तम्मि गए कालवा पछदा कोई साहा भंजद कोइहि तस्स सिझे तुझ वण ।
464
तेहिं रायउत्ताह ।
परपुरमणाहं व ॥
धमधमतो अक्कास
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पष्टिशतक
का
प्रकरणम् ॥ |पवणपणुल्लियलहु- लयमालु व पकंपमाणंगो ॥ ३७॥ दिट्ठो य कुमारेहिं सो दुट्ठो चंडकोसियो तेहिं । आगच्छतो रक्खुच भीसणो करठियकुहाडो ॥ ३८ ।। कुविउ एस कुहाडेण मारिहीकमवि निहओ धणियं । ता भो नस्सह नस्सह
सटीकं० इअ भणियो ज्झत्ति ते नहा ॥ ३९ ॥ सो रोसपसरछाइय नयणो नयमग्गउ परिभट्ठो । सहसा तेसि पिठे पहाविभो ताण वरणहा ॥ ४० ॥धावतो रोसंधो खड्डाए निवडिओ स खलिऊण । जीवो पमायबहुलो जह निवडइ भवसमुइंमि ॥४१॥ निवडनस्स य तस्स उ करडिओ सो कुहाडओ अड्डो । रहियो तेण य सीसं तिक्रवेण दुहा कयंज्झत्ति ॥४२॥ अवसट्टो मरि तत्येव वणम्मि सो समुप्पनो । अइदुबो दिहिचिसो भुयगो रोसस्स माहप्पो ॥ १३ ॥ कोइ कलाविकुलगल नीलुप्पलसजलजलहराभतणू । जवणजलल्लियकज्जल-पंकेहिं विणिम्मिउव्व तणु ॥ ४४ ॥ कुटिलगइ कुडिलमई कुडिलागारो य दुजणजणुव्व । छिद्दन्नेसणपवणो निकारणरोसभरभरिभो ॥ ४५ ॥ फारफडाडोवेणं पसारिएणेव मच्चुहत्थेण । उप्पायंतो पार्य मणखोहमकायराणं पि ॥ ४६॥ तडितरलजीहजुयलं पयर्डतो भिक्खणं मुहएहाओ। जमदंडुन्च पलंबो सुकुमारो तूलफासाओ ॥४७॥ मुच्चंत फारफुक्कार- भारछा(ठा)रीकयंगिसंभारो। दारुणरोसो दारुण-रूबो दिप्पंतमणिकिरणो ।। ४८ ॥ अइपसरंतमहाविस जलंतवेसा नरस्स कुंडमिव । पजलंतनयणजुयलं निच्चवहंतो य अपसंतो ॥ ४९॥ विसमविसरैहि व दाढग्गेहिं सुसण्हनिक्खेहिं । सययं विडंबियमुहो अईवकुरो कर तुब्ब ॥५०॥ वदंतो य कम्मेणं तत्येवासमयए महंतम्मि । कयवयदिणेहिं इह सो संजाओ किर महाकाउ ॥५१॥ पुन्वभवम्भासेणं तेणं कोहेण तह य लोहेण । रक्खइ सो वणसंडं निच्चचिय तं निहाणं व ॥ ५२ ॥ दहा व तापसा ते ti
-
-
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वह दिट्ठीविसेण तेण तओ । अन्ने त भयभीया णट्टा य दिसोदिसं खिप्यं ॥ ५३ ॥ सो य तिसंज्झ तम्मि उ वणखंडे भइ रक्खणनिमित्तं । जं सउण गमवि पासइ त डहर सकोहणो सहसा || ५४ || वाहे दिट्टो सामी परिब्भमंतेण तेण तत्थ डिओ ॥ वीरो धीरसरीरो मंदरचूलोव्ब निक्कंपो ॥ ५५ ॥ तं दण स जलिओ अहिययरं कोहकूरजळणेण । चिते इमं न याण जं एसडिओ इहं एवं ॥ ५६ ॥ इय चिंतिय दिणनाहं निज्झाइत्ता पलोयए सामि । कोवेण ड
हे दिट्ठीए विसरजुयाए ॥ ५७ ॥ उज्झति जहा अन्ने तद्दिट्ठीए तहाण डज्झइय । सामी किं मुहुय हुया समि डज्झेइवज्जं पि ॥ ५८ ॥ तो पुणरवि निज्झायर वाराओ दुन्नि तिन्नि वा जाब । तय वत्थं चिय पासइ तह विहु परमेसरं वीरं ॥ ५९ ॥ वा आगंतुं को वा डसइ स चरणमि निठुरो घणियं । मा मे उवरिं पडिहित्ति डसिय दूरं च उरई ॥ ६० ॥ तह वि हु तयवच्छे चिय दट्टू डसइ पुण वि सो दुट्ठो । दो तिन्निव वाराओ जाव न मुच्छा वि से जाया ॥ ६१ ॥ तो पुण वि अमरिसेणं सो भुयगो अच्छ (च्छि ) ए पलोऐतो | अहवा दुट्ठा विरति नेव पात्राउ कइया वि ॥ ६२ ॥ पिच्छतस्स उ तस्स उ रूवं सामिस्स वज्रमाणस्स । असंत अइकंत संपुन्नं अमयकुंव्व ॥ ६३ ॥ विसभरिया वि हु दिट्ठी विज्झाया ज्झत्तिसामि सोमत्ता । घोरो विव
वो जह विज्झाय मेहबुद्धीए ॥ ६४ ॥ अहव बहुमरणकारण कसायविसुवसमहेउणो जस्स । आलोयणेण जइ बझ विसुवसमो तोणु किं वुज्जं ॥ ६५ ॥ नाऊण तं अविरयं तेणं पावेण कुगइगमणरिहं । तप्पडिबोहनिमित्तं तो भवणगुरू भणइ एवं ॥ ६६ ॥ उवसम चंडकोसिग बुज्झ तत्तं भवंमि मा मुज्झ । सरसु निययपुण्यभवं जह कोहफ
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
षष्ठिशतक-181 लेण जाउसि ॥ ६॥ मुणिऊण सामिवयणं चिंतइ सो पन्नगो समुवसंतो । किर कोसिगुत्ति नामं निसुयं मे कत्थ वि OM
पुरा वि ॥ ६८ ॥ इय ऊहापोहेणं समग्गणगवेसणं करेमाणो | संजाइजाइसरणो खबगाईए भवे पासे ॥ ५९॥ चिंतेइ ॥१९॥
सटीक० य सो पुणरवि हीही कोहो कउमए पुन्धि । ता एयायिरिसवत्यो जाओ लडुपि जिणवोहिं ॥७०॥ संपइ पुण भुवणगुरु-बहुसो आसाइओ मए मोहा । तो नूणं भमियव्वं भवाडवीए मए बहुहा ।। ७१ ।। ता मुत्तूण कसाए पिसाय इव भीमभयकरे इन्हि । एयरस समक्खं चिय पपडिवजेउ चिय धम्ममहं ॥ ७२ ॥ खामेमि सामि सालं एवं करुणापरं महासत्तं । जो म पडिबोहे नियपीडमुविक्खिऊण ठिओ ॥ ७३ ।। इय वेरम्गसमेओ परमं भत्तिं च हिययमज्झम्मि । सामि उवरि वहतो करेइ तिपयाहिणं वीरं ॥ ७४ ॥ वंदिय वीरजिणंदं भत्तीए तस्स चेव पञ्चक्खं । अंगीकयसम्मत्तो पच्चक्खइ चउविहाहारं ॥ ७५ ॥ जाणंति चउनाणजुओ तित्थगरो सब्वमेव तब्भावं । न हु किंपि अपच्चक्खं जयम्मि जं परमजोगीण ॥७६ ॥ मा हं रुट्ठो संतो दिडीए जणवहं करैमित्ति । तुडं बिलम्मि ठाविय ठिो समाहीए सो सप्पो ॥७७॥ सामी तत्येव ठिो तस्सणुकंपाए परमकारुणिउं । गरुयाण सहावुन्नि(विच)य जं परकजेमु वहति ॥७८||गोवालवच्छवाला सामि दट्टण तत्थ पडिमठियं । तम्मि वणे, अल्लीणा-रुक्खेहि आवरियअंग ॥ ७९॥ तस्स उरगस्स दूरा खिवंति पाहाण एय ते गोवा । तहवि हु सो न वि चलेई जाणतो कोहमाहप्पं ।। ८० ॥ तो ते आस चिय आगंतुं तं भुयंगम तत्थ । दंडेहिं घति य तहविहु न फुरइ मणागपि ॥८१॥ तो तेहिं गंतूगं सिटुं लोगस्स इइ जहा भुयगो । सो उपसंतो सामि दट्टणं दुकम्मो चि ॥ ८२ ।। तं सुणिऊण लोगो परमं अत्थेरयं निययचिते । धारिं- १९ ॥
RECAUSAMOST
AAA%
For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
ॐॐॐॐ
तो तत्थ गओ. पणमेइ जिणस्स पयजुयलं ॥८३ ॥ उरगस्स तस्स महिमं करेइ लोगो पसंतचित्तस्स । धम्म आराई - तो को वा नहि पूयमरिएइ ॥८४॥ घयविक्कणणनिमित्तं वच्चंतिआ य गोवत्थीओ। मग्गम्मि तम्मि भुयगं टुं बिलमज्मठियतुंड ॥ ८५॥ तप्पूयाकरणत्यं घयहि मक्खंति तं च फरिसंति । अहवा संतसहावो केसि नहु वल्लदो होइ ।। ८६ . सोऽयमक्खियदेहो निस्संदेहो निणंदधर्ममि । तगंधसमेयाहिं पिपीलियाहिं तओ गहितो ॥ ८७ ॥ सो ताहि खजमाणो अहियासइ वेयण दुरहियासं । न प3सं आवज्जे तासु मणागपि निक्कंपो ॥ ८८ । एवं पनरस दिवसे अहियासित्ता परिसहं घोरं । आउ सपत्नी ए सो सहसारे सुरवरो जाओ ॥ ८९॥ नाऊग सहस्सारे देवतेणोववनमुरगं तं । भय पि हु कयकिचो पडिमं पारितु तो चलिओ ॥९० ॥ इइ अविरयसप्पे, विष्फुरंतुम्गदप्पे विरइ रयणधारी, सम्बजीवोवयारी । जह करुणमकासी, बद्धमाणो महेसी, तह चिय भवियाणं होइ साघम्मियाण॥११॥ ना एवं 'विरतानामविरतान् दृष्ट्वा मनस्तापो भवतीत्युक्तं, यथा चासौ भवति तथाह-हा हा ! इति खेदे, कर्य
भवपे संसारावटे बुडन्तो मजन्तः पश्य प्रेतस्वेति तेषां दुःखातिशयकथनार्थमात्मन एव सम्बोधनपूर्व दर्शनम् । नृत्यन्तीव नृत्यन्ति हृष्यन्तीत्यभि प्रायः इदमुक्तं भवति । हा कयं दुर्गतिदुःखहेतुपापं कुर्वाणा अपि भव्यमेव तदस्माभिः | क्रियत इति हृष्यन्ति । तदुक्तं- 'हिंसे बाले मुसाबाई माइल्ले पि सुणेसहे । भुंजमाणे सुरं मंस सेयमे यति
१, हिंस्रो हिंसनशीलः सन् वालो मूढो भृवावादो मिथ्याभाषणशीला माइल्लेति मायापरवञ्चनीपायचिन्तन तवान् पिशुना परदोषप्रकाशक: शठो यो वेषविपर्यासादिना आत्मानमन्यथाभूतं दर्शयति मण्डिक चौरवत्
For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Acharya Shri Ratassagarsu Uyanmar
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
GI
प्रकरणम् ॥
पष्ठिशतक-5 मनह ॥ २७ ॥ ननु भाविदुरन्तदुःखं चिन्तयति- “जहा सागडिओ जाणं समंहिचा महापहं । विसमं मग्गमाइन्नो
अक्खे भग्गम्मि सोयई ॥१॥ एवं धम्म चिउ कम्म अहम्म पडिवजिया । बाले मच्चुमुहं पत्ते अक्खे भग्गम्मि सोय॥२०॥
सटीक. ई॥२॥" एवं चाविरतेषु विरतानां मनस्तापादनुकम्पालक्षणो गुणो भवतीत्यर्थः ॥ ९ ॥ नन्वेवमविरतस्या. | नुकम्प्यत्वमभिदधता तत्कृतारम्भस्यैव तीक्ष्णदुःखहेतुत्वमुक्तं न मिथ्यात्वस्य साक्षात् । तद्धेतुत्वमित्याशङ्कय तस्य सर्वदुःखहेतृत्वमधित्सुराहमूलम-थारंभजम्मि पावे जीवा पावंति तिक्खदुक्खाई।
जं पुण मिच्छत्तलवं तेण न लहंति जिणबोहिं ॥ १०॥ ___ व्याख्या-आरम्भणमारम्भो जीवस्य उपद्रवणमित्यर्थः, इदं च संरम्भसमारम्भयोरुपलक्षणम्, तदुक्तं-" सकप्पो संरंभो परियावकरो भवे समारंभो। आरंभो उद्दवओ सुदनयाणं तु सव्वेसिं ॥२८॥ तत आरम्भाज्जातं आरंभ तस्मिन् आरम्भजे पापे दुरिते कृत इति गम्यम् । जोवाः सच्चाः प्राप्नुवन्ति लभने तीक्ष्णदुःखानि तीक्ष्णानि | कटुविपाकानि दुःखानि कुरुछाणि तीक्ष्णदुःखानि । अत्रान्ययोगव्यवच्छेदकैव शब्दाध्याहारः कर्त्तव्यः, ततो दुःखा- 13 अत एव च भुञ्जानः सुरां मचं मांस च श्रेयोऽतिप्रशंस्यमेतदिति मन्यते उपलक्षणत्वाद् भासते च "न मांसभक्षणे दोषो न मयेन च मेथुने । प्रवृत्तिरेषा भूतानां निवृतिस्तु महाफला ॥ १॥ इत्यादीति सूत्रार्थः ॥
15/॥२०॥
1444
For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
SHOCESS435055
न्येव लभन्ते कृष्णादय इव । ननु बोध्यभावमपीत्याशयः । यदिति निर्देशे, पुनरिति विशेषणे, तेनारम्भशतजातात्पापामिथ्यात्वलवस्याप्याधिक्यं विशिनष्टि, मिथ्यात्वमतवथडानरूपं तस्य लयो लेशो मिथ्यात्वलवस्तं कुर्वन्तीति शेषः । तेन मिथ्यात्वलवकरणेनास्ता बहुना मिथ्यात्वेन । यतो वितथप्ररूपणादिकस्य स्तोकस्यापि मिथ्यात्वस्यारम्भकर्तृपापेभ्योऽप्यनन्तदुःखहेतुत्वात् । तदुक्तं-अहह सयलन्नपावा वि तह पन्नवणमणुमवि दुरतं । जम्मि रियभव. तदजिय दुक्कयअवसेसलेसवसा.॥ २९ ॥ सुरघयगुणो वि परमेसरो वि तिहुयण अतुल्लमल्लो वि। गोवाईहि वि बहुहा क इथिओ तिजयपहुतं पि ॥३०॥ “थीगोवंभणभूवर्णतगा वि केइ पुण दहपहाराई । बहुपावा वि पसिद्धा सिद्धा किर तम्मि चेव भवे॥२॥ इति । ततस्तेन किमित्याह-न लभन्ते न प्राप्नुवन्ति जिनबोधि प्रेत्यजिनधर्मप्राप्ति सम्यत्तवमित्यर्थः । यां जिनानुग्रहरूपां तत्कार्यां वा जिनबोधि विमाऽनन्तामनर्थपरम्परामनुभवन्ति । तदुक्तं-" तुहणुग्गहं विणा पहु पभूयघणकम्मबंधणं धणियं । तत्तो असप्पवित्ती तुहणुग्गहजुग्गया न तओ ॥ ३० ॥ इय पुणरुत्तमणंतं दुरंतभवचक्कगे किलिस्संतो । लोए पइखपएसं जाओ य मओ य बहुसोहं ।। ३१ ॥ उस्सप्पिणि असंखा लोगा य गया जलग्गिभूपवणे । निवसंतस्स तरुसु य तेऽणतगुणा मह अईया ॥ ३२ ॥ विति चउ पणिदियत्तं सुरनरतिरियत्तणं च भवकूवे । बहुसो पाविय पु. णरवि अरहघडिव्य भमिओहं ॥३३ ॥ तत मारम्भेभ्यो मिथ्यात्वळवोऽपि दुष्ट इत्यर्थः ॥१०॥ अथ येन मिथ्यात्वलवेन बोधिन लभ्यते तमेव प्रकटयन्नाह
RASHTRA
For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठिशतक
प्रकरणम् ॥
॥ २१ ॥
ACCAC-5
सटीक०
RECESSORS
मलम-जिणवरआणाभंग उम्मग्गउस्सुत्तलेसदेसणयं ।
आणाभंगे पावं ता जिणमयदुक्करं धम्म ॥११॥ व्याख्या-जिनवरोऽहन् तस्याज्ञा आज्ञायन्ते अधिगम्यन्ते मर्यादया अभिविधिना वा अर्था यया सा भाशा भागमस्तस्या भङ्ग इव भगः खण्डनं,तत्फलस्य दुःखादेः प्रसाधकत्वान्न साक्षात् तस्या भङ्गः सम्भवति । शाश्वतत्वात्तदुक्तं श्रीनन्दीसूत्रे 'इच्चेय दुवालसंगं गणिपिडगं ण कयाइ णाऽऽसी ण कयाइ ण भवति । ण कयाई ण भविस्सहात भूतं भवति य भविस्ससि य धुवे, नितिए सासए । अक्खए अच्चए अवट्टिते निच्चे' इत्यादि। जिनवराज्ञाभङ्गस्तं किमित्याह-उन्मार्गोत्सूत्रलेशदेशनजं वदन्ति तीर्थकरा इति क्रिया कर्बध्याहारः । तत्रोन्मार्गः क्षायोपशमिकभावमतिक्रम्यौदयिकभावेन वर्तनं मूत्रादतिक्रान्तमुत्सूत्रं तयोर्लेशो लवस्तस्य देशनं कथनं तस्माज्जातमुन्मार्गोत्सूत्रलेशदेशनजं, उन्मार्गोत्सूत्रलेशदेशनर्क चादेशनमेव देशनकं उन्मार्गोत्सूत्रलेशस्य देशनकं यत्रेति बहुव्रीहिणा विशेषणमाज्ञाभङ्गस्य कार्य,पाकृतत्वाविसन्धिरु मग्गो मुत्तेत्यत्र । नमून्मार्गोत्सूत्रलेशदेशनज आज्ञाभास्तहि को दोष इत्याह-' आणाभंगेत्ति' आज्ञाभङ्गे पाप पापहेतुकर्म भवतीति गम्यम्, 'सा' तस्मात्पापादाज्ञाभारूपाजिनमतोऽत्रापि प्राकृतत्वाद्विभक्तिलोपो धर्मः प्रथमार्थे द्वितीया सम्यक्त्वादिदुष्करः कर्तुमशक्यो मिथ्यात्वमोहनीयोदयात् । तदुदये च जिनमतधर्मे प्रत्युत देषोत्पत्तिः । तदुक्तं " जिणधम्ममि पउसं वहइ य हियएण जस्स उदएण । तं मिच्छत्तं कम्मं संकिहो तस्स उ विवागो
453
॥२१ ।।
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Acharya Shri Railassagarsu Lyamandir
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
SROSESSIAHUGU5364
॥ ३४ ॥ इदमुक्तं भवति जिनवराज्ञाभङ्गमुन्मार्गात्मत्रलेशदेशननं वदन्ति तस्मिश्च पापं तस्माच्च जिनमतो धो बोधिलक्षणो दुष्कर इत्यर्थः । एवमाशाभास्य पापत्वमुक्तम, अथाज्ञाविकलस्य धर्मस्यापि पापफलत्वमाह --
मलम्-जिणवरयाणारहियं वद्धारंता वि के वि जिणदव्वं ।
बुड्डंति भवसमुद्दे मूढा मोहेण अन्नाणी ॥ १२ ॥ व्याख्या-जिनवराज्ञारहितं जिनद्रव्यं वर्धयन्तोऽपि मूढा भवसमुद्रे बुडन्तीति सम्बन्धः, तत्र जिनवराज्ञा पाय व्याख्याता,तया रहित मुक्तं जिनवराज्ञारहितमिति क्रियाविशेषणवतश्च जिनवराज्ञारहितं यथा भवति तत्तथा बद्धयन्तोऽपिवृ िनयन्तोऽपि केऽपि मुग्धबुद्धयो जिनद्रव्यं देवसम्बन्धिद्रव्यं आज्ञारहितं वर्द्धनं चैवं,तथा श्रावकेण देवस्ववृद्धये कल्प. पालमत्स्यबन्धकवधकवेश्याचर्मकारादीनां कलान्तरादिदानं,तथा देववित्तेन वा भाटकादिहेतुकदेवद्रव्यमुखये यवनिमिर्त स्थावरादिमिष्पादनं । तथा महाघतासंभवं विक्रयेण बहुदेवद्रविणोत्पादनाय गृहिणा यद्देवधनेन समधान्यसग्रहण, तथा देवहेतचे कुपवाटिकाक्षेत्रादिविधानं, तथा शुल्कशालादिषु भाण्डमुद्दिश्य राजग्राह्यभागाधिककरोत्पादनादत्पन्नेन द्रविणधिनयनं जिनवराज्ञारहितं तथा चोक्त-" उस्मुत्तं पुण इत्थं थावरपाउम्गकृवकरणाई । उन्भूयगकरउप्पायणाइ धम्माहिगारम्मि ॥ ३५॥" तत्र स्थावरादिनिपिणादीनां षट्कायारम्भासयतवासादिना महासावयत्वेन निवारितस्वात् । देवाथै उभूतकरोत्पादनस्य च लोकापीतिजनकत्वेनाबोधिहेतृत्वात् । तदुक्तं-" धम्मत्थमुज
For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठिशतक
॥ २२ ॥
एणं सब्यस्सापत्तियं न कायव्वं । इय संजमो विसेओ इत्थ य भगवं उदाहरणं ॥३६॥ सो ताबसा प्रकरणम् ।। समाओ तेर्सि अपत्तियं मुणेऊणं । परमं अबोहिबीयं तओ गओ हंत काले वि ॥ ३७॥ तदेवं वर्द्धय
181 सटीक न्तोऽप्यास्तां भक्षयन्तः । तद्भक्षणस्य महानर्थहेतुत्वात । यदुक्तं -"जिणपवयणबुढिकरं पभावगं नाणदसणगुणाण । भक्खंतो जिणव्वं अणंतसंसारिओ होइ ॥ ३८ ॥ तथा-चेइयदव्वं साहारणं च जो दुहइ मोहियमईओ। धम्मं च सो न याणइ अहवा बडाउओ नरए ॥ ३९ ॥ तथा-देवस्स परीभोगो अणतजम्मेसु दारुणविवागो। देवभोगभूमिसु वुट्टी नहु वह चरित्ते ॥ ४० ॥ तथा भक्षणवदुपेक्षाऽपि दोषायैव । तदुतम्-" भक्खेइ जो उबक्खेइ जिणदश्वं च सावओ। पन्नाहीणो भवे सो उ लिप्पई पावकम्मणा ॥ ॥४१॥ आयाणं उषभुंजइ पडिवन्नधणं न देइ देवस्स । नस्संतं समुविक्खइ सो वि हु परिभमइ ससारे ॥ ४२ ॥ चेइयदव्वविणासे तव्व विणासणे दुविहभेए। साह उविक्खमाणो अणतसंसारिओ होइ ॥ ४३ ॥ किमित्याह-ब्रुईति मज्जति भवसमुद्रे, संसारवारिधौ मूढा मन्दाः किंविशिष्टा मोहेन मोहनीयकर्मणाअज्ञानिनो विशुद्धज्ञानविकलाः । तदयमभिसन्धिः सकाशश्रावकस्य देवस्वभक्षणात् प्रभूतभवान् यावन्नरकगतितिर्यगतिकुमनुष्यगतिदारिद्रदौभाग्यदौर्मनस्यकुष्टादिरोगाधनन्तदुःखानुभवनं पुनस्तकमशेषक्षपणाय सकलेन स्वोपार्जितद्रव्येण ग्रासाच्छादनातिरिक्तेन देवद्रव्यवर्द्धनं परिभाव्य देवव्यवर्द्धनसनातथद्धाः केऽपि श्राद्धास्तथाविधविवेकविकलतया मागुक्तस्थावरादिकारणेन मालाकारमूत्रधारादीनां वश्वनेन वा तद्वचनस्यापि निषिद्धत्वात् । तदुक्तम्-अभिस- ॥ २२ ॥
For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
5555
धानं चैषां कर्तव्यं न खलु धर्ममित्राणां । न व्याजादिह धमो भवति तु शुद्धाशयादेव ॥ १॥ इति अभिसन्धानं च वचनमुच्यते, देवद्रव्यवयन्तोऽपि भवसमुद्रे मज्जन्ति जिनाज्ञाभहेतुत्वात् वादशवर्द्धनस्य, ननु तहि जिनद्रव्यं वृद्धिमपि न नेयमिति चेत, न, तवृद्धिपयोगस्यागमे बहुशः शुभफलहेतुत्वेनाभिधानात् । तदुक्तम्-जिणपवयणवुढिकरं पभावगंनाणदंसणगुणाणं । वड्ढतो जिणदध्वं तित्ययरतं लहइ जीवो ॥ ४५ ॥ तथादेवस्स नाणदव्वं च, तहा साहारणं धणं । सावएहिं तिहा क. नेयध्वं वुढिमायरा ॥ ४६ ॥ जिणपक्षयणवुड्किरं प्रभावगं नाणदसणगुणाणं । रवखंतोजिणदव्यं रत्तसंसारिओ होइ ॥ ४७॥ ततो वृद्धि नेयम् । वृद्धिश्चात्र कलान्तरप्रयोगः । यदुक्तमुपाशकदशाङ्गे-तस्सणं आणंदस्स गाहावइस्स चत्तारि हिरनकोडीओ निहाणपउत्ताओ । चत्तारि हिरनकोडीओ बुढि पउत्ताओ चत्तारि हिरनकोडीओ पवित्थरपउत्ताओ" इति । तत्र देवव्यकलान्तरप्रयोगेऽयं विधिः बहुलाभेऽपि अनोपयुद्धारग्रहणदानत्यागेन स्तोकलाभेऽपि सुवादिग्रहणैकग्रहणेन च " अंगोवरिओद्वारं वज्जइ अइलाभयं मुणेऊण । थोवेण वि लाभेणं बंधेणं अहवरुक्केणं' ति वचनात् । शु. भस्थानेऽवञ्चकवणिगादिषु कलान्तरप्रयोगं करोति जिनद्रव्यवृद्धये विवेकवानिति । तदुक्तम्-- वड्ढेइय तदव्वं विसु
डभावो सया कालं ति' अमुं चोपायं विना जिनद्रव्यवृद्धिर्न भवति तस्मादेवं वृद्धिः कर्तव्या । नतु पूर्वोक्तस्थाBा वरादिकारणेनेति गाथार्थः ॥ १२ ॥ अयं च पूर्वोक्तः सर्वोऽप्युपदेशः स च योग्यस्यैव देयो नायोग्यस्य, तस्य तद्दा| नेऽपि लाघवादिदोषप्रसङ्ग इत्याह
TUSHSAKATAX +36HSASA ***
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
षष्ठिशतक
॥ २३ ॥
AAAAUCRACANCHAR
दिप्रकरणम् ॥ मूलम-कुग्गहगहगहियाण मुद्धो जो देइ धम्मउवएसं। सो चम्मासी कुक्कुर-वयणम्मि खिवेइ कप्पूरं ॥ १३ ॥
सटीक व्याख्या-कुनहग्रहगृहीतानां यो धम्मोपदेशं ददाति स कुक्कुरमुखे कपूर क्षिपन्तीति सम्बन्धः, तत्र कुग्रहः सिद्धान्तबाद्यस्वमतिकल्पितस्वाभ्युपेतासत्पदार्थसमर्थनानुष्ठानगोचरो मानमोऽभिनिवेशः स एव ग्रहो भूतादिस्तेन गृहीता अधिष्ठिता येते तथा तेषां कुग्रहग्रहगृहीतानां मुग्धो हेयोपादेयज्ञानविकलो य इत्यनिर्दिष्टनामा ददाति वितरति धर्मोपदेशशुद्धधर्मप्ररूपणालक्षणं स इति यच्छन्दपरामृष्टो मुग्धश्चमत्वगुपलक्षणत्वादस्थिमांसाधनातीत्येवं शीलश्वाशी स चासौ कुक्कुरो भषणश्चर्माशी कुक्कुरस्तस्य वदनं मुख तस्मिंश्चाशि कुक्कुरवदने क्षिपति न्यस्यति कपूरं घनसारमत्रव शब्दस्य लोपात् लुप्तोपमा ततः कपूरमिव अयमर्थोऽन्यत्राप्येवमेव वैशिष्टयेन प्रत्यपादि । तदुक्तं-अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोषायाभिनवोदीणे शमनीयमिव ज्वरे ॥ ४८" तथा- उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपान भुजंगानां केवलं विषवर्डनम् ॥ ४९॥” लौकिकरप्युक्त-उपदेशो न दातव्यो यादृशे तादृशे नरे । पश्य वानर मुर्खेण सुगृही निगृहीकृता ॥ ५० ॥ ततोऽयं भावः कुग्रहग्रहगृहीतानां शुनां च पिशुनानां च परवेश्मप्रधावतां प्रयोजनं न पश्यामः । पात्राणां षणाहते इत्युक्तेः चर्माशिकु. क्कुरसमानानां वदने कर्पूरक्षेपसमं धर्मोपदेश ददानो लाघवस्वार्थनाशमनःसङ्कलेशमतिनाशादिदोषान् मुग्ध उपदेष्टा
२३ ॥
For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatith.org
Acharya Shri Kailassagarsur Gyanmandir
प्राप्नोति । यतः-किंवा करोत्यनार्याणामुपदेष्टा सुवागपि । तक्षा तीक्ष्णकुठारोऽयि दुर्दारुणि विहन्यते तस्मात्तादृशानामुपदेशो न देय इत्यर्थः ॥ १३ ननु तायोग्याननुपदिशतामुपदेष्टणां तेषु रोप एवं सम्भाव्यत इत्याशंक्याह--
मूलम् -- रोसो वि खमाकोसो सुतं भासतयस्स धन्नस्स।
उस्सुत्तेण खमाविय दोसमहामोह यावासो ॥ १४ ॥ व्याख्या-रोषोऽपि क्रोधोऽपिःसम्भावने स चैवं सम्भावयति । तन्नास्य विषयतृष्णाप्रभवत्युच्चैन दृष्टिसम्मोहः । अरुचिर्न धर्मपथ्ये न च पापाक्रोधकण्डूतिः । इति वचनात् ज्ञाताहत्पवचनरहस्यसंवेगसुधारसपूर्णहृदयपूर्णकलशस्य पुरुपस्य क्रोधोदयो न भवति । प्रायः क्वचिदयोग्यदेशनानिषेधप्रमादस्खलितचोदनादौ कृत्रिमस्तदकृत्यनिवारणाय भवत्यपि रोषः । स च रोषोऽपि क्षमाकोष एव सर्वस्य वाक्यस्य सावधारणार्थत्वात् । शान्तिभाण्डागारमेव किं यस्य क. स्यापि नेत्याह-मूत्र भाषमाणस्य तत्र सूत्रानुगतं वाक्यमप्युपचारात् सूत्र सूत्राविसंवादीत्यर्यों भाषमाणस्य बदतो धन्यस्य पुण्यवतो रोषफलं ताडनाद्यपि कुर्वतस्ताडनीये शिष्यादौ शान्तिफलप्रशमादिगुणाधानेन गुणहेतुत्वात्तदोषस्य, तदुक्तं-लालिज्जंते दोसा ताडिज्जते बहु गुणा हुँति । गयवसभतुरगाण व तो हुन्ज सुसिक्खपरिवारो ॥५२॥ तथा त एव तथाविधाविनीतविनेयाद् गुरुणा इच्छाकारमंतरेण सकोपेनेवाज्ञावलाभियोगादिना वैयावृश्यकारा
For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पष्ठिशतक
॥२४॥
सटीक
| पण्णं, तदुक्तमावश्यकनियुक्ती, "जह जच वाहणाणं आसाणं जणवएसु जायाणं । सयमेव खलियगहणं प्रकरण
अहवा वि बलाभिओगेणं ॥५३॥ पुरिसज्जाए वितहा विणीयविणयंमि नत्थि अभिओगो इयरंमि ओ अ. भिओगा जणवयजाए जहा आसे।।५४||तस्मात्सूक्तं रोषोऽपि क्षमाकोषः सूत्रं भाषमाणस्येति । अथ व्यतिरेकमाह 'उस्मुत्तेणेत्यादि ' उत्सूत्रेण सूत्रमार्गातिक्रमेण क्षमापि च तितिक्षापि आस्तां क्रोध इत्यपेरर्थः । दोषो दृषणं प्राकृतस्वाद्विभक्तिलोपोऽत्र द्रष्टव्यः । किम्भूतो दोष इत्याह " महामोह आवासो,, महांश्वासी मोहो मौढय तस्यावास इ वाऽऽवासो गृहमित्यभिप्रायः । ततश्च यदा साधुः श्रावको वा शिष्यं पुत्रं वा प्रमादस्खलितादिनोन्मार्गे व्रजन्तं सारणा. | दिभिन निवारयति दाक्षिण्यादेस्तदा शान्तिरपि दोपहेतृत्वाद्दोष एव । तदुक्तं- “ इक्केण कयमकज्ज करेइ तप्पच्चया पुणो अन्नो। साया बहुलपरंपर वुच्छेओ संजमतवाणं ॥ ५५ ॥ तथा जीहाए वि लिहंतो न भइओ जत्थ सारणा थि । दंडेण वि ताडतो स भद्दओ सारणा जत्थ ॥ ५६ ॥ जह सीसाईनिकिंतर
कोइ सरणागयाण जंतूण । तह गच्छमसारितो गुरुवि सुत्ते जओ भणियं ॥ ५७ ॥ जणणीए अनिसि| हो निहओ तिलहारउपसंगेण | जणणी वि थणच्छेयं पत्ता अनिवारयंतीए ॥५८ ।। इय अणिवारिय दो| सा सीसा संसारसागरमुर्विति विणियत्तूपसंगा पुण कुणति संसारवुच्छेयं ।। ५९ ॥ तस्मात्स्त्रोक्तविधिना परुषाक्षरं सारणादिकुर्वतोऽपि शान्तितुल्यफलत्वात् क्षान्तिरेव सूत्रोत्तीणमविधिमोहादिनोपेक्षमाणस्य क्षमावतो पि अक्षमा तुल्यफवत्वात् सदोषतवेत्यर्थः ॥ १४ ॥ अथ पुनर्यत एव कश्चिद्रोषोऽपि शुभहेतुः क्वचिच्च क्षमाऽप्यशुभहेतुस्तत
18॥२४॥
6448
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassa garsuri Gyanmandir
M एव जिनधर्मस्य फलनिश्चयावगमेऽपि तदुर्विज्ञेयतामाह
मूलम्-इक्को वि न संदेहो जं जिणधम्मेण अस्थि मुक्खसुहं ।
तं पुण दुव्विन्नेयं अइउक्कडपुन्नरहियाणं ॥१५॥ व्याख्या- एकोऽपि इहापि शब्दः पुनरर्थे, एकः पुनर्न सन्देहो न संशयो यत् जिनधर्मे तृतीया सप्तम्यर्थेऽत्र आराध्यमाने इति गम्यते अस्ति विद्यते मोक्षसुखं निर्वाणसातं । जिणधम्मो मुक्खफलो सासयसुक्खो जिणेहिं पन्नतो नरसुरसुहाई अणुसंगियाइ इह किसिपलाल वा॥१॥ इति वचनात् । तं पुनर्जिनधर्म समुत्पन्नदिव्यकेवलज्ञानेन स-है। ववेदिनोपदिष्टं दुर्विज्ञेयं दुरधिगम। "जावइया वयणपहा ताबया चेव हुंति परसमया। जावइया परसमया तावइया चेव नयवाया ॥ ६० ॥ इति वचनादनेके नयास्तन्मयत्वाच्च तस्य तदुक्तं-नस्थि नएहि विहणं सुत्तं | अत्थो य जिणमए किंचि । आसज्जउ सोयारं नए नयविमारओ बूया ॥ ६१ ॥ अथवा 'मिच्छत्तसमूहमयं सम्मत्तंति',, अतो नयगहनरूपत्वादुत्सर्गापवादमयत्वादेर्वा नामाचार्यप्ररूपिता सन्मार्गशतमध्यपतितत्वाबा दुविज्ञेयं वदंति दुःखप्रवेशदुःखोत्तारादिप्रकारेण तीर्थकरगणाधरादय इति वाक्यशेषः । किं सर्वेषां नेत्याह-'अइउक्कडेत्ति' अत्युत्कटमत्युग्रं यत्पुण्यं सर्वधर्मश्रेष्ठपभिनिषेशत्यागेन सम्यक्त्वं तस्यैव सर्वधर्मश्रेष्ठत्वात् । यत:-"जह गिरिवराण मेरू सुराण इंदो गहाण जह चंदो । देवाणं जिणचंदो तह सम्मत्तं पि धम्माण ॥१॥" तेन च रहिता विना कृता अ.
SSSSSSS
For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥ २५ ॥
www.kobatirth.org
त्युत्कटपुण्यरहितास्तेषां न तु सर्वेषां । लघुकर्मणां निरभिनिवेशिनां जिनधर्मस्य सृज्ञेयत्वात् । अथवा तं पुण दुब्धिनेयंति पदमेवं व्याख्यायते तमित्यादौ प्रथमार्थे द्वितीया ततश्च स पुनर्जिनधर्मो दुर्विज्ञेयः शेषं तथैव । ततः सामान्येन जिनधर्मान्मोक्षो भवतीति निश्वयेऽपि येन विधिना स धर्मः क्रियते यादृशश्च भवति स विशेषो दुर्विज्ञेयोऽपुण्यानामित्यर्थः ॥ १५ ॥ पुनस्तस्यैव दुर्विज्ञेयत्वमाह—
मूलम - सव्वंपि वियाणिज्जइ लग्भइ तह चउरिमाय जणमज्झे । इक्कंपि भाविदुलहं जिणमयविहिरयणसुवियाणं ॥ १६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - सव्वंपीत्यादि, सर्वमपीत्यत्र सर्वशब्दस्य “ नामं ठवणा दविए आएसे निरवएसे सए चेव । तह सव्वधत्तसव्वं च भावसव्वं च सत्तमयं ।। ६२ ।। इति गाथोक्तसप्तविध निक्षेपादा देश सर्वस्य ग्रामप्रधानेषु गतेषु सर्वो ग्रामो गत इत्यादि रूपस्योपादानं, नतु निरवशेषादिनिक्षेपाणां ततश्च सर्व कियदपि स्थूलस्थूलं लोकव्यवहारजनरंजनादिकं विज्ञायते विशेषेणावगम्यते जनैरिति सर्वत्राध्याहार्यम् । अथवा किंचिज्या अपि जना गर्वाध्माततात्मानं सर्वज्ञमिव मन्यन्ते, तदुक्तं- "यदा किंचिज्ज्ञोऽहं गज इव मदान्धः समभवं तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः । यदा किञ्चित्किञ्चिद्बुधजनसकाशादवगतं, तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ ६३ ॥ तदपेक्षयेदयुक्तं सर्वमपि विज्ञायते न तु तस्यतः सर्वविज्ञाताऽत्र विवक्षितावास्तव सर्वज्ञतायां हि
For Private and Personal Use Only
प्रकरणम् ॥
सटीकं
11 26 11
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वक्ष्यमाणविधिरनविज्ञानं सिद्धमेव भवति । तथा लभ्यते माप्यते तथा तेन प्रकारेण चतुरिमा कुशलत्वं उचितकार्येषु दक्षवमिति यावत् । जनमध्ये तथाविधाविवेकिलोकमध्ये, न तु विवेकिनां मध्ये, ते हि भगवद्धर्मविकलं शेषकलाचतुरमध्यचतुरमेव मन्यन्ते । तदुक्तं- बावन्तरि कलाकुसला पंडियपुरिसा अपिंडिया चेव । सव्वकलाणं पवरं जिधम्मकलं अयाणता ।। ६४ । ततस्तादृशं सर्वविज्ञत्वं तथा चतुरिमा च तादृशजने सुखेन लभ्यते । किं नहींस्याह--' इक्कंपीति' अपिशब्दोऽवधारणे एकमेव हे भ्रातरिति चोपदेशस्य मीत्युत्पादनाय सम्बोधनं दुर्लभं दुष्प्रापं किं तदित्याह -- जिनमव विधिरत्न सुविज्ञानं जिनोऽर्हस्तस्य मतं शासनं तस्य विधिविधानमिति कर्त्तव्यताविशेषो जिनमतविधिः स एव रत्नमिव रत्नं चिन्तामणिस्तस्य सुष्ठु अतिशयेन विज्ञानं परिज्ञानमुपलक्षणत्वात्करणं च नाणकिरियाई मुक्खो ' इति वचनात् ज्ञानवत् करणस्यापि दुर्लभत्वं समफळस्वाद्वयोः दुरापता च विधिरत्नज्ञानस्यानन्तपुद्गलपरावर्त्तातिक्रमेण भव्यस्य चरम एव तस्मिन् भवतीति भणनात् । तदुक्तं -" तस्माचरमे नियमादागम षचनमिह पुद्गलावर्ते । परिणमति तत्वतः खलु स चाधिकारी भवत्यस्था ॥ ६५ ॥ इति । ततदमुक्तं भ
बाह्यजनव्यवहारादि परिज्ञानचातुर्यादिकं जीवेनानन्तशो लब्धं लप्स्यते च । परं जिनमत विधिरत्नविज्ञानं तु समुपतितचिन्तामणिरिव दुर्लभं पूर्वोक्तयुक्तेरित्यर्थः ॥ १६ ॥ प्राग्जिनमतविधिरत्न विज्ञानदुर्लभतां प्रतिपाद्याधुना सम्यतरूपस्य तस्य कालादिदोषात्कथनस्यापि दुर्लभतामाह-
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Acharya Smassagarsurajananal
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
पष्ठिशतक
ॐIE
॥ २६ ॥
सन्निध्याबियाण्यानमपि, आदिमा दि
प्रकरणम् ॥ मलम्-मिच्चत्तबहुलयाए विसुद्धसम्मत्तकहणमवि दुलहं । ___जह वरनरवरचरियं पावनरिंदस्स उदयम्मि ॥ १७ ॥
सटीक. व्याख्या -मिथ्यात्वस्यातत्वश्रद्धानरूपस्य " अभिगहियमणभिग्गहियं तह अभिनिवेसियं चेव । स-31 सायमणाभोग मिच्छत्त पंचहा होइ ॥ ६६ । " ति, वचनात् पंचभेदस्य बहुलनायां कालादिदोषात प्रचुरता-14 पां मिथ्यात्वमिथ्यात्ववतोरभेदोपचारान्मिध्याखिपाचुर्याम्मिथ्यात्वबहुता तस्यां च कुदेवकुगुरुकुधर्माभिनिवेशकलंकापगमेन विशुद्ध निर्मलं यत्सम्यक्त्वं तस्य कथनमपि आख्यानमपि, आस्तां पालनप्ररूपणशिक्षणादि किमित्याह--दुर्लभ दुरवापं च इदमुक्तं भवति । सम्पति दुःषमाकालविस्फूर्जदशमाश्चर्यमहिम्ना दिशि दिशि प्रसपत्सु कुलिजिद्रव्यक्लिङ्गि समवायेषु सचमविषग्रस्तेषु विविधजनपदजनेषु विशुद्ध सम्यक्त्वकथनमपि, तत्कृतताडनबन्धनादिक्लेशभयाद्दुर्लभं । तदुक्तं, संघपके-" सम्प्रत्यप्रतिमेकसंघवपुषि प्रोज्जम्भते भस्मके-म्लेच्छातुच्छबले दुरन्तदशमाश्चर्ये च विस्फूर्जति । प्रौढि जग्मुषि मोहराजकटके लोकैस्तदाज्ञापरै--रेकीभूय सदागमस्य कथयाऽपीत्थं कद यामहे ॥ ३७॥" इहैव दृष्टान्तमाह-'जहेत्यादि' यथा वरनरवरचरितं-वरश्वासौ नरवरो राजा बरनरवरस्तस्य चरितमाचारो नीत्या शिष्टपालनदुष्टनिग्रहादि तत्पापनरेन्द्रस्य पापप्रधानो नरेन्द्रः पापनरन्द्रोऽनीतिपर इत्यर्थः तस्योदये उद्गमे अधिराज्ये कथयितुमपि दुर्लभमिति सम्बन्धः । ततो यथा नीतिशालिनो राज्ञश्चरितं दुर्नयनृपोदये वक्तुमपि 1४॥२६॥
ल
For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Acharya Shri Kallassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न पार्यते, तथा मिथ्यात्वबहुलतायां विशुद्धसम्यक्त्वकथनमपीति भावार्थः ॥ १७ ॥ ननु यदि मिथ्यात्वबहुलतायां विशुद्धसम्यक्त्वकथनमपि दुर्लभं तर्हि विद्यादिगुणवतां द्रव्यलिङ्गयादीनामनुवृत्तिः क्रियतां यथा कृतानुवृत्तयस्ते सम्यत्तवाङ्गीकारपरायणेषु धार्मिकेषु न द्विषन्तीत्याशयोत्सूत्राभिनिवेशसंक्लिष्टमनसां तेषां सङ्गमपि महानर्थकरं मन्धानो निवारयन्नाह
मुलम्-बहुगुणविज्झानिलओ उस्सुत्तभासी तहा वि मुत्तव्यो ।
___ जह वरमणिजुत्तो वि हु विग्घकरो विसहरो लोए ॥ १८ ॥ व्याख्या-उत्सूत्रभाषी मोक्तव्य इत्यन्वयः । यद्यपि बहुगुणविद्यानिलयः बहवः प्रभूता गुणा निष्ठुरक्रियाकरणादिरूपा यस्य स बहुगुणः । विद्याश्चतुर्दश श्रुताभ्यासरूपा वा तासां निलय इव निलयो गृहमिति यावत्ततश्च कर्मधारयः । अथवा बहुगुणेति विद्याविशेषणं बहुगुणत्वं च विद्याया लोके लोकोत्तरे च सिद्ध, तदुक्तं-" हत्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदा-ऽप्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धि पराम् । कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्द्धनं, येषां तान् प्रति मानमुज्झत नृपाः कस्तैः सह स्पहते ॥ ६८॥ (भतृहरे) जह जह सुषमवगाहइ अइसयरसपसरसंजुयमपुवं । तह तह पल्हाइ. मुणी नवनवसंवेगसद्धाए ॥ ६९ ॥ ततो यद्यपि बहुगुणविद्यानिळयस्तथापि तदपि उत्सूत्रभाषी सिद्धान्तविरुड
For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक -
॥ २७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मार्गोपदेश तर्हि मोक्तव्य एव त्याज्य एव । तदुक्तं “ उम्मग्गदेसणाए चरणं नासंति, जिणवरिंदाणं । वावन्नदंसणा खलु नहु लब्भा तारिसा दहुं ॥ ७० ॥" अमुमेवार्थे दृढयन् दृष्टान्तमाह-जहेत्यादि-यथपम्ये, वरः प्रधानो विषादिदोषनिराकरणेन मणीरत्नं वरमणिस्तेन युक्तोऽपि सहितोऽपि 'छु ' रवधारणे स चाग्रे योजयिष्यते । विषधरो भुजगो लोके विघ्नकर एवं जीवितादिप्रत्यूहकर एव तस्मान्मोक्तव्य इति । यथाहि विषधरो वरमणियुक्तोऽपि विघ्नकर एव तथोत्सूत्रभाषी मणिसमानबहुगुणविद्यावानपि धर्मविघ्नकर एवेति मोक्तव्य इत्यर्थः ॥ १८ ॥ ननु यद्येवमुत्त्रभाषी विषधरवद्विघ्नकरत्वान्मोक्तव्यः, तर्हि किं न लोकैः स मुच्यत इत्याशंक्याह - मूलम् - सयणाणं वा मोहे लोया विप्पति अत्थलोहेण । नो धिप्पंति सुधम्मे रम्मे हा मोहमाहप्पं ॥ १९ ॥
व्याख्या- स्वजनानां स्वज्ञातीनां विशिष्ट आसमन्तान्मोहो मूढता व्यामोहस्तेन स्वजनानां व्यामोहेन द्वितीया तृतीययोः सप्तमीति प्राकृतलक्षणात् तृतीयान्तं पदं व्याख्यायते, ततो लोकाः सामान्यजनाः स्वजनानां व्यामोहेन गृह्यन्ते उपादीयन्ते स्वायत्तक्रियन्त इत्यर्थः । किलोत्सूत्रभाषी कुलक्रमायात गुरुत्यागेन स्वजनानां त्यक्ष्यन्ति अथवा मत् स्वजनैः सर्वैरपि एत water, अतोsहं कथमेतत्यागेन तेषां नाम निर्गमयामीति व्यामोहेन, तथा च शब्दस्याक्षेपादर्थंलोभेन गृह्यन्ते । प्रयोजनं तल्लोमेन एते द्यस्माकं मन्त्रतन्त्रज्योतिरौषधादिनोपकारं कुर्वन्तीति । कथमेतत्यागो युक्त इति प्रयोजन
For Private and Personal Use Only
प्रकरणम् ॥
सटीक ०
।। २७ ।।
Page #81
--------------------------------------------------------------------------
________________
Acharya Shri Kallassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ॐकल
लोभेन अथवाऽर्थलोभो द्रव्यपरिग्रहः स हि धर्मपरिभयः परिमन्थः सर्वदोषस्थानम् । यतः-"मोहस्यायतनं धृतेरपचयः शान्ते प्रतीपोविधियाक्षेपस्य सुहृद् मदस्य भवनं पापस्य वासो निजः । दुःखस्य प्रभवः सुखस्य निधनं ध्यानस्य कष्टो रिपुः प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ॥ ७१ ॥ तेन च गृह्यन्ने परं मो गृह्यन्ते नोपादीयन्ते सुधर्मेण जिनप्रणीतधर्मेणात्रापि तृतीयार्थे सप्तमी । किं विशिष्टेन सुधर्मेण रम्येण रमणीयेन रमणीयता चास्य-" धर्माजन्मकुले शरीरपटुता सौभाग्यमायुबलं, धर्मेणेव भवन्ति निर्मलयशो विद्यार्थसम्पच्छ्यिः । कान्ताराच महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः ॥ ७२ ।। इस्यादिवचनात् तदेतत्किमित्याह-हा ! मोहमाहात्म्यम् ? हा इति खेदे मोहमहिमा, मदुक्तं स्तुती मोहदोषान् प्रकटयता-"तुह दसणं निवारइ कारह सव्वत्थवत्थुवच्चास । चरणकरणम्मि सवं विद्धंसह दंसह कुमग्गं ॥ ७३ ॥ ततो मोहमाहात्म्याल्लोकाः स्वार्थरतस्वजनव्यामोहेन गजकर्णचंचलार्थलोभेन च गृह्यन्ते । यद् गृहीताचैहिकामुष्मिकदुःखभाजो भवन्ति नतु सुधर्मेणकान्त हितेन परलोकानुयायिना सर्वमुखनिदानेन गृह्यन्त इ. स्यर्थः ॥ १९॥ स्वजनव्यामोहादिना लोका गृह्यन्ते न सुधर्मेणेत्यभिधाय तथात्वे च सर्वलोकानां सम्प्रत्येव धर्मोच्छेद माशङ्कमामः कांश्चित्तथाविधगृहव्यापारेऽपि निबिडं मोहपरान् पश्यन् कांश्चिच्च धर्मपरान् पश्यस्त दपवादमाह
मलम्-गिहिवावारपरिस्सम-खिन्नाण नराण वीसमणठाणं ।
एगाण होइ रमणी अन्नसिं जिकिंदवरधम्मो ॥ २० ॥
5555SEKS%
For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पष्ठिशतक
॥ २८ ॥
CREASE
OHSASAK0488
व्याख्या- गृहं भार्यादिः परिवारः, गृहिणी गृहमुच्यते इत्युक्तः उपलक्षणत्वात्पुत्रादिकुटुंबं तस्य गृहस्य निमित्त
उपकरणम् ॥ व्यापारः कृपिपाशुपाल्यवाणिज्यसेवादिको वित्तोपार्जनलक्षणो गृहव्यापारस्तेन यः परिश्रमः खेदो भवति । वित्तार्थिना सटी. खेदः ॥ यत:-" नीचस्यापि चिरं चटूनि रचयंत्यायान्ति नीचर्नति, शत्रोरध्यगुणात्मनोऽपि विदयत्युचैर्गुणोत्कीर्तनम् । निर्वेदं न विदन्ति किञ्चिदकृतज्ञस्यापि सेवाक्रमे, कष्टं किं न मनस्विनोऽपि मनु. जा कुर्वन्ति वित्तार्थिनः ॥ ७४ ॥ तेन गृहव्यापारपरिश्रमेण खिन्नानां थान्तानां विश्रामस्थानं खेदापनोदास्पदं एकेषां केषांचित्-" " इत्थागया इमे कामा, कालिया जे अणागया । को जाणइ परे लोए अस्थि वा नत्थि वा पुणो ॥१॥" इत्यादि वादिनां विवेकविकलानां भवति जायते रमणी स्त्री तादृशा हि रमणीमेव सर्वजगद्रमणीयां मन्यन्ते । नदुक्तं--" वक्त्रं पूर्णशशी सुधाधरलता दन्ता मणिश्रेणयः, कान्तिश्रीगमनं गजः परिमलस्ते पा. रिजातद्रुमाः । वाणीकामदुधा कटाक्षपटली तत्कालकूट विष, रे रे चारुरुचे ? किमर्थममरैरामंथि दुग्धोदधिः ॥ ७५॥ तथा-प्रिया दर्शनमेवास्तु किमन्यैदर्शनान्तरैः नितिः प्राप्यते येन सरागेणापि चेत सा ॥६तथा अन्येषां तु'सल्लङ्कामा विसंकमा कामा आसीविसोवमा।कामे पच्छेमाणा अकामा जंति
१. शल्यमिव शल्यं कामाः शब्दादयः विषमिव विषं कामाः कामा आशीविषोपमाः आशीविषः सर्पस्तदुपमाः, किश्च कामान् प्रार्थयमाना अपेर्गम्यत्वात् प्रार्थयमाना अपि अकामा इष्यमाणकामा भावाचान्ति दुर्गतिं ततः कथं तत्परिहार आश्चर्य असदभोगप्रार्थनमपि यद्भवता सम्भावितं तदप्ययुक्त, मुमूक्षणां क्वचिदप्याकाक्षाया अभा २८ ।। वात् । उक्तं हि मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तम इति ॥
For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दुग्णयं ॥ ७७ ॥ पता य कामभोगा कालमर्णतं इहं स उवभोगा । अपुव्वंषि व मन्नइ तह बि हु जीवो मसु ॥ ७८ ॥ मित्यादि संसारस्वरूपयेदिनां विवेकिनां जिनेन्द्रवरधर्मो जिनेन्द्रो वीतरागस्तस्य वरः प्रधानो धर्मो वरधर्मः | जिनेन्द्रधर्म इति सिद्धेऽपि लाभपूजाख्यातिहेतुकस्य धर्मस्य निरासाय वरपदोपादानम् । ततश्वान्येषां जिनेन्द्रवरधर्मो विश्रामस्थानमिति सम्बन्धः । तादृशा हि गृहव्यापारक्लेशमनुभूयापि भूयो गुरुपादान्तिकमागत्य तत्स्वदुवरितमालोच्य प्रतिक्रम्य लघुभूताः स्वखेदमुपनुदन्ति । तदुक्तं-" कयपायो वि मणुसो आलोहय निंदिअ गुरुसमासे । होइ अरे लहुओ उहरियभरुथ्व भारवहो ।। ७९ ।। ततोऽयमाशयो गुरुकर्मणां तथाविधगृहव्यापारखिन्नानामपि विषयोपभोगादिना विश्रामो भवति । भवभीरूणां तु गृहव्यापारखिन्नानामपि सुगुरुसेवाध्याख्यानश्रवणावश्यकरणादिना विश्रामो भवतीत्यर्थः ॥ २० ॥ ननु गृहव्यापारश्रान्तानां केषांचित् कामिनी केषाञ्चिम्म विश्रामस्थानं दर्शितम् । अस्तु नाम तत्तथा । ततः किमित्यत आह
मूलम - तुल्ले वि उयरभरणे मूढ अमूढा पिध्वसु विवागं । गाण नरयदुक्ख अन्नेसिं सासयं सुक्खं ॥ २१ ॥
१. पत्ता इति प्राप्ताः कामभोगा अनेन जीवेन कालमनन्तं यावत् इह इति अस्मिन् संसारे कीदृशाः कामभोगाः उपभोगा इत्ति ' ऊपभोगेन सहिता पतादृशा भोगा अनन्तवारं प्राप्ताः अपूर्वमिव नवीनमिवानुभूतमित्र मन्यते तथापि अयं जीवों मणे इति मनसि सुखं विषयजनितं नवीनमित्र मन्यते इत्यर्थः ।।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
पष्ठिशतक ॥ २९॥
व्याख्याः-तुल्येऽपि समानेऽपि उदरभरणे जठरपूरणे गृहव्यापारकार्ये मूढामूढयोरविवेकिविवेकिनोः प्रेक्षस्व पश्य विपार्क |प्रकरणम् ।। परिपाक कीदृशमित्याह-'एगाणित्ति' एकेषां मूढानां "कइया वच्चा सत्थो किं भंड कत्थ कित्तिया भूमी।
सटीक. को कयविक्कयकालो निम्विसई कि कहं केण ।। ८० ॥ उकूखण गणइ निहणइ रतिं न सुयइ दिया वियससको । लिंपइ ठएइ सययं लंछियपडिलंछियं कुणइ ॥ ८१ ॥ इत्यादि प्रकारेण आतरौद्रध्यायिनां नानाविधाकृत्यकृतां उत्तरोत्तरमहारम्भाविरतानां जठरमात्रभरणार्थ परमाणापहारिणां नरकदुःख श्वभ्रषेदना भव| तीति गम्यम् । अन्येषाममूढानां सम्यग्दर्शनभावेन यथार्थयोधकत्वेन कामभोगादिविरक्तचित्तानां तादृशा हि गृहवास पालयन्तोऽपि तत्रानास्था पराभवन्ति । यत:-सन्वत्थनिरासंसो अज्जं कल्लं वयामि चितंतो । परकीयं पि च पालइ गेहावाप्त सिलिभावो ।। ८२ ॥ तेषां स्वकुटुम्बपोषणार्थ दुर्भिक्षादावपि महारम्भ परिहरतां सदयानां शास्वतं सुख शास्वतमिव शास्वतं अनेकसागरोपमस्थायित्वात् । देवलोके सुखं भवतीति । तथा चोक्त--'आ.
१ अगारिणो गृहिणः सामायिकं सम्यक्त्वश्रुतदेशविरतिरूपं तस्यांगानि निःशंकता कालाभ्ययनाणुव्रतादिरूपाणि अगारिसामायिकांगानि ' सढित्ति ' श्रद्धावान् कायेन उपलक्षणत्वाम्मनसा बांचा च फासपत्ति ' स्पृशति सेवते तथा पौषधं आहारपौषधादिकं 'दुहउपक्खं ति ' प्राकृतत्वात् योरपि सितेतररुपयोः पक्षयोः चतुर्दशीपूर्णिमादिति थिषु ' पगराइंति ' अपेगम्यत्वावेकरात्रिमपि केवलरात्रिसम्बन्धिनमपोरर्थः, उपलक्षणत्वाच- D कदिनमपि न हावराति न हापयेम्म हानि प्रापयेत् रात्रिग्रहणं तु दिवाव्याकुलतया कर्तमशकौ रात्रावपि पौष. ..
२९ ॥ धं कुर्यादिति सूचनार्थ, इह च मामायिकांगत्वेनैव सिद्धे यदस्य भेदेनोपादानं तदादरख्यापनार्थ मिति सूत्रार्थः ॥
ॐॐ
For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गारि सामाइअंगाई सड्ढी काएण फासह । पोसहं दुहओ पक्खं एगराई नहीं वए ॥ ८३ ॥ एवं विहिसमाउते गिहवासे वि मुच्चई । मुच्बई छविपन्वा गच्छे जक्खसलोगयं ॥ ८४ ॥ ननुशास्वतसुखमिति प्रसिद्धं मोक्षसुखमेव किं नोच्यते इति चेन्नैवं श्रावकस्य सतो मोक्षगमनासम्भवात् । उत्कर्षेणापि च श्रावकस्यायुतं यावद्गमनभणनात् । तदुक्तं--" उववाओ सावगस्स उ उक्कोसेण चचुभ जाव। " यदपि पारम्पर्येण शास्वतं सुखं तदपि प्रान्ततः सर्वविरतेरेवेत्यलं प्रसङ्गेन । ततोऽयमर्थो जठरपूरणतुल्येऽपि मूढास्तथा चेष्टन्ते यथा नरकदुःखान्यनुभवन्ति । अमूढाः पुनस्तथा कुर्वन्ति यथा स्वर्गसुखभाजो भवेयुरिति ॥ २१ ॥ एवं कृत्य तुल्यत्वेऽपि मृदामूढयो विशेष प्रदर्थ्यामूढत्वप्राप्स्युपायं प्रकटयन्गायाशयमाह
मूलम् - जिणमय कहापबंधो संवेगकरो जियाण सव्वो वि । संवेगो सम्मन्ते सम्मन्तं सुद्धदेसणया ॥ २२ ॥
१ मुक्तन्यायेन शिक्षया व्रतात्मिकया समापन्नो युक्तः शिक्षासमापन्नः गृहवासेऽव्यास्तां दीक्षापर्याय ह त्यपिशब्दार्थः सुव्रतः शोभनब्रतो मुख्यते मुक्तिमाप्नोति कुत इत्याह-' छविपव्याउत्ति छविस्वपर्याणि जा नुकूरादीनि तयोः समाहारे छषिपर्वतद्योगादौदारिकं देहमपि छषिपर्व तस्मात् ततश्च गच्छेत् यायात् यक्षा दे वाः समानो लोकोऽस्येति स लोकः तस्य भावः सलोकता सादृश्यमित्यर्थः । यक्षः स लोकता यक्षसलोकता तां इयं च देवगतावेव स्यादित्यर्थाद्देवगति अमेन च पण्डितमरणावसरे प्रसंगाबालपंडितमरणमुक्तमिति सूत्रार्थः ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
षष्टिशतक
ता जिणआणपरेण धम्मो सोयव्य सुगुरुपासम्मि ।
मकरणम् ॥ श्रह उधियं सडढाउ तस्सुवएसस्स कहगाओ ॥ २३ ॥
सटीफं. व्याख्या-- तस्माद्धर्मः श्रोतव्य इति द्वितीयगाथापूर्वार्द्धन सम्बन्धः, धर्मे हि श्रयमाणे नश्यति मृढता, स्फुरति विवेको, विलीयते मिथ्यात्वं, गलन्ति दुष्कृतानीति । तस्मादिति कस्मात् यस्मान्जिनमतकथाप्रबन्धो जिनोऽर्हस्तन्मतं शासनं तस्य कथा वचनपद्धतिरूपा तस्याः प्रबन्धो निबन्धो जिनमतकथाप्रबन्धः सर्वोऽपि समग्रोऽपि संवेगो मोक्षाभिलाषस्तस्फरो जीवानां देहिनां भवति अत एव जिनमतकथाश्रवणाशंसा श्रावणाशंसा श्राद्धस्योक्ता, तथाहि-- “चिरसंचिय पाचपणासणीय भवसयसास्समहणीए । चउवीस जिणविणिग्गयकहाए वोलिंतु मे दि. यहा ॥ ८५ ॥ तथा एकैकस्यापि जिनमतपदस्य संवेगकरस्वख्यापनार्थ सर्वपदोपादनम् ननु किश्चित्पदं संवेगकरं भवति किंचिन्न भवति जिनमतस्य । तदुक्तम्--" जिणमयपयमित्तं पिटु पीय पीऊसमिव जओ हरइ। मिच्छाषिसमिह नाय रोहिणियबिलाइ पुत्ताई ॥ ८६ ॥ संवेगश्च सम्यक्त्वे सति भवतीति सर्वत्र गम्यम, संवेगस्य व्याप्यखात् सम्यक्त्वस्य च व्यापकत्वात् व्याप्यव्यापकयोवाविनाभावात्, व्यापकाभावे च व्याप्याभावा
। सम्यक्त्वे सत्येव संवेगो नान्यथेति सम्यक्तवं च शुद्धया उत्सूत्रमलकलङ्करहितया देशनया भवति । यद्यपि 'सन्निसर्गादधिगमाव'ति वचनात केषांचित् देशनां विनापि सम्यक्त्वमुत्पद्यते । तथापि प्रायो मनुष्याणां शुद्धदेशन2-15॥ ३० ॥
2
For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
SSSSBHASHRECRUS
वोत्पद्यत इति तद्ग्रहण धर्मशास्त्रश्रवणस्य बहुगुणत्वात् पश्यते च-"क्लान्तमुपोज्नति खेद, तप्तं निर्वाति बुध्य| ते मूढं । स्थिरतामेति व्याकुल-मुपयुक्तसुभाषितं चेतः ।। ८७ ॥ अथवा प्राप्तेऽपि सम्यक्त्वे शुद्धदेशना श्रोतव्यैवेति ज्ञापनार्थ शुश्रूषाया अपि सम्यग्दृष्टिलिङ्गत्वात् । तदुक्तं-“ सुस्सूसधम्मराओ गुरुदेवाणं जहा समाही
ए। वेयावच्चे नियमो सम्मद्दिहिस्स लिंगाइ ॥ ८८ ॥ ततो यस्माज्जिनमतकथाप्रबन्धः । संवेगकरः संवेगश्च * सम्यक्त्वे सम्यक्त्वं च शुद्धदेशनया 'ता' तस्माज्जिनाशापरेणाप्तादेशप्रधानेन जिनाज्ञा चैवं परमया शुश्रूषया श्री
तव्य शुश्रूषा परमता चैव यथा-"यूनो वैदग्ध्यवतः कान्तायुक्तस्य कामिनोऽपि दृढं । किंनरयगेयश्रवणादधि४ को धर्मश्रुतौ रागः ॥ ८९ ॥ अपरमशुश्रूषया च श्रवणे प्रत्युतापायसम्भवः, तथा चोक्त-विपरीता& स्वित्तरा स्यात् । प्रायोऽनर्थाय देहिनां । सा तु या सुप्तनृपकथानक शुश्रूषावत् स्थिता लोके ॥९॥
इति नापरमशुश्रषयेति । धर्मः श्रोतव्य आकर्णयितव्यः । क्व श्रोतव्य इत्याह--सुगुरुपा संविग्नगीतार्थसूत्राविरूदभापिगुरुसमीपे, यतः- " तित्थे सुत्तत्थाणं सवर्ण विहिणा उ तत्थ तिथमिण । उभयन्नू चेव गुरू विहिओ विणयाइउचित्तो ॥ २१ ॥ " श्रुतविरुद्धभाषिसमीपे हि कारणगतेन साधुनापि न श्रोत. व्यः । किं पुनः श्राद्धेन, तदुक्तं- इहराठगेहकन्ने तस्सवणामिच्छामेइ साहूवि । अवलोकिमु जो
सडूढो जीवाजीवाइ अणभिन्नो ॥ ९२ ॥ ननु-संपत्तदसणाई पयदियहं जइजणाओनिसुणेईय । ४ सामायारिं परमं जो खलु तं सावर्ग विति ॥ ९३ ।। इति गाथोक्तव्युत्पत्या प्रतिदिनं सामाचारीश्रवणं श्रावक
For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
face ॥ ३१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्योक्तं तदपि गीतार्थगुरुसमीपे गीतार्थाश्च नहिसर्वदैकत्र तिष्ठन्त्यप्रतिबद्ध विहारित्वात् तेषां ततस्तदभावे किमन्यत्रापि क्वापि श्रोतव्यो धर्मों नवेत्याशङ्कयाह-' अहेति 'अथेति पक्षान्तरे तच्चेदं यदि साधवो न भवन्ति । तदा औचित्यानतिक्रमेण श्रावकाद्धारणादिसमेताच्छ्रोतव्यो धर्म इत्यनुवर्त्तनीयं । औचित्यं चेदं श्रावकस्य धर्मकथने एकस्य द्वित्राणां चाग्रे सभाप्रबन्धमकृत्वा यथा सुगुरुवदनादवधारितं तथैव कथयति, तदुक्तं श्रीजिनवल्लभमूरिभिः पौष विधिप्रकरणे -- गुरुमुहाओ वा जहावधारियमणुपेहेर । तप्परतंतो तमेव अन्नेसिं किं वि साहेइ वा ॥ न पुण सभापर्वघेण धम्मं कई जम्हा । अहिगारिणा खु धम्मो कायव्वो अणहिगारिणो | दोसो आणाभंगा उच्चियधम्मो आणाए पडिबद्धो ॥ ९४ ॥ इत्थ य भवसय सहस्समहणो वि बोहओ भविय-पुंडरीयाणं । धम्मो जिपको पकष्पजयणा कहेयवो ॥ ९५ ॥ पकप्पो निसीहज्झयणं जेण सावज्जणवज्जाणं वयणाणं । जो न जाणइ विसेसं वृत्तंपि तस्स न खमं किमंग पुण देसणं काउं ॥ ९६ ॥ अन्नं च किं इत्तो कटयरं सम्म अणहिगयसमयसम्भावो । अन्नं कुदेसणाए कट्टतरागंमि पाडेइ ॥ ९७ ॥ एवं विहाय बहु अ-सुहकम्मसंचोइआ । दुरही य कुनयलबमयमोहिया जिणमयं अयाणता । जिणवयणमनहा भासिऊण अ हरगई जंति ॥ ९८ ॥ जं पुण पढइ सुणेइ गुणेइ जणस्स धम्मं कहे इचाइ । तं पच्छा कडविसयं तेणे वि जतं पुराहीयं ॥ ९९ ॥ पयडं चेव अलं पसंगेणेत्यादि । श्राद्धमेव विशिनष्टि-किम्भूताच्छ्राच्छृणोति तस्य सुगुरोरुपदेशं कथयतीत्युपदेशकथकस्तस्मात् कोऽर्थः । धारणादिकुशलेन यावानर्थो यथा सुगुरुमुखतः श्रुतस्तथा तावन्तमेवार्थं
For Private and Personal Use Only
करणम् ॥ सटीक ०
॥ ३१ ॥
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
+
दी कथयति, न स्वमति विकल्पितमश्रुतमपि । तदुक्तं-अहवा वि परूवितो जहट्ठियं पनधिज्जाउ' तादृशादेव श्रृणोति मुगु-टू
भावेन वितरस्मादिति भावइति गाथावयार्थः ॥ २२॥ २३॥ पाय धर्मश्रवणयत्नः प्रतिपादितोऽधुना अवणेऽपि | सम्यक्त्वादिज्ञान एव तस्य साफल्यमाह
मलम्-सकहा सो उवएसो तं नाणं जेण जाणए जीवो ।
सम्मत्तमिच्छभावं गुरुअगुरूधम्मलोयठिई ॥२४॥ व्याख्या--साकयेत्यादिपदानां सम्यक्त्वमिथ्यात्वभावं यया जानातीत्यादिपदैः सम्बन्धः । तत्र कथा विविधा विकया मुकथा च, तत्रापि विकथा सप्तधा, स्त्रीकया भक्तकथा देशकथा राजकया मृदुकारुणिकी दर्शनमेदिनी चारित्रमे दिनी । तत्र स्त्रीकथा तन्भिन्दा प्रशंसादिरूपा ॥यया-“करहगई कागसरा दुग्भग्गा लंबजठर पिंगच्छी। दुस्सीला दुम्भासा पिट्ठीको नियइतीए मुहं ॥१०॥" तथा-सा तणु य तणू सुभगा सोममुही पउमपत्तनयजिल्ला । गरूयनियंवा उन्नव पयोहरा ललियगइगमणा ॥ १०१॥ भक्तकथाऽपि यथा-घयखंडजुयं खीरस्स भोयणं अमयमहह मणुयाणं । कयसालिदालि असणं बंजणपक्कन्न घयसारं ॥१०२॥ देशकथाऽप्येवं, यथा-" रम्यो मालवकः सुधान्यकृतका काश्चयास्तु किं वर्ण्यते, दुर्गा गुर्जरभमिरुद्भटभटा लाश: किराटोपमाः। काश्मीरे वरमुख्यता सुखनिधो स्वर्गोपमाः कुन्तला, वा दुर्जनसंगवच्छुभषिया दे.
कर
For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ॥ सटीक.
पष्ठिपतकशी कथैवंविधा ॥ १०३ ॥ तया राजकथा-" राजाऽयं रिपुवारदारणसहा क्षेमकरचौरहाः, युद्धं भीम-
मभूत्तयोः प्रतिकृतं साध्वस्य तेनाथवा । दुष्टोऽयं म्रियतां करोतु सुचिरं राज्यं समाप्यायुषा । भूयो ब. न्धनिबन्धनं बुधजनै राज्ञा कथा हीयताम् ॥ १०४ ॥ मृदुकारुणिकी श्रोतजनहृदयमाईवजननान्मृद्धी सा चासौ पुत्रादिपलापप्रधानत्वात्कारुण्यवती मृदुकारुणिकी यथा-" हा पुत्त २हा वच्छ २ मुक्कासिकहमणाहा. हं । एवं कलुणपलाया जलंतजलणिज्ज सा पडिया ॥१०५॥ दर्शनभेदिनी- ज्ञानाधतिशयतः कुतीर्थिकम शंसारूपा,यथा-सूक्ष्मबुद्धिशतोपेतं सूक्ष्मबुद्धिकरं परामूक्ष्मार्थबुद्धिभिदृष्टं श्रोतव्यं बौरशासनं ॥१०६॥ चारित्रभेदिनी सा, यया कथया प्रतिपन्नव्रतस्य व्रतार्थमुपस्थितस्य वा चारित्रभेदः क्रियते यथा-केवलिमणोहि चउदसदस नव पुव्वीहिं संपयं रहिए । सुद्धमसुई चरणं को जाणइ तस्स भावं वा ॥१०७ ॥ अन्ये तु " जहमंचाओ पडियस्स देहपीडा सुथोविया होइ गिरिसिहराओ महती तहणतभवो तओ भट्ठा ॥१०८ ॥ तथा--"काले पमायबहुले दंसणनाणेहि वहए तित्थं । वुच्छिन्नं च चरितं तो गिहिधम्मो वरं काउं॥१०९॥इत्येषा विकया,सुकथा तु धर्मकथा साऽपि चतुर्दा । आक्षेपिणी विक्षेपिणी संवेदनी निवेदनी तथा चोक्तं "आक्षेपिणि विक्षेपिणि विमार्गबाधनं समर्थविन्यासं। थोतृजनश्रोत्रमनः प्रसादजननीं यथा जननीं ॥१॥संवेदनी च निवेंदनी च धयां कयां सदा कुर्यादित्यादि",तत्र तु विकथा सर्वथा धर्मानुपयोगिनीति न तस्या इहाधिकारः,किन्तु सु कथाया एव । तत्र आक्षेपिण्याद्यपि कथा सैव कथात्वमासादयति, एवमुपदेशो धर्मप्ररूपणात्मकः स एवोपदेशव्यपदेशं
PROBAR
॥३२॥
For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
SOUSERCURG
लभते । तथा शानमवबोधस्वरूप तदेव मानत्वं लभते नान्यदिति । यतः- सदसदविसेसणाओ भषहउजहि छिओवलंभाओ । नाणफलाभावाओ मिच्छदिस्सि अन्नाणं ॥ ११॥ तदिति किमित्याह-जेणेत्यादि येन जानाति अवगच्छति जीवः प्राणी सम्यक्त्वमिथ्यात्वभावं किलाहंदुक्ततत्त्वश्रद्धानात्मक सम्यक्त्वं तदितरन्मिथ्यात्वं । तथा गुर्वगुर्वोर्भावमिति सम्बध्यते । गुरुस्वरूपं चेदं - "महाव्रतधरा धीरा भैक्ष्यमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः॥१११। अगुरुभावश्चैवम्-सर्वाभिलाषिणः सर्वभोजिनःसपरिग्रहाः अ. ब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥ ११२ ॥ तथा धर्मस्थितिलोकस्थित्योर्भाव धर्मस्थितिरियं-राईभोयणवि. रई' इत्यादिपवण्याविधानादि ग्रन्थोक्तालोकस्थितिस्तदितरा परिग्रहाद्युपदेशात्मिका-यस्यास्ति वित्तं स नकुलीनः स पण्डितः स श्रुतिमान् गुणज्ञः। स एव वक्ता स च दर्शनीयः, सर्वे गुणा-काश्चनमाश्रयन्ते ॥ ११३॥ इत्यादिरूपा तयोश्च भावं जानाति । ततोऽयं भावः । यया कयया येनोपदेशेन येन ज्ञानेन सम्यक्त्वमिथ्यास्वभावं गुर्वगुरुभावं धर्मलोकस्थितिभावं च जानाति उपादेयहेयभावेन सा कथा स उपदेशस्तज्ज्ञानं तदन्या न कथा नोपदेशो न ज्ञानमफलत्वादित्यर्थः ॥ २४ ॥ अथ तस्कथादिकं यत:--सम्यक्त्वमिथ्यात्वादिभावान् जानातीति वचनश्रतेः किं जिनवचनश्रवणात्कोऽपि सम्यक्त्वमिथ्यात्वादिभावान् विज्ञायापि सम्यक्त्वं न लभतेऽपीति जातसंशयं प्रति तस्कृतपश्नमनुवदन् दृष्टान्तेनोत्तरमाह
For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठिशतक
GEOGHTC+S+
मलम-जिणगुणरयणमहानिहिं लक्ष्ण वि किं न जाइ मिच्छत्तं ।
प्रकरणम् ॥ अह पत्ते वि निहाणे किविणाण पुणो वि दारिदं ।। २५॥
51 सटीक व्याख्या-जिनस्य गुणा ज्ञानदर्शनचारित्रादयो जिनगुणास्त एव रत्नानीव रत्नानि सर्वदोषोपशमनेन दुःखदौर्गत्यनाशनेन च तेषां जिनगुणरत्नानां महानिधिरिव महानिधिः द्वादशाङ्गादिरूपः सिद्धान्तः । तस्यैवागमे गणिपिटकत्वाभिधानात् ॥ तदुक्तम्--" नमो तेसिं खमासमणाणं जेहिं इमं वाइयं दुवालसंगं गणिपिडगमित्यादि । ततस्तं जिनगुणरत्नमहानिधि सिद्धान्तं लब्ध्वापि श्रवणादिद्वारोपलभ्यापि किमिति प्रश्ने न याति न नश्यति । मिथ्यात्वश्रद्धानादिकं अभिनिवेशादिदोषवतामिति शेषः । अथवेत्यर्थान्तरोपन्यासे प्राप्तेऽपि लब्धेऽपि निधाने रत्नसुवर्णादिनि-31 धौ कृपणानां कदर्याणां पुनरपि निधानप्राप्त्यनन्तरमपि दारिद्रयं दरिद्रभावो न यातीति सम्बध्यते । तेषां हि ता. दृग्निधिप्राप्तावपि भोगदानयोरसम्भवेन दारिद्रयमेव, यत:--" न कुणंति कुसुमभोगं, तंबोल सोयमवि न याणति । लज्जन्तुज्जलचेलेहिं, हा धणं मूढ किविणाण ॥ ११४॥ विरसारसरुक्खाहार-भोयणोसीय तावकसहा । न्हवणविलेवणभूसणरहिया सुमुणिव्व नणु किविणा ॥ ११५ ॥ धम्मविसऐ बहुविहे तेसिं द. व्वं न जाइ उवओगं । जइ परमिह विडलोयाण धरणि धरणीव ईणं च ॥ ११६ ॥ इह चायमुपनयो यथा--कुपणानां निधिप्राप्तावपि तत्फलोपभोगायभावेन दारिद्रयमेव तथा गुरुकर्मणां जिनगुणरत्नमहानिधिप्राप्तावपि कदाग- ID॥ ३३॥
For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SRKERSHESAR
हादिना तत्फलसम्यक्त्वामाप्त्या मिथ्यात्वं न यात्येवेति तात्पर्यायः ॥ २५ ॥ जिनगुणरत्नमहानिधि प्राप्यापीत्यादिना जिनागमप्राप्तावपि गुरुकर्मणां सम्यक्त्वादिदौलभ्यमुक्तं तावता वाजिनागमस्य सम्यक्त्वादिधर्मसाधनत्वं प्रतिपा-- दितं प्रागधुना जिनोपदिष्टपर्वणामपि धर्मसाधनत्वमाह
मुलम-सो जयइ जेण विहिया संवच्छरचाउमासियसपव्वा ।
निबंधसाण जाइ जेसिं पभावओ धम्ममई ॥ २६ ॥ व्याख्या-स इति प्रक्रमाज्जिनो जयति जययुक्तोस्तु स इति क इति यच्छब्देनाह--येन भगवताऽनुपकृतोपकारिणा विहितानि निर्मितानि । कानीत्याह--सांवत्सरिकचातुर्मासिकसुपर्वाणि माकृतत्वात् । पुंस्त्वं निर्देशः सांवत्सरिके पर्युषणापर्वचतुर्मासिकानि त्रीणि कार्तिकफाल्गुनापाढपूर्णिमादिनानि श्रुतोक्तनीत्या आचरणया तु तच्छुक्लचतुईशीदिनानि । उपलक्षणं चैतत्तेन चतुर्दश्यष्टम्यमावासीपूर्णिमाशाहिकाकल्याणिकदिनादीनि सुष्टु शोभनानि पर्वाणि तिथिविशेषाः । एषु हि भगवना सर्वादरेण व्रतनियमदर्शनप्रभावनादौ यत्न उपदिष्टः, तथाहि-" संवत्सरचाउमा. सिएसु अट्ठाहियासु य तिहीसु । सब्वायरेण लग्गइ जिणवरपूया तव गुणेसु ॥ ११७॥ ननु सुपर्वविधानादेव स जयतीत्युक्तं, तत्र को हेतुरित्यादि ।' निबंधसाणित्ति' निद्धंधसति' देशीपदं, येषां सुपर्वणां प्रभावान्निद्धंधसाना निर्दयानामपिरत्र गम्यते । तेनास्तां सदयानां जायते मादुर्भवति धर्मपतिईमबुद्धिः, ते हि परलोकनिरपेक्षा अपि पर्य
For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
चितक
॥ ३४ ॥
www.kobatirth.org
पणादिपर्वसु साधून विशेषतस्तपः स्वाध्याय सर्वचैत्यवन्दनादिपरान् विलोक्य श्राद्धांश्चामारिघोषणा जिनपूजाचैत्यपरिपाटिदा साधर्मिक वात्सल्यप्रभावनादिविधानपरान् वीक्ष्य अहो एते मुनयः श्रावकाश्चैवं महर्द्धिका अपि सन्तो यदेवमस्मिन् पर्वणि धर्मरतास्तद्वयमप्यत्र धर्मे लगामः । शोभनत्वादस्य धर्मस्येति केsपि भगवच्छासनं प्रपद्यन्ते केऽपि भव्यमिदं शासनमिति बीजमात्रं लभन्ते । तदुक्तं--" तत्तथा शोभनं दृष्ट्वा, साधु शासनमित्यदः । प्रपद्यन्ते तदैवैके बीजमन्यस्य शोभनम् ॥ ११८ ॥ केऽपि भद्रकतामाश्रयन्ति । केऽपि सदयत्वं मपद्यन्ते । दृश्यते चाऽधुनाsपि ये धर्मनामापि न जानन्ति तेऽपि पर्युषणादिषु प्रायो दानशीलनपोभावोद्युक्ता भवन्ति । ततो येषां प्रभावान्निधसानामपि धर्ममतिर्जायते । तानि सुपर्वाणि येन विहितानि स जयवान् भवत्वित्यर्थः ॥ २६ ॥ अस्यैवार्थस्य व्यतिरेकमाह
मूलम् - नामं पितरस असुहं जेण निदिट्ठाई मिच्छपव्वाई । संगाओ धम्मीण वि होइ पावमई ॥ २७ ॥
जेसिं
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या--नामापि अभिधानमपि आस्तां वन्दनपूजनसंसर्गादि । तस्य कुतीर्थिकादेरशुभहेतुत्वात्पापमित्यर्थः, व स्येति कस्यात आह-येन निर्दिष्टानि कथितानि मिध्यात्वपर्वाणि रजोत्सवादीनि कुतोऽशुभमित्याह--येषां रजोत्सवदीपोत्सवादिपर्वणामनुषङ्गात् प्रसङ्गात् धर्मिणामपि धर्मत्रतामध्यास्तां धर्मपराङ्मुखाणां भवति पापमतिरकल्याणबु
For Private and Personal Use Only
प्रकरणम् ॥ सटीक ०
।। ३४ ।
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ॐSSES
हिः। तत्पर्वोपदेष्ट्रमियेवमुपदिष्टं किल रजोत्सषेऽसभ्यवचनभाषणमस्तकधूलिक्षेपणकाष्ठछगणकचौर्यादिकं कार्यमादीपोसवे द्यूतक्रीडा कर्त्तव्या ।विजयदशम्यादिषु चाह्यालीप्रदेशे महिष मुक्त्वा तत्पृष्टे विजययात्राथै प्रोद्यतप्रहरणैस्तबधाय धाव-* नीयमित्यादि ततस्तेषु पर्वसु प्रभूतमज्ञानजनं तथा तथा प्रवर्तमानं दृष्ट्वा धार्मिका अपि केऽपि लोकानुवृत्त्या राजाचभियोगेन 3 केऽपि कौतुकेन केऽप्यपरिणतधर्मत्वेन तत्र प्रवर्तन्ते। तथा प्रवृत्तानां च तेषामप्यसभ्यभाषणेन द्यूतरमणान्वेषणाभ्यां जीवहिंसानुमत्या च भवति पापमतिरिति यैरुपदिष्टानि मिथ्यापर्वाणि तेषां नामाप्यशुभमिति युक्तमेवेत्यर्थः ॥ २७ ॥ नन्वेवं तर्हि सुपर्वसु सर्वे मिथ्यादृशः सम्यक्त्वं प्रतिपत्स्यन्ते । कुपर्वसु च सम्यग्दृशोऽपि मिथ्यात्वमित्याशङ्कयाह
मूलम्-मज्झठिई पुण एसा अणुसंगेणं हवंति गुणदोसा ॥
उक्किहपुन्नपावा अणुसंगणं न धिप्पंति ॥ २८॥ व्याख्या-मध्या मध्यस्था उत्कृष्टपुण्यपापरहिताः । तेषां स्थितिर्मयादा, सा मध्यस्थितिः पुनर्विशेषेण एपा वक्ष्यमाणा न सर्वेषां केत्याह-अनुषंगेण संसर्गेण भवन्ति, जायन्ते गुणदोषाः गुणवत्संसर्गेण गुणा जायन्ते दुष्ट संसर्गेण च दोषा जायन्ते । यता-जो जारिसेणमितिं करेइ अचिरेण तारिसो होइ । कुसुमेहिं सह वसंता तिला वि तगंधिया जाया ॥११९॥ अंबस्स य निवस्स य दुन्हपि समागयाणि मूलाणि । संसग्गेण विणट्ठो अंबोनिबत्तणं पत्तो । १२०॥नथा-गुणा गुणज्ञेषु गुणी भवन्ति, ते मिर्गुण प्राप्य भवन्ति दोषाः । सुस्वादुतोयं
BULUSMS
For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
शतक
॥ ३५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रवाहि नयः, समुद्रमासाद्य भवन्त्यपेयाः ॥ १२१ ॥ अमध्यस्थानां का स्थितिरित्याह-- उत्कृष्टपुण्यपापा उत्कर्षमातसुकृदुः कृता अनुषङ्गेण संसर्गेण न गृह्यन्ते । संसर्गात्तेषां गुणदोषौ न भवत इत्यर्थः ॥ यत:--'सुचिरंपि अच्छमाणो वेरुलिओ कायमणियउम्मीसो । नउवे कायभावं पाहन्नगुणेण नियएण ॥ १२२ ॥ तथा सुचिरंपि अच्छमा णो नलयो उच्छुवा मज्झम्मि । कीस न जायइ महुरो जइ संसग्गी पमाणं ते ॥ १२३ ॥ ततो मध्य
I
१. सुचिरमपि प्रभूतकालं तिष्ठन् बैइयों मणिविशेषः काचाश्वते मणयश्च काचमणयः कुत्सिता काचमणय:काचमणिकास्तैरुत्प्राबल्येन मिश्रः नोपेति न याति काचभावं काचधर्म प्राधान्यगुणेन वैमल्येन निजेनात्मीयेन एवं सुसाधुरपि पार्श्वस्थादिभिः सार्द्धं संवसन्नपि शीलगुणेनात्मीयेन न पाश्र्वस्थाविभावमुपेत्ययं भावार्थ इति ॥
२. सुचिरमपि प्रभूतकालं तिष्ठन् नलस्तम्बः वृक्षविशेषः इक्षुषाटमध्ये इक्षुसंसर्ग्य किमिति न जायते मधुरः । यदि संसर्गिः प्रमाणं ते तवेति गाथार्थ:
३. गाथा - भावुग अभावुगाणिय लोए दुबिहाणि होति दव्वाणि । वेरुलिओ तत्थ मणी अभावुगो अत्तदव्वेहिं ॥ १ ॥ भाव्यन्ते प्रतियोगिता स्वगुणैरात्मभावमापद्यन्त इति भाव्यानि केपेल्लुकादीनि प्राकृतशैल्या भावुकान्युच्यन्ते अथवा प्रतियोगिनि सति तद्गुणापेक्षया तथा भवनशीलानि भावुकानि लषपतपदस्था भूवृषेत्यादावुकृञ् तस्य ताच्छीलिकत्वादिति तद्विपरीतानि अभव्यानि चलादीनि लोके द्विविधानि द्विप्रकाराणि भवन्ति द्रव्याणि वस्तूनि बेस्तत्र मणिः अभाव्यः ॥ अभ्यद्रव्यैः काचादिभिरिति गाथार्थः ।।
For Private and Personal Use Only
प्रकरणम् ॥
सटीकं०
।।। ३५ ।।
Page #97
--------------------------------------------------------------------------
________________
Acharya Shri Kalassagarsur Gyan
www.kobatith.org
Shri Mahavir Jain Aradhana Kendra
स्थानामेव संसर्गादगुणदोषौ भवतो भावुकद्रव्योपमत्वात्तेषां उत्कृष्टपुण्यपापानां त्वभावुकत्वेन न संसर्गात्कोऽपि विशेष इत्यर्थः॥ २८ ॥ ततः किमित्याह
मूलम्-अइसयपावियपावा धम्मियपव्वेसु तो वि पावरया ।
न चलंति सुद्धधम्मा धन्ना किविपावपव्वेसु ॥ २९ ॥ व्याख्या-इह द्वितीयपदमध्योपन्यस्तः तो शब्दश्च सम्बध्यते, तेन यस्मादुत्कृष्टपुण्यपापाः संसर्गेण न गृह्यन्ते । तो तस्मादतिशयमाधिक्यं प्रापितं नीतं पापमशुभं कर्म यैस्तेऽतिशयपापितपापाः । धार्मिकाणां पर्वाणि पर्युषणादीनि धार्मिकपर्वाणि तेषु अपिशब्दोऽत्र योज्यते, ततो धार्मिकपर्वस्वपि पापरता हिंसाघशुभारम्भासक्ता भवन्तीति शेषः। आस्तामन्यदा तेषां हि तथा स्वाभाव्यात्पाप एव सर्वदा रतिरुत्पद्यते, न शुभकर्मणि । यतः-कणकुंडगं जहिताण विहं भुंजइ सूयरो। एवं सीलं चइत्ताणं दुस्सीले रमएमिए । १२४ ॥ तथा न चकन्ति न स्पन्दन्ते शुद्धधर्मात जिनप्रणीतधर्माडन्याः पुण्यवन्तः केऽप्यतिशयप्रापितधर्माणः पापपर्वस्वपीति गम्यम् । धर्मधीराणां हि स्वभाव एवार्य यन्यायमार्गान्न चकन्ति यतः-निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु, लक्ष्मीः समाविशतुगच्छतु वा यथेष्टम् । अद्यैव वा मरणमस्तु युगान्तरे वा, न्यायात्पथा प्रविचलन्ति पदं न धीराः ॥१२॥ ततोऽयमभिमायो यद्यपि धर्म स्थिराणां पापपर्वस्वपि न चलति धर्माच्चित्तं तथापि सर्वथा तदनुवृत्यादि परिहर्तव्य
SOCTOSSESS
For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पष्ठिशतक-
AASHRESS.
मेवान्यथा तस्य तथा च दर्शनेनान्येषामभिनवधर्मादीनां तेष प्रवृत्तिः स्यादित्यर्थः ॥ २९ ॥ एवं सुपर्वकुपर्वमेदेन पने IM दैविध्यं प्रतिपाद्याधुना लक्ष्म्या दैविध्यमाह
51 सटीक मूलम-लच्छी वि हवइ दुविहा एगा पुरिसाण खवइ गुणरिद्धी ।
एगा य उल्हसंति अपुन्नपुन्नाणुभावाओ ॥ ३० ॥ व्याख्या-न केवलं पर्व विविधं लक्ष्मीरपि विविधा भवतीत्यपि शब्दार्थः दैविध्यमेवाह-एकाऽज्ञानकष्टादिकारणकब्धाणांमनुष्याणां क्षपयति निरस्यति गुणा ज्ञानादयस्तेषां ऋद्धिः समृद्धिगुणद्धिस्तांयतः-निद्रा मुद्रा विनष स्फुटमपरमचैतन्यबीजं जनानाम्,लक्ष्मीरक्ष्णौंधभावः प्रकटमपटलः सन्निपातोऽत्रिदोषः। किं च क्षीरान्धिवासिन्य. भजदियमपां सर्पणान्नीचगत्वं कल्लोलेभ्यश्चलत्वं स्मृतिमतिहरणं कालकूटच्छटाभ्यः॥१२६॥परैरालिङ्गिता यान्ति प्रस्खलन्ति पदे पदे अश्लिष्टानि च भाषन्ते धनिनो मद्यपा इव॥१२७॥तथा वरं विभवबन्ध्यन्ता सुजनभावभाजां, नृणामसाधुचरितार्जिता न पुनरूजिताः सम्पदः । कृशत्वमपि शोभते सहजमायतो सुन्दरं, विपाकविरसा नतु स्वयथुसम्भवा स्थूलता॥१२८॥ तया-एका पुनः सुपात्रवितीर्णशुद्धदानादिकारणेभ्यो जाता लक्ष्मीः उल्लसन्ती उत्तरोत्तरवृद्धया प्रकर्ष गच्छन्ती पुरुषाणां इति सम्बध्यते । गुणधिनसार्थवाहशालिभद्रादीनामिव पुष्णातीति सामर्थ्याद् गम्यते, यदुक्तं-" मणिकणगरयणघणपूरियम्मि भवणम्मि सालिभद्दो | ३६॥
5555
For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Acharya Shri Kallassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
| वि । अन्नो किर मज्झवि सामियत्ति जाओ विगयकामो ॥ १९॥ कुत एतदेवमित्याह- अपुण्यं पापं पुण्यं धर्मस्तयोरनुभावः प्रभावस्तस्मात् अत्रायमर्यों बालनपः प्रभृतिकं पापहेतुत्वात् पापं तदनुभावजा लक्ष्मीर्गुणान्निरस्यति पुण्यानुबन्धिपुण्यप्रभवा तु सा गुणान् पुष्णाति । तत मिथ्यात्वनिबन्धने पुण्येऽपि न प्रवर्तनीयमित्यर्थः ॥ ३०॥ एवं लक्ष्म्या दैनिध्यं प्रतिपाद्याधुना गृहीतृदात्रीस्तस्या यया पापनिबन्धनत्वेन गुणक्षपकत्वं स्यात्, तथाह
मलम-गुरुणो भट्टा जाया सड्ढे थुणिऊण लिंति दाणाई ।
दुन्निय अमुणियसारा दूसमसमयम्मि बुडंति ॥ ३१ ॥ व्याख्या-गुरवो लिङ्गमात्रोपजीविनो भट्टा इव भहा बन्दिनः कीर्तिपाठका इत्यर्थः, त इव जाता जज्ञिरे । यत:श्राडान् प्रवाहमात्रेणैव श्रावकत्वेन रूढान् स्तुत्वा--" यथा मातरमाश्रित्य सर्व जीवन्ति जन्तवः। तथा गृहस्थमाश्रित्य सर्वे जीवन्ति (साधवः) चाश्रमाः॥ १३० ॥ तथा-हिमाचला कीर्तिमुपरापगाया विवेकतिग्मद्युतिपूर्वशैलः। औचित्यचिन्तामणिरोहणाद्रि--गुणामराणां कनकाचलो यः ॥ १३१ ॥ इत्यादि कवित्वगीतपद्यादिभिः स्तुतिं कृत्वा, अथवा चाटुना वचनमात्रेण त्वं त्यागी भोगी त्वत्पूर्वजा अपि परोपकारिणो दा-2 नशौण्डा इत्यादिना स्तुत्वा लान्ति गृहन्ति दानानि देयद्रव्याणि पिण्डशय्या वस्त्रपात्रादीनि । भट्टा इति स्तुत्वेति चोपलक्षणं तेन नैमित्तिका इव निमित्तमन्त्रतन्त्रौषधस्वप्नविचारज्योतिः शास्त्रादिप्रयुज्य दानानि कान्ति ददाना अपि 81
ॐॐॐ
For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक॥ ३७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवमेव चिन्तयन्ति, अहो एतेऽस्मत्कीर्त्ति कुर्वते निमित्तकथनादिना चोपकुर्वते, अत एभ्यो यथेप्सितं दीयते । नतु मुधिकया ददति । सुगतये च मुधादानग्रहणे भवतः । यतः - " दुल्लहा हु मुहा दाई मुहा जीवीवि दुल्लहा । मुहा दाई मुहा जीवी दोषि गच्छति सुभगइ ॥ १३२ ॥ ति, ततः किमित्याह - द्वावपि दायक ग्राहको श्रावकगुरू न केवल गुरुरेवेत्यपि शब्दार्थः । प्राग् गुरव इत्यत्र श्राद्धानित्यत्र च बहुवचनं बहवो गुरवो बहवच श्राद्धा एवंविधा अ धुनेति ज्ञापनार्थ इह च द्वाविति द्विवचनं तत्समुदायद्वयापेक्षयेति न दोषः । अमुणितसारावज्ञातपरमार्थौ परमार्थयात्रायं " गिहिणो वेयावडियं न कुज्जा अभिवायणवंदणपूयणं चेति । तथा नक्खत्तं सुमिणं जोगं निमित्तं मंतभेसज्जं । गिहिणो तं न आइक्खे भूयाहिगरणं पयं ॥ १३३ ॥ एतत्कुर्वाणाथ कुशीलाः स्युस्तादृशाश्च श्रावकस्यापि वन्दनानही एव । यत:- " पासत्थो ओसन्नो होइ कुसीलो तहेव संसत्तो । अह च्छंदोविय एए अवदणिज्जा जिणमयंम्मि ॥ १३४ ॥ तइन्दने च प्रत्युतानर्थसम्भवात् । तदुक्तं--पासत्थाई वंदमाणस्स नेयकित्ती न निज्जरा होइ । कायकिलेस एमेव कुणइ तह कम्मबंधं च ।। १३५ ।। एवंविधं परमार्थमजानानौ दुमायां समायां प्रायो दुष्पमायामेवैवंविधगुरुश्रावकयोर्बाहुल्यमिति दुःषमा ग्रहणम् । ब्रुडतो मज्जतो भवाम्बुधाविति शेषः । अयं भावो महादिवत् श्राद्धान् स्तुत्वा तदग्रे च निमित्तादि प्रकाश्य ये दानं लान्ति ये च तादृशं दानं ददति । ते भवाम्बुधौ मज्जन्तीति । धर्मे स्थैर्यार्थे तु धन्यस्त्वं महाकुलप्रसूत इत्यादिकां स्तुतिमपि कुर्यात् शासनप्रभावनादिभिः कारणैर्निमित्तमपि प्रकाशयेदित्यर्थः ॥ ३१ ॥ प्रागुक्तमज्ञातपरमार्था ब्रुडन्ति सम्मति च तेषामेव बाहुल्यं पश्य
For Private and Personal Use Only
नकरणम् ॥ सटीकं०
॥ ३७ ॥
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kallassagarsuri Gyanmandir
www.kobatirth.org
न परमार्थज्ञस्तोकतां सकारणामाहमलम-मिच्छपवाहे रत्तो लोओ परमत्थजाणओ थोवो।
गुरुणो गारवरसिया सुद्ध मग्गं निग्रहंति ॥ ३२॥ व्याख्या-मिथ्याऽलीक: प्रवाहोऽविचारपूर्विका प्रवृत्तिमिथ्या प्रवाहस्तस्मिन् रक्त आसक्तो लोकः पाणिलोको यतस्ततः परमार्थों देवगुरुधर्माणां सदसद्विचारस्तस्य शायको वेदिता स्तोकोऽल्पः मिथ्यात्विभ्यः सम्यक्त्वादि प्रतिपतितेभ्यश्च सम्यक्त्वादिसामायिकवतां स्वभावेनापि स्तोकत्वात् । यत:-" सम्मत्तदेसविरया पडिवन्ना संपई
असंखिजा। संखेजा य चरिते तीसुवि पडिया अणंतगुणा॥१३६॥विशेषतो दुःषमायां द्रव्यक्षेत्रकाळभावायचे| क्षयाऽतिस्तोको लोकः परमार्थज्ञायकः सम्यक्त्वादिमान् । ननु सन्त्येव तदुपदेष्टारो गुरवो, ये सर्वत्र परमार्थ ज्ञापयिप्यन्ति तथा च तज्ज्ञातारो बहवोऽपि भविष्यन्तीत्याशङ्कयाह--गुरवो दशमाश्चर्यमहिम्ना तादृशमुग्धजनविप्रनारकानामाचार्या गौरवरसिकाः ऋद्धिरससातलक्षणगौरवत्रयकम्पटाः शुद्ध मार्गमुत्सूत्रमलकलङ्करहिततपः संयमलक्षण निगृहन्ति । ते हि ऋज्यादिगौरवरसिका आत्मानं सुविहितत्वेन ख्यापयन्तः परमार्थपृच्छकळोकाग्रे शुद्धमार्ग निगृह|न्ति । शुद्धमार्गकथने हि कोको माऽस्मत्तो विरंक्षीदिति । येन तादृशा एवंविधा एव भवन्ति, यत:-"परिभवह उ. लगकारी मुद्धं मगं निगृहए बालो। विहरइ सायागरुओ संजमविगलेसु खित्तेसु ॥१३७॥ ततश्च मिथ्या
SHALॐॐॐ
For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
सटीक
पष्ठिशतकवाहरतत्वेन परपार्यज्ञायको लोकः स्वभावत एव स्तोकः, तत्रापि गौरवरसिका गुरवः शुद्ध मार्ग निगृहन्ति, तेन वि. ॥ ३८॥ शेषतः परमार्थज्ञा स्तोकतेत्यर्थः ॥ ३२ ॥ अय पुनः परमार्थज्ञा स्तोकतायां हेत्वन्तरमाह
मूलम----सव्वो वि अरिहं देवो सुगुरू गुरू भणइ नाममित्तेण ।
तेसिं सरूवं सुहयं पुण्णविहणा न याति ॥ ३३ ॥ व्याख्या-सर्वोऽपि पारम्पर्यागतश्राद्धकुलोत्पन्नः समस्तोऽपि नैकः कश्चिदित्यपि शब्दार्थः । पृष्टः सन्निति ग. | म्यं अईन् देवः सुगुरुष गुरुरुपकक्षणत्वादईदुक्तो धर्मश्च ममेति सामर्थ्यगम्य इति नाममात्रेणाभिधानमात्रेण भणति कथयति विशेषमाह-- तेषां देवगुरुधर्माणां स्वरूपं परमार्थभूतः सद्भावः, तच्च--" यस्य सक्लेशजननो रागो नास्त्येव सर्वथा । न च द्वेषोऽपि सत्त्वेषु शमेन्धनवानलः ।। १३८॥" इत्यादिरूपं स्वरूपमेव विशिनष्टि सुभदं कल्याणदं सुखदं वा मोक्षसुखदायकं पुण्यविहीनाः प्राक्कृतसुकृतरहिता न जानन्ति न विदन्ति यतः-सुखो बोहो सुगुरुहिं संगमो उवसमो दयालुत्तं । दक्खिन्न करुणजउ लम्भंति न थोषपुन्नेहिं ॥ १३९ ॥ अर्यादधिकपुण्या जानन्ति इदमत्र हृदयम् । सर्वोऽपि नामश्रावकः पृष्टो ममाहन्नेव देवो गुरवः सुसाधवो धर्मः केवलिपज्ञप्त एवे. ति नाममात्रेण कथयति, किलास्मदंशेऽयं च गुरुरयं धर्म इति कुलक्रमाभिमानमात्रयस्तो । न तु तत्स्वरूपं भगवद्गुणचिन्तनात्मकं कदाग्रहत्यागेन मुगुरुसेवारूपं च मिथ्यावपरिहारेण शुद्धधर्मसेवास्वभावं च पुण्यहीना न जानन्ति
ॐॐॐॐॐ
55
8॥ ३८॥
For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पुण्ययुक्ता एव केऽप्यल्पे जानन्तीत्यर्थः ॥ ३३ ॥ ननु तत्स्वरूपं पुण्यहीना न जानन्तीति किमुच्यते यावत्सन्त्येवाधुनापि शुद्धमार्गोपदेष्टारो यदुपदेशतो ज्ञास्यन्ति तत्स्वरूपमित्याशङ्कयाभिनिविष्टानामपुण्यभाजां मुग्धबुद्धीनां शुद्धमार्गप्ररूपकद्वेषिषु गुरुबुद्धा तत्स्वरूपापरिज्ञानमाह
मूलम् - सुद्धा जिणश्राणरया केसि पावाण हुंति सिरसूलं । जेसिं ते सिरसूलं केसि मूढाण ते गुरुणो ॥ ३४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - श्रद्धा निर्मलचिताः शुद्धत्वे कारणमाह-जिनाज्ञारतां भगवद्वचनासक्ता भगवद्वचनतो हि चित्तशुद्धिसम्भवादुक्तं च- "रागादयो मलाः खल्वागमसद्योगतो विगम एषां । तदयं क्रि (ये) यात एव हि पुष्टिः शुडिव चित्तस्य ॥ १४०॥ केषाञ्चित्पापानां पापयुक्तानां भवन्ति जायन्ते शिरःशूलं मस्तकशूलमिव, शुद्धा हि शुद्धदेशनया पापानां त्रासकारिणो भवन्ति । यतः- “खुद्दमियाणं पुण सुद्धदेसणा सीइनायसमा " तवस्तेषां ते शिरः शूलमिति युक्तमेव । येषां च पापानां ते शुद्धाः शिरः शूलं केषांचिन्मूढानां निर्विवेकानां ते तादृशाः पापाः पापगुरवः सन्तीति वर्त्तते । मूढ ! त्वं चैवंविधगुर्वङ्गीकारे स्फुटमेव तेषां ततः शुद्धा जिनाज्ञारता येषां शिरः शूलं तेऽपि केषांचिद् गुरवस्तेभ्यश्च शुद्धस्वरूप द्वेषिभ्यः कथं देवगुर्वादिस्वरूपज्ञानं भवतीत्यर्थः ॥ ३४ ॥ ॥ तर्हि तादृशानपि गुरुत्वेनाङ्गीकृतानवलोक्य तदनुकम्पया सविषादमाह -
For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
पष्ठिशतक
मकरणम् ॥ मूलम-हा हा गरु अकज्ज सामी नहु अस्थि कस्स पुक्करिमो । कह जिणवयप कह सुगुरु सावया कहइ य अकज्जं ॥३५॥
सटीकं० व्याख्या--हाहा इति खेदातिरेके, गुरुकमतिगुरु अकार्यमकर्त्तव्यं यदेवंविधानामपि दुष्टानां गुरुत्वेनाजीकारः । ननु IP तहि पूत्कारः क्रियतां यथा अकार्या पूत्कारभीता निवर्तन्ते । इत्यत आह--स्वामी सौराज्यसम्पादितसर्वलोकहितोदुर्नीतिनिवारणक्षमो राजा नहु नैवास्ति विद्यतेऽनः कस्याग्रे इति शेषः, पूत्कुर्महे अकार्यमित्याधुच्चैः स्वरेण व्याहरणं विदध्महे । स्वामिनो अग्रे पूत्कारे कृते तद्भिया स्वयमकार्यान्निवर्तन्ते , अकृत्यकारिणः स वा हठादपि निवर्तयति, तदभाषे हि तदनर्थकमेव कुत एवमुच्यत इत्याह--' कहेति ' देशीभाषया कुत्र जिनवचनं सर्वज्ञवाक्यं सर्वनयसमूहमयं
निखिलदोषकलंकमुक्तं कुत्र मुगुरुश्रावका: मुगुरवश्च श्रावकाश्चेति बन्छः कुत्र चैदमकार्य कुगुर्वगीकारलक्षण तदिदमत्र है हृदयं जिनवचनं ह्येवं यत्सुगुरूक्तयुक्त्या व्यवहरन्नगर्हितो भवति । यथा--" धम्मज्जियं च ववहारं [बुद्धे] वुइढि
हायरियं सया । तमायरंतो ववहारं गरिहं नाभिगच्छई ॥ १४१ ।। सुगुरवश्च भावभिक्षवो यथा--"अ18 सिप्पजीवी अगिहे अमित्ते, जे इंदिए सव्वउ विप्पमुक्के । अणुक्कसाई लहु अप्पभक्खी, चेच्चागिहे
एगचरे स भिक्खू ॥ १४२ ॥ " मुश्रावकाच सुविनिश्चितमतित्वादिगुणगणोपेता एव यया- मुविणिच्छिय एगमई धम्ममि अणन्नदेवओ य पुणो । न य कुसुमएसु रजइ पुवावरवाहियत्येसु ॥ १४३ ।। " इत्या
SANSARASWABHAR
SAGAR
For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दि, तत एतत्सर्वं सुगतिप्रापकं कुत्र । कुत्र च दुर्गतिनिबन्धनं कुगुर्वङ्गीकारलक्षणमिदमकार्य यतः- “उत्सूत्रोच्चयमूचुषः सुखजुषः सिद्धान्तपद्यामुषः, प्रोत्सर्पद्भवतापकापथपुषः सम्यग्दृशां विद्विषः । ये क्षुद्राः प्रति जा ते गुरुतया भूरीन् कुसूरीनहो । ते चुम्बन्ति सहस्रशः श्रमभरोदस्राश्चतस्रो गतीः ॥ १४४ ॥ " तस्मात् कुगुरवस्त्याज्या एवेत्यर्थः ॥ ३५ ॥ प्रागुक्तं गुरुकमकार्य स्वामी नास्तीत्यादि, सम्मति तु तदकार्यं कुगुरुसंसर्गलक्षण लघुकर्मता मुमुक्षुरपि कोऽपि दुर्विदग्धैर्निन्द्यत इति सखेदमिदमाह -
मूलम् - सप्पे दिहे नासइ लोओ नहु कोइ किंपि अक्खे | जो चयइ कुगुरुसप्पं हा मूढा ! भणइ तं दुधं ॥ ३६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या--सर्पे भुजंगे दृष्टे दर्शनपथमवतीर्णे नश्यति पलायते लोको जनो “नहु " नैव कोऽपि योऽत्यन्तं परपरिवादपरः सोsपि तिष्ठत्वन्यः, किमपि क्लीवोऽयं कातरोऽयं यः सर्वे दृष्ट्वाऽपि नश्यतीत्यादिरूपं किञ्चिदपि स्तोकमपीत्यर्थः आख्याति कथयति तस्येति गम्यते । प्रत्युत पुण्यवानयं य एवंविधाद् भीमभुजङ्गमाद (द) वञ्चित इत्यादिकां लोकस्तस्य प्रशंसां करोतीत्यर्थः । यः कोऽपि लघुकर्मा त्यजति परिहरति सद्गुरूपदेशादिना कुगुरुसर्पं असंविग्नागीतार्थाचार्य, हा इति खेदे, मूढास्तादृशकुगुरु मोहमोहिताः कुगुरुपोहो मूढता स्फुटैव । यत:--" आहारार्थिन मुज्झितं गुणलवैरज्ञातशीलान्वयं, साहवंशजत द्विधेन गुरुणा स्वार्थाय मुण्डीकृतम् । यद्विख्यातगुणा
For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
पष्ठिशतक
15 सटीक
STREAKS
न्वया अपि जना लग्नोग्रगच्छग्रहा देवेभ्योऽधिकमर्चयन्ति महतो मोहस्य विजृम्भितम् ॥ १४५ ॥ प्रकरणम् ॥ भणन्ति कथयन्ति तं कुगुरुत्यागिनं दुष्ट दोषवन्तं किलानेन स्ववंशपारंपर्यागता अपि गुरवो मुक्ता इतिनिन्दन्ति । खेदश्चात्र अहो धन्योऽयं येनान्वया गता अपि कुगुरवो मुक्ताः , सुगुरुसेवया (चा) वाऽभिनिवेशित्यागेन सन्मार्गमशिश्रियदित्यादिस्तुतिस्थाने निन्दाकरणात् । ततोऽयमर्थः स्तोकभयहेतोः सन्निश्यन्तं न कोऽपि निन्दति । अनन्तभयहेतुं कुगुरुं त्यजन्तं मृदा निन्दन्तीति भाव इति गाथार्थः ॥ ३६ ॥ अथ सपकुगुर्वोरन्तरदर्शनेन कुगुरुत्यागिनिन्द कस्य मूढत्वं द्रढयन् सर्वथा कुगुरुसेवानिवारणायाह
मूलम्-सप्पो इक्कं मरणं कुगुरु अणंताई देइ मरणाई।।
तो वरिसप्पं गहिउँ मा कुगुरुसेवणं भद्द ॥ ३७॥ व्याख्या- सर्पोऽतिदुष्टोऽपि तक्षकवासुकिनागादिः स्पृष्टो विराद्धो वा एकमित्येकवारमरणं वेद्यमानभवायुर्दलिकसर्वथाशाटलक्षणं ददातीति सम्बध्यते । तथा कुगुरुरगीतार्थासविग्नाचार्यश्चाराधितोऽनन्तानि पर्यवसानरहिनानि मरणानि मागुक्तस्वरूपाणि ददाति प्रयच्छति । यत:- केवलागीतार्थनिश्राया अप्यनन्तजन्ममरणहेतुत्वमुक्तम्, किं पुनः सर्वदोषदुष्टगुरुनिश्रायाः। तदुक्तं--"ज जयइ अगीयस्थो जं च अगीयत्थनिस्सिओ जयइ । वहावेइ य गच्छं अणंतसंसारिओ होइ ॥ १४६ ॥” यस्मात्सर्पः स्पृष्टः सन् सकृन्मरणं ददाति कुगुरुस्त्वाश्रितोऽनन्तानि मर-5॥ ४०॥
SONORMA5%
For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
भद्रेति भाव विष्टेमा सर्वशीर्षमणि
विष्टेहमतिम
पारितावाति
इति भाव
दुष्ट
णानि ददातीति सर्पकुगुऊरन्तर, अन्यच्च सर्पस्तु विराधितोऽपि यदि कदापि मारयति तदा सकृन्मारयति नाधिक, * कुगुरुश्चाराधितोऽपि अनन्तशो मारयति इति तयोविशेषः । तस्माद्वरं प्रधानं सप्पै गृहीतुमादातुमुद्यम इति वर्त्तते । मा 31 निषेधे, कुगुरुसेवनं कुच्छूिताचार्याराधनं कार्षीरित्यपि गम्यम् । भद्रेति श्रोतुरामन्त्रणं एतेन भद्रस्यैव शास्त्ररहस्यमाख्येयं
न कुटिलस्य । यतो वेदेऽप्युक्तम्-“ विद्याह वै ब्राह्मणमाजगाम गोपाय मामेव विष्टेहमस्मि असूयकायातृजवेयतायनमा व्या वीर्यवती यया स्यामिति । तदयमर्थः यस्मात्सर्पकुगुर्वोरेतावान्विशेषस्तस्मात् वरं सर्पशीर्षमणिग्रहणायोद्यमः नतु कुगुरुसेवनोद्यम इति । भो भद्र ? त्वमुच्यस इति भाव इति गाथार्थः ।। ३७ ॥ प्राक् सर्पतोऽपि कुगुरुं दुष्टं भणना तत्याग उक्तोऽधुना पुनस्तद्दोषदर्शनेऽपि ये तान् गुरुबुद्धया नमन्ति तच्छलिता इति सनिर्वेदं वदन्नाह
मूलम्-जिण आणा वि चयंता गुरुणो भणिऊण ज नमिज्जंति ।
ता किं कोरइ लोयो छलिओ गडरिपवाहेण ॥ ३८॥ व्याख्या-'जिण आणावित्ति',जिनो रागद्वेषजेता तस्य आज्ञा, "समिईकसायगारव इंदियमयबंभचेरगुत्तीसु । सज्झायविणयतवसत्तिउयजयणामु विहियाणं ॥१४७॥" इत्यादिरूपा आदेशास्तां त्यजन्तोऽपि तद्भङ्गकरणद्वारेण मुश्चन्तोऽपि पश्चाग्निर्दिष्टोऽपि शब्दोऽत्र योज्यते स च योजित एव, ततस्तेऽपि गुरवो भणित्वा एते'ऽस्मदीया धर्माचार्या इत्युक्त्वा एतेन तेषामौपचारिकमेव गुरुत्वं न वास्तवं, वास्तवं हि गुरुत्वं गुणेषु सत्सु भवति,
ॐ
For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
निर्गुणत्वा स
करणम् ।। सटीक.
क्रियता तिरिति यति गहरीप्रकार
CL6
पष्ठिशतक- आज्ञाविराधकानां च सर्वगुणविराधकत्वेन निर्गुणत्वात् । यत:-" ' आणाइच्चिय चरणं तम्भंगे जाण किं न ॥४१॥
भगति । आणं च अइक्कतो कस्सा एसा कुणइ सेसं ॥ १४८ ॥ तेनागुरवोऽपि गुरव इति भणित्वा यन्नम्यन्ते मस्तकेन बंद इत्यादिप्रकारैः नमस्क्रियन्ते लोक 'ता' सरिक क्रियते कि विधीयते इति प्रतीकारासामर्थ्यमूचकं, यतो कोक छलितो वञ्चितो गड्डर्य ऊरण्यस्तासां प्रवाहो व्यवहारः स्थितिरिति यावत् गड्डरीप्रवाहो गडरीस्थितिः, यत्र क्वापि गर्नादावेका पतति तत्र सकलमपि यूथं स्वलाभानपेक्षितदनुमार्गेण पततीति । अत्र चग पातोपमे कुत्रापि कार्य कश्चित् केनापि कदाशयेन प्रवृत्तः तत्पत्ययात्तत्रान्यतरेषामविचारपूर्विका प्रवृत्तिलक्षणया गड्डरीप्रवाहशब्देन उच्यते तेन गड्डरीप्रवाहेण,इदमुक्तं भवति यथा किल कश्चित् दुष्टप्रेतादिनाच्छलितो दुश्चिकित्स्यो भवति ।
एवं गड्डरीप्रवाहेण छलितो दुश्चिकित्स्योऽत: किं क्रियते प्रतीकाराभावेन प्रतीकाराभावश्चाज्ञाविराधकानामपि गुरव | 1 इति भणित्वा नमनेनात्यन्तताऽहितत्वात् । एवमेव संघपट्टकेऽपि प्रत्यपादि, यथा-" किं दिग्मोहमिताः किमन्धः बधिराः किं योगचूर्णीकृताः, किं दैवोपहताः किमङ्गठगिता किंवा ग्रहावेशिताः । कृत्वा मूर्ध्नि पदं
१. उपदेशमालायां-आणा इति चिय इति निश्चयेन आणा इति आज्ञयैव चरण चारित्र जिनाज्ञापालनमेव चारित्रमित्यर्थः, तमूले आशाभले कृते सति है शिष्य ! जानिहि किन भग्नमित्यर्थः, आमां जिनाज्ञामतिकान्तो यदि जिनाशोल्लकषिता तहिं कस्यादेशात् शेषमनुष्ठानादि करोति, आज्ञां विनानुष्ठानाचरण C. विडम्बनधेत्यर्थः ।।
ॐ
॥ ११॥
For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kallassagarsuri Gyanmandir
www.kobatirth.org
X
अतस्य यदमीदृष्टोरुदोषा अपि, व्यावृत्ति कुपथाजडा न दधते सूर्यान्त चतत्कृते ॥ १४९ ॥"[व्याख्याकिंशब्दाः सर्वेऽपि विकल्पार्थाः, किममी जडा दिग्मोहाः कुनश्चिदष्टादिनिमित्तात् पाच्यादिदिक्षु प्रतीच्यादिभ्रमस्तमिताः प्राप्ताः अयमर्थः, यथा दिग्मूढाः प्राची प्रतीचीत्वेनाध्यवस्यन्तो लोकेन युक्त्या ज्ञापिततत्त्वा अपि तदध्यवसायान्न निवर्तन्ते,एवमेतेऽपि विदितकुपथदोषा अपि कुतोऽपि हेतोस्ततोऽनिवर्तमानास्तत्साम्यात्तथोच्यन्ते । किमन्धा नयनहीना बधिरा उपहतश्रवणा अन्धाश्च बधिराश्चेति द्वन्दः, ते किमन्धाः किं बधिरा इत्यर्थः । यथाऽन्धा दृग्विकलत्वात | सम्यकपन्यानमजानाना अपथमपि सत्पथतयाऽवगम्य तत्र गच्छन्तो हितैषिणा तत्त्वं ज्ञाप्यमाना अपि स्वग्रहान्न नि वर्तन्ते, यथा च बधिराः श्रुति विकलत्वादनाकर्णयन्तो दुष्ट वैतालिकादिवचो निन्दार्थमपि स्तुत्यर्थतयाऽवगम्य तदानादी प्रवर्त्तमानास्तत्त्वं बोधिता अपि स्वनिर्बन्धान्न निवर्तन्ते, एवमिमेऽपि सदोषमपि कुपथं स्वगच्छादिग्रहानिर्दोषतयाऽबबुध्य ततोऽनिवर्तमानास्तथोच्यन्ते एवमुत्तरपदेष्वपि भावनीयम् । तथा कि वशीकरणादिहेतुरनेकद्रव्यमेलका पादप्रलेपादिखेंगः ताहगेव नयनाअनादिश्चर्ण योगश्च चूर्ण च ते विद्यते येषामिति विग्रहे तदस्यास्तीति तान् अयोगचूर्णिनो योगणिनः कृता योगपूर्णिकृता अभूव तद्भावे चिः मस्तकादिषु योगचूर्णक्षेपेण वशीकुता इत्यर्थः । यथा केनापि धून क्षिप्तयोगचूर्णाः पुमांस पात्मनोऽहितैषिणमपि तं हितैषितया मन्यमानाः केनापि तवं प्रतिपाद्ययाना अपि योगादिप्रभावेन तवचनकरणान्न निवर्तन्ते तथैतेऽपि कुपयादिति पूर्ववत् । किं देवेन प्रतिकूल विधिनोपहताः सद्बुद्धिभ्रंश पापिताः । ते हि विधिवशेन विपर्यस्तमतित्वादकृत्यमपि स्तेयादिकं कृत्यतया मन्वानास्तत्त्वं प्रतिपाद्यमाना अपि
UNTOSAUR*
For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
षष्ठिशतक-
॥ ४२ ॥
दुर्दैवमहिम्ना ततो न निवर्तन्ते । तथैतेऽपि कि 'अंगेति'पार्चवामन्त्रणं किं ठगिता मन्त्रादिप्रयोगेण स्वायत्ती- पकरणम् ॥ कृताः । यथाहि-केचन केनापि दुर्मान्त्रिकेण वशीकरणमन्त्रेण तथाकृतास्तद्वचनमसमीचीनमप्यत्यन्तसमीचीनतयाऽभ्युपगच्छन्तस्तत्वमवगमिता अपि मन्त्रमहिम्ना न ततो निवर्तन्ते, एवमेतेऽपि किश्शेति पक्षान्तरे ग्रह तादिभिरावेशिताः
सटीक. कृताधेशा विहितशरीराधिष्ठाना इति यावत् । यथा भूताधिष्ठितास्तदावेशाविधेया परिज्ञानेनाविधेयमपि पितृमहारादिकं विदधानास्ततो निवर्यमाना अपि न निवर्तन्ते, एवमेतेऽपि सदसद्विवेकविकलतया कुपयान्न निवर्तन्त । इति अत्र च दिग्मूढादि बहुविकल्पप्रदर्शनमाधुनिकश्राइलोकानामत्यन्तानिवय॑स्वगच्छग्रहग्रस्तत्वज्ञापनार्थ कृत्वा विधाय मूनि शिरसि पदं पादं श्रुतस्य सिद्धान्तस्य सिद्धान्तोक्तातिक्रमेण निःशङ्कतया स्वगुरुलिङ्गिप्रवर्त्तिता सन्मार्गपोषणमेव भुनमूनि पादकरणं श्रुतमूनि पादन्यासे च तेषामिदं बीजं भगवत्सिद्धान्तो हि नैकान्तेनैव विहितानुष्ठान विधिनिष्ठ इत्यादि विवेकिनां निःश्रेयसाय भविष्यति, किं श्रुतेनेत्यन्तं लिङ्गिभिर्यदुक्तं-मूलपूर्वपक्षे तस्योपदेशस्य सततं तत् सकाशे श्रवणमिति एतच्चायुक्तम् । यत:-" नवि किश्चि" ' इत्याद्यागमशकलस्येदमुत्तराई, एसा तेसिं आणाकज्जे सच्चेण होयम्ब'मिति अस्य चायमर्थः, एषा भगवतामाज्ञा यत्कार्य सत्येन भवितव्यम्, कोऽर्थः कार्य ज्ञानादित्रयं सत्यं च संयमः यथा यथा ज्ञानादिकं संयमश्चोत्सप्तस्तथा तथा यतिना निर्माय यतितव्यम, यदाह-कजं नाणाईयं सच्चं पुण संजमो मुणेयव्यो । जह जह सो होइ थिरो तह २ कायन्वयं कुणसु ।। १५० ॥ दोसा जेण निरुज्झंति जेण खिज्जति पुब्बकम्माई । सो सो मुक्खो वाओ रोगावत्थासु समण व ॥१५१॥5॥४२॥
For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न चागमे सुखलिप्सया किञ्चित्सूत्रितं, किं तर्हि यावता बिना संयमज्ञानादियात्रा नोत्सर्पति, तावन्मात्रस्यैव विहितनिवारणस्य निवारित विधानस्य च भगवद्भिः पुष्टालम्बनेन कादाचित्कतया तत्रानुज्ञानात् । एवं च कथं श्रुतस्याव्यवस्थाभवन्मार्गस्य चौदेशिक भोजनादेः सर्वस्यापि सार्वदिकतया नित्रंशत्वेन केवलसुखानुभवोद्देशेनैव प्रवृत्तेः । तथा च तस्य महासावद्यत्वेन ज्ञानादियात्राहीयमाणत्वात् कथं प्रामाण्यमित्यहो अकलितगुणदोषविभागः स्वपक्षानुरागः खलानां यद्भगवन्मतस्याव्यवस्थापादनेन स्वमतस्योत्कर्षप्रदर्शन । नहि तेजसः सकाशात् कदाचितमस उत्कर्षसम्भव इति । किश्व तीर्थकर गणधर पूर्वधरादि सातिशयमहापुरुषविरहे सम्मति तत्सिद्धान्त एव नः प्रमाणम् । यदुक्तम्- " तो [नो] पिच्छामो सन्वन्नुणो सेयं न मणपज्जव जिणाई । नय चउदसदसपुविप्पमुहे विस्सुयसुयहरे वि ।। १५२ ।। एवं पि अम्हसरणं ताणं चक्खूगईपईवो य । भयवं ? सिद्धंतोच्चिय अविरुद्ध इट्ठदिहिं ॥ १५३ ॥ तस्य चप्रामाण्यानभ्युपगमे तत्प्रणेतुर्भगवतोऽप्यप्रामाण्याभ्युपगमप्रसङ्गेन भवतस्तन्मूळरजोहरणादि वेषपरित्यागापत्तिः । यदुक्तं - " आणाएच्चिय चरणं तभंगे जाण किन्न भग्गति । आणं च अइक्कतो कस्साएसा कुणइ सेसं ।। १५४ ॥ तथा चायं सुखाशया भवत्कल्पितः पन्था सकलोऽपि विशरारुतामापद्येतेत्यहो लाभमिच्छोर्नीत्या अपि संवृत्तः । यदपि रुग्विणः कल्पतां यान्तीत्यादिश्लोकवलेन स्वप्रकल्पितक्रियायाः सुकुमाराया मोक्षाङ्गत्वसमर्थन तदप्यसुन्दरं । तत एतच्लोकार्थ एवमागमे विधीयते ' मउईए वि किरियाए कालेणारोगयं जह उवेंति । तह चेव उ fasari जीवा सिद्धंत किरियाए ॥ १ ॥ त्ति', अत्र हि सिद्धान्तक्रियाया एव चिरन्तनमुनिक्रियापेक्षया कोमलाया
For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
पष्टिशतक-18/ अपि निर्वाणाङ्गत्वं प्रतिपादितम् । ननु त्वदभिप्रेतोत्सूत्रक्रियाभासस्य अतो भवदभिमतक्रियाया उपदर्शितन्यायेन |
तद्विपर्ययप्रसाधनान्नैतत् श्लोकबलेन भवत्प्रकल्पितश्रुतापामाण्यसिद्धिः । एवं च लिड्देिशनया श्रुतस्य मूनि पदकर॥४३॥
सटीक णमसाम्प्रतमपि कृत्वा यदमी प्रत्यक्षगोचराः श्रावकजनाः सुदृढगच्छग्रहग्रन्थयो दृष्टोरुदोषा अपि साक्षात्कृतगुरुतरपूर्वा- दितकुपयापराधा अपि अष्टदोषा हि विवेकिनोऽपि कुपथादपि न निवर्तितुमीचते किं पुनरन्य इत्यपि शब्दार्थः । व्यावृत्तिमपसरणं कुपथात् अधिकृतात् कुमार्गात् जडाः स्वहिताहितविवेकशून्याः न दधते न चेतसि धारयन्ति न कुर्वन्तीस्यर्थः । न केवलं व्यावृत्ति स्वयं न दधते, असूयन्ति च ईष्यन्ति सगुणेऽपि दोषमारोपयन्तीति यावत्, चः समुच्चये, एतां कुपथव्यावृत्ति करोति एतत्कृत् तस्मै 'क्रुधदुहेत्यादिना चतुर्थी महासत्वाय कस्मैचित् कुपथव्यावृत्तिविधायिने है
अत्र चोत्तरवाक्यार्थगतत्वेन प्रयुज्यमानो यच्छब्दोपादानं विनापि तदर्थं गमयति, यथा-' साधु चन्द्रमसि पुष्करैः कृतं | मीलितं यदभिरामताधिक इति' तेनायमर्थः, तेषां हि दृष्टदोषत्वात् कुपयात्तावत्स्वयं व्यावृत्तिः कर्तुं युक्ता । अय कु.18 तोऽपि हेतोः स्वयं न व्यावर्तन्ते तदा तव्यावृत्तिकारिणि प्रमोदो विधातुं सङ्गतः । यत्पुनरमीयमध्यादेकमपि कर्तुं नोत्सइन्ते । प्रत्युत कुपथनिवृत्तिविधायिनि कस्मिन्नपि क्षुद्रोपद्रवाय यतन्ते, तत्किममी दिग्मोहमिता इत्यादि योज्यम् । ते तदुक्तं भवति--दिग्मूढादयो हि हितैषिणा व्यावर्त्तमाना अपि दिग्मोहादेावृत्तिमात्रमेव न कुर्वन्ति, एते नूनं केवले कुपयान्न व्यावर्तन्ते, यावता कुपथव्यावृत्तिकारिणेऽसूर्यत्यपीति तेभ्योऽप्यमी कुत्सिता इति वृत्तार्थः] ॥ इति गाथार्थः ॥३०॥ ननु न वयं छलिताः किन्तु दाक्षिण्याज्जानाना अपि न तानाशाविराधकान् मोक्तुं क्षमामहे । निर्दाक्षिण्यो ।
ROCA
olu ४३॥
For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
49+
हि बन्धुभिरपि त्यज्यते । यदुक्तं-' निर्दाक्षिण्यो मुच्यते बन्धुभृत्यै, स्तन्मुक्तस्य क्षीयतेऽस्य त्रिवर्गः । क्षीणे चाऽस्मिन् मेदिनी भारकारी, कारीषा भो जीवति व्यर्थमेव ॥१५५॥ इति" एवं परवचनमाकर्ण्य तेषां निर्दाक्षिण्यहेतुं प्रकटयन् कुगुरुत्यागदाक्षिण्यस्य मूढतामावेदयन्नाह
मूलम-निदक्खिन्नो खोओ जइ कुविमग्गेइ रुट्रिया खड।
कुगुरूण संग चयणे दक्खिन्नं ही महामोहो ॥३२॥ व्याख्या 'निद्दक्खिन्नेत्यादि' दाक्षिण्यमनुकूलता, जनचित्तानुवृत्चित्वमिति यावत् ततो निर्गत दाक्षिण्यमनुकलता यस्य स निर्दाक्षिण्यो लोको जनोऽस्तीति गम्यते । कथमित्याह-यदि कोऽपि रङ्कादिरतिक्षुत्पपीडितो दीनबदनो मार्गयति याचनेति चाटुवचनै हिका देशीभाषया पूपलिका तस्याः खण्डमेकदेशे निर्दाक्षिण्यतया तयापि न ददाती ति शेषः आस्तां बहुदानदाक्षिण्यमिति । अथ च कुगुरूणामाज्ञाबाह्याचार्याणां सङ्गत्यजने संसर्गपरिहारे दाक्षिण्यं अहो अस्मद्वेश्यैरेत एव गुरुत्वेनाजीकृता वयं चैतेषां गच्छे स्तम्भभूता अनेकाचार्योपाध्यायादिपदस्थापनाघुत्सवकारिण एतैश्चास्मविम्बप्रतिष्ठादिविहितं तदमून स्वगच्छमर्यादामुल्लध्य कथं त्यजाम इत्यादिरूपानुकूलत्वं, ही इति खेदे महामोहो महदहानं इदमुक्तं भवति, यत्पूपलिकारखण्डदानेऽपि न दाक्षिण्यं दुर्गदुर्गतिनिवन्धनकुगुरुत्यागे च दाक्षिण्यमिति । तन्नूनं भवाम्भोधिमज्जने मूदानां गच्छमुद्रा शिलायते । यदुक्तं-"जीवाः प्रमादमदिरा हतहृद्यविद्या, अप्यन्य
+
+
For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
पाठशतक
C
सटीक
ढता उता व कमायातायागय कालियस्या
AUSA
था सुपधि सम्प्रति नोत्सहन्ते । हा मज्जनाय नु भवाम्भसि लिडिभिः किं. गच्छस्थितिविनिहितेष ग• IDFकरणम् ।। ले शिलषाम् ॥ १५६ ॥ अन्यथा तु विवेकोत्पन्नौ " जइ पुथ्वपुरिसपरियागयं कालियं च दारिई । ता तं18) नहु मोत्तम्ब इंतीए विउलरिदीए ॥१५७ ॥ इति सञ्चिन्त्य क्रमायातदारिदयतुल्यान् कुगुरून् मुञ्चन्न दाक्षिण्यं कुर्यादित्यर्थः ॥ ३९ ॥ पाक कुगुरुपतिपत्तृणां मूढता उक्ता । सम्पति कुगुरूणां मूढतामाख्यातुं तदुष्टवस्य दुनियोथतामुभावयन्नाह
मूलम्-किं भणिमो किं करिमो ताण हयासाण छिट्ठदुशाण ।
जे दंसिऊण लिंगं खिवंति नरयम्मि मुद्धजणं ॥४०॥ व्याख्या-' किं भणिमोत्यादि' किं भणामः किं ब्रूमः प्रज्ञापनानहत्वात । यत:-" को दाहि उब. एसं चरणालसयाण दुषियहाणं । इंदस्स देवलोगो न कहिज्जइ जाणमाणस्स ॥१५८ ॥ अपि तु न किश्चिदित्यर्थः । तथा किं कुर्मः उपकारापकारयोर्मध्ये किं विदध्महे अपि तु न किञ्चिदित्यर्थः । यत:-" सीहंधलो- | यणुग्घाडयवसो आवयं लहइ" इत्यादि दृष्टान्तेन तदुपकारस्यानर्थहेतुत्वात् अपकारस्य च पुण्यवतामकर्तव्यत्वात केषामित्याह-तेषामनन्तरमेव निर्दिश्यमानस्वरूपाणां कीदृशानां तेषां हताशानां हता निरस्ता आशोत्तरोत्तरकल्याणाभिलापरूपा येषां यैर्वा ते तथा तेषां तथा धृष्टास्तत्तदकृत्यकरणे प्रगल्भा दुष्टा दोषवन्तः ततो बन्दः तेषां । तेषां केषा
HRसन्न
For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
ॐ
AARAKS
मित्याह- ये निर्दिष्टनामानो दर्शयित्वा प्रदर्श्य लिज रजोहरणमुखानन्तकादिक "सुविहियदुम्विहिय वा नाई जाणामि. खु छउमत्यो । लिंग तु पूपयामि तिगरणसुद्धेण भावेण ॥१॥ इत्यादि केवलव्यवहारनयाश्रितदेशनया लिङ्गमात्रमे व पूज्यमिति कथयित्वा क्षिपन्ति नयन्ति नरके श्वभ्रे मुग्धजनं विवेकविकलं लोकं स्वबन्दापनादिजनितदोषेण दोषश्च तन्नमने स्फुट एव, श्रुते- यथा "जह वेलं बगलिंग जाणतस्स नमओ धुवं दोसो। निर्बुधमत्ति नाऊण वंदमाणे धुवं दोसो ॥ १५९ ॥ इह च नरकग्रहणं सर्वदुर्गतिदुःखोपलक्षण ततो ये दुष्टा मुग्धजनं चातुर्गतिकसंसारदोपे क्षिपन्ति तेषां किं भणामः किं कुर्म इत्यादिगाथार्थः ॥४०॥ एवं कुगुरूणां दुष्टत्वनिर्वायत्वकयनेन मूढतामुद्भाव्येदानी मूढानां चरित्रदर्शनादमूढेषु भक्तिढा भवतीति विवक्षुः स्तुतिब्याजेन तेषां निन्दामाह
मलम्-कुगुरू वि संसिमोहं जेसिं मोहाइ चडिमा दटुं।
सुगुरूण मुवरि भत्ती अइनिशिडा होइ भव्वाणं ॥ ४ ॥ व्याख्या-'कुगुरूवित्यादि' कुगुरूनपि न केवलं सुगुरूनित्यपेरर्थः, प्रशंसामि स्तवीमि प्राकृतत्वादेकत्वेऽपि बहुत्वनिर्देशः यया"थुणिमो दीणमणोऽहमित्यत्र अहमित्यात्मनिर्देशे येषां कुगुरूणां मोहोऽज्ञानं स आदिर्येषां रामद्वेषादीनां ते मोहोदयस्तैश्चण्डिमा रौद्रत्वं भूरिभयहेतुत्वमित्यर्थः ।तं मोहादिचण्डिमानं दृष्ट्वा विलोक्य सुगुरूणामुपरिमुविहितगीताधगुरुविषये भक्तिगौरव विशेषोऽनितिविदा सान्द्रतरा भवति, भव्यानां मोक्षगमनार्हाणां । कोऽर्थः कुगुरू
ॐॐॐRG
&
For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
| णामस्मदीयामी श्राद्धाः किमस्मान् विहायान्यत्र भक्तिं कुर्वन्तीत्यादि मोहवशगा द्वेषेण वयममीषामुपरि शिर उदर- प्रकरणम् ॥ स्फोटनं करिष्यामः । तान् वा सुविहितान् ककुटादिभिस्तादयिष्यामो येऽस्मदीयान् श्राधान् विप्रतारयन्ति, इ.
सटीक. त्यादिभिः प्रकारैश्चण्डिमानं दृष्ट्वा भव्यानां तेष्वनादरेणाहो धन्या अमी सुविहिता ये एवं विधेऽपि विषमकाले ममतायुज्झिता निरपेक्षमेव धर्मोपदेश ददति । द्रव्यलिङ्गिकृतोपसर्गेभ्यश्च न बिभ्यतीति, मुगुरुपुनिबिडा भक्तिर्भवति । अन्यथा यदि ते प्रतिपक्षभूता न स्युस्तदा सर्वेष्वपि सुविहितेषु समानेष्वादरानादरकृनो विशेषो न स्यात् । यथा दुर्जनान्विना सुजनेषु नादरः स्यात् । यदुक्तं-नापकारीखलश्चत स्यात्सजन का स्मरेदपि । उपकारः कृते किं | स्था-नीरोगाणां भिषक् स्मृतिः ॥ १६० ॥ ततस्तान् प्रशंसामि सुगुरुषु दृढानुरागोत्पादकतामात्रेण न तु तद्-र गुणवर्णनेनेति गाथार्थः ॥ ४१॥ ननु गुरुचण्डिन्ना सर्वेऽप्येते एवंविधा एव वतिन इत्यादिरूपानास्फवोत्पद्यते । ननु सुगुरुषु दृढा भक्तिस्तत्कयमुच्यते--निविडा भक्तिर्भवतीत्याशक्य सम्यग्दृशामेवं भवतीति प्रतिपादयमाह
मूलम-जह जह तुदृइ धम्मो जह जह दुट्ठाण होइ इह उदओ।
सम्मदिछिजियाणं तह तह उल्हसइ सम्मतं ॥४२॥ व्याख्या- 'जह जह इत्यादि' यथा यथा त्रुटथति अल्पीभवति दुर्लभः स्यादिति यावत धर्मः श्रुतचारिअलक्षणः कालादिदोषात् । यता- संघपट्टके 'सैषा हुण्डावसर्पिण्यनुसमपासभव्यभावानुभावा, त्रिं-15॥ ४५ ॥
For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शश्वोग्रग्रहोऽयं खखनख मित वर्षस्थितिर्भस्मराशिः । अन्त्यं चाश्चर्यमेतजिनमतहतये तत्समा दुःषमाले --त्येवं दुष्टेषु पुष्टेष्वनुकलमधुना दुर्लभो जैनमार्गः ॥ १६१ ।। [ व्याख्या-या आगमग्रन्थेष्वागामितयालिखिताकते सा एषा सम्मति प्रत्यक्षकाळस्याप्रत्यक्ष्यत्वेऽपि तदुद्भवकार्याणां प्रत्यक्षोपलम्भेनोपचारादेपेत्युक्तं अवसर्पन्ति प्रतिक्षणमायुः शरीरममाणादयो भावा हानिं गच्छन्ति प्राणिनामस्यामित्यवसर्पि
णी सिद्धान्तप्रसिद्धः काळविशेषः । हुण्डं सकलाङ्गोपाङ्गानां यथोक्तमानवैकल्यहेतुः षष्ठं संस्थानं तेनोपलक्षिता अवसर्पिणी हुण्डावसर्पिणी व्युत्पत्तिमात्रं वेदं तत्वतस्त्वनन्त तमकालभाव्य संयत पूजा निबन्धनं चैत्यवास्युत्पादहेतुः, शुभभावहानिकारणं कालभेदो हुण्डावसर्पिणी सा च भगवति मोक्षं गते जातेति, समयः परमसूक्ष्मः कालस्ततश्चानु समयं प्रति भव्यानां मुक्तिगामिनां अथवा भव्याः शुभा भावा: परिणामा अनुभावाश्च प्रभावा मतिनिश्चया वा ततश्च हसन्तो हीयमाना भव्यभावानुभावा यस्यां सा तथा । हुण्डावसर्पिण्यां हि काळस्वाभाव्याद् धर्मार्थिनामपि प्रायेण भावा यादृशा वर्त्तमानक्षणे, न तादृशा क्षणान्तर इत्यादि क्रमेण प्रति क्षणं सबलेशतारतम्याघ्राततयोपजायमाना उपलभ्यन्ते । तथा च प्रकरणकारेणैव प्रकरणान्तरे प्रदर्शितं, “ कालस्स अइकिलिट्ठत्तणेण अइसेसिपुरिसविरहेण । पायमजुगसेण व गुरुकम्मत्तेण च जियाण ।। १६२ ।। किर मुणिय जिणमा वि हु अंगीकय सरिसधम्ममन्गा वि । पापमइसकिलिट्ठा धम्मत्थी वित्थ दीसति ॥ १६३ ॥ अत्र च सदित्यनेन संयोगपरत्वेऽपि पूर्ववर्णस्य न गुरूत्वं च्छंदः शास्त्रे व्यवस्थितयानुदृश्या क्वचित्तन्निषेधात् । तथा
For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक॥ ४६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्रिंशः जिनसिद्धान्तोक्ताष्टाशीतिग्रहमध्यात्रिंशतः पूरणः, चः समुच्चये उग्रग्रहो जिनप्रवचनस्योदग्रोपसर्गवर्गकारित्वाद्दारुणो ग्रहः, अयमेष प्रत्यक्षोपलभ्यमानकार्यो भस्मराशिनामा खमाकाशं तस्य च शून्यत्वात्वमिति गणितव्यवहारे शून्यस्य बिन्दोः संज्ञा नखा इति च विंशतेः संज्ञा, नखानां विंशतिसंख्यत्वात् ततश्च खं च नखाचेति द्वन्द्वः तैः पचानुपूर्व्या अङ्करचनया स्थापितितैर्मितानि परिसंख्यातानि वर्षाणि संवत्सराः स्थितिरेकस्मिन् रासाववस्थानं यस्य स तथा, एकराशौ वर्षसहस्रदय स्थिति इत्यर्थः । स हि ग्रहो भगवन्निर्वाणकाळानन्तरं वर्षसहस्रदयं यावत् क्रूरत्वाद् भगवज्जन्मराशी सङ्क्रान्तत्वाद् भगवन्तं च मुक्तत्वेन दुःखीकर्तुमशक्तत्वात् तत्पक्षतयैव प्रवचनस्य बाधां करिष्यति । दृश्यते च लोकेऽपि कश्चित् कस्यचित्स्वप्रतिपक्षस्य किञ्चिदपकर्त्तुमपारयन्नेतदपकारेणापि तस्यापकृतं भविष्यतीति मूढतया मनसि निधाय तत्पक्षं तत्सदृशं चापकुर्वाणः । यदुक्तं - " त्वं विनिर्जितमनोभवरूपः सा तु सुन्दर ! भवत्यनुरक्ता । पंचभिर्युगपदे च शरैस्तां, ताडयत्यनुशयादिव कामः ॥ १६४ ॥ तथा - ' यस्य किञ्चिदपकर्तुमक्षमः, कार्यनिग्रह - गृहीतविग्रहः । * कान्तवक्त्रसदृशाकृति कृती, राहुरिन्दुमधुनापि बाधते ॥ १६५ ॥ तथाऽन्त्यं दशमं षः पूर्ववत् आश्चर्य अनन्ततमकालभावित्वादद्भुतमसंयतपूजाख्यं एतदिदानीं प्रत्यक्षं जिनमतहतये आर्हन्तमवचनापभ्राजनापादनाय । तत्समानैः प्रागुक्तैस्त्रिभिः समा तुल्यबला दुष्यमा दुष्टा लोकदुःखकारिण्य समा वर्षाणि यस्यां सा तथा कालचक्रस्य पडरकस्य पञ्चमोऽरकः यथा प्राक्तनात्रयः समुदिता जिनमतं निघ्नन्ति । तथा चतुर्थी दुष्यमापि । यदुक्तं
१. हरेः २. हरिः इन्द्रः ॥
For Private and Personal Use Only
प्रकरणम् ॥ सटीक ०
॥ ४६ ॥
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्कर्षवत्पुरुषसिंह विधोगतोऽमी, भस्मग्रहप्रभृतयोऽहितवारणा ही । जैनं मतं भुवि महावनमस्तशइका, भक्तुं कथं सपदि सम्प्रति सम्मवृत्ताः ॥ १६६ ॥ चः पूर्ववत् इति प्रकरणे एषु प्रकृतेषु हुण्डावसर्पियादिषु एवं प्रदर्शितप्रकारेण प्रतिपदं सुविहितलाघवासंयत गौरवापादनलक्षणा दुष्टकार्यदर्शनाद्दुष्टेष्विव दुष्टेषु क्रूरेषु gy कोटिं प्राप्तेषु हुण्डावसर्पिण्यादिषु चतुर्षु अनुकलं प्रतिसमयं अधुना साम्प्रतं दुर्लभो दुरापो जैनमार्गप्रति
निकारिणां हुण्डात्र सप्पिण्यादीनां पुष्टत्वात् तन्महिम्ना च भूयोलोकस्य भवाभिनन्दित्वात् कतिपयसाच्चिकजनोपादेय इति यावत् | जैनमार्गः प्रतिश्रोतोरूपभगवत्पथ एतन्मध्यादेकोऽपि दुष्टपुष्टः स्वकार्यकरणसमर्थः, किं पुनः सम्प्रति सर्वेऽपि मिलिताः । ततो यथा दुष्टेषु चरटादिषु प्रभविष्णुषु पुरादिमार्गो जिगमिषतां दुर्गमो भवति । तथा भगवन्मागौऽप्यधुनैतेषु सत्स्विति, आगमेऽप्युक्तं-- दूसमहुंडावसपिणि भसमग्गहपीडियं इमं तित्थं । तेण कसाया जाया कूरा इह संजयापि ॥ १६७॥ अनुश्रोतोरूपस्तु जैनमार्ग इदानीमपि सुलभः, येषामेव हुण्डावसर्पिण्यादीनां समार्गवृत्तिप्रति प्रातिकूल्यं तेषामेवा सन्मार्गप्रवृत्ति प्रत्यानुकूल्यादिति “इत्थं यद्यपि लिङ्गिभिः प्रकटिता भूपृष्टकृत्स्नावनी, रुयत्र प्रमितावतः श्रुतपथावज्ञानसंज्ञान्वितैः । कल्पेनापि कलावता कलयितुं साकल्यतो दुःशकाः, सम्बोधाय तथापि मूढमनसामेषादिगादर्शिता ॥ १ ॥ इति वृत्तार्थः ] ॥ यथा यथा च दुष्टानां दुर्जनानां धर्मद्वेषिणामित्यर्थो भवति स्यात् इह काले उदय उन्नतिः कालमाहात्म्यादेव । यतः - "धर्मः प्रत्रजितस्तपः कपटितं सत्यं च दूरे गतं, पृथ्वी मन्दफला नृपाश्च कुटिला लौल्यार्थिनो लिङ्गिनः । देशाश्च मलयं गता कर भरैर्लोभ गताः पार्थिवा, साधुः
For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्ठिशतक॥ ४७ ॥
www.kobatirth.org
सीदति दुर्जनः प्रभवति प्रायः प्रविष्टः कलिः॥ १६८ ।। क्वचित् 'उदओत्ति' पाठः, स च स्पष्ट एव ततः सम्यग्दृष्टिजीवानां सम्यक्त्वतां प्राणिनां तथा तथोल्लसति प्रकर्ष प्राप्नोति सम्यक्त्तवं दर्शनं, अयमाशयः ते हि सम्यग्दृष्टयो यथा यथा कालमहिम्ना धर्म्महानिं दुष्टोदयं च पश्यति । तथा तथा तेषां " उवगरणवत्थपत्ताइयाण बसहीण सड़ढयाणं च । जुज्झिसंतिकरणं जह नरवरणो कुटुंबीणं ॥ १ ॥ कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य होर्हिति । इत्थ समणा दससु वि खित्तेसु सवराहं ॥ २ ॥ " इत्यादि भगवदुक्तमनागतवचनमविसंवादि दृष्ट्वा अहो भगवतां सर्वज्ञानां वचनं कालत्रयेऽपि न विसंवदतीति भगवत्यास्थातिरेकात्कियतां च साधूनामेवंविधेऽपि विषमकाले संयमदादर्थदर्शनात् सम्यक्त्वमुल्लसतीत्यर्थः ॥ ४२ ॥ ननु यथा दुष्टानामुदयोऽस्ति तथा धर्मेजयः पापे क्षय इति लोकोक्तेः सम्प्रत्यपि धर्मंस्यात्युदयः, किं न स्यादित्याशंक्याह -
मूलम् -- जय जंतु जणणितुल्ले अइउदो जं न जिणमए होइ । तं कि कालसंभव - जियाण अइपावमाहप्पं ॥ ४३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
करणम् ॥
सटीकं०
व्याख्या- ' जय जंतु इत्यादि ' जगज्जन्तुजननीतुल्ये त्रिभुवनमाणिमातृकल्पे इति पष्ठीसप्तम्योरर्थ प्रत्यभेदाजगज्जन्तु जननी कल्पस्येत्यर्थः । एवमन्यत्रापि जननीतुल्यत्वं च हितत्वात् हितत्वं च " सव्वे जीवा वि इच्छंति जीवि न मरिज्जि । तभ्हा पाणिवहं घोरं जावज्जीवाड़ वज्जर ॥ १ ॥ " इत्यादि समर्थनात् अत्युदयस्तीर्थकरकाळ- ॥ ४७ ॥
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
भावी यन्न जिनमतस्याहच्छासनस्य भवति तत् क्लिष्टकालसम्भवजीवानामतिपापमाहात्म्य, तत्र रागद्वेषाभिनिवेशाः क्लेशहेतुत्वात्कालोऽपि क्लिष्टः स चासो काळच क्लिष्टकालस्तत्र सम्भव उत्पत्तियेषां ते तथा ते च ते जीवाश्च क्लि-17 ष्टकालसम्भवजीवास्तेषामतिपापमुत्कर्षवत् दुरितं तस्य माहात्म्य महिमा ते हि क्लिष्टकालोत्पन्नाः स्वयं नष्टः परानपि नाशयन्ति । तदुक्तं-" कालाइदोसवसओ घणकम्मकिट्ठ, चित्ततणेण य जणा बहुसंकिलेसा । तो लिंगिणो य गिहिणो य दढं विमूढा, किं किं न जे अणुचियं चिरमायरंति ॥ १६९ ॥ नट्ठा य ते संय. मसंगकुहे उज्जुत्ती, अन्नेसि नासणकए बहुहा वयंति । पायंजणासयमईय अभाविभदा:तं चेव त
त्तमिव लिंति चयंति मग॥१७०॥ततस्तस्कृत कुदेशनादि पापमाहात्म्याज्जगज्जन्तुजननीकल्पस्यापि जिनमतस्य ना, त्युदयो भवति उदयमात्रं तु दुष्पसहं यावदस्त्येवेति गाथार्थः ॥ ४३ ॥ अथ येषां पापमाहात्म्याज्जिनमतस्य नात्युदयस्तेषामेव पापपूर्णत्वं यथा स्यात्तथाहि
मूलम्-धम्ममि जस्स माया मिच्चत्तगहो उस्सुत्त नो सका ।
कुगुरुवि करइ सुगुरू विउसो वि स पावपुन्नत्ति ॥ ४४ ॥ व्याख्या- धम्मम्मीत्यादि' विद्वानपि केवलमविद्वान् पापपूर्णां भवतीत्यध्याहारेणान्वयः विद्वत्वं चेह शा-18 खातामात्रेण न, परमार्थतः पारमार्थिक हि विद्वत्वं विवेकिन एव भवति । "कः पण्डितो ? विवेकी"ति वचनात् विषेके
न
For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्ठिशतक -
॥ ४८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च सति पापपूर्णत्वाभाव इति स इत्यादौ चैकवचनं जात्यपेक्षया तादृशव्यक्तीनां सम्प्रत्यनेकत्वात् स क इत्याह-यस्य धप्रागुक्तस्वरूपे माया वञ्चनात्मिका लाभपूजाख्यात्यर्थं धर्मं करोति न मोक्षाय । एते लोका मां सुविहितमवगच्छ न्तु इति लोकदृष्टया सामाचारों करोत्यन्यथा स्वन्यथैवेति माया इयं च निषिद्वा ॥ यतः- उपदेशमालायां " धम्मम्म नत्थि माया न य कवर्ड आणुवित्ति भणियं वा । फुडपागडमकुडिल्लं धम्मवयणमुज्जयं जाण ॥ १७१ ॥ न वि धम्मस्स भडक्का उक्कोडा वेचणा य कवडं वा । निच्छम्मो किर धम्मो सदेव मणुया सुरे लोए ।। १७२ ॥ [ व्याख्या - धर्मे सत्ये साधुधर्मविषये माया नास्ति मायाधर्मयोरत्यन्तवै रित्वादित्यर्थः । न च कपटं परवञ्चनं धर्मे वर्त्तते आणुवित्ति परावर्ज (जैत्र) नार्थ मायाकारि (अ) नुवृत्तिवञ्चनं तस्य भणितं भाषणं, 'फुडति स्पष्टा क्षरं प्रकटं लज्जाभावेन अकुटिलं निर्मायत्वेन एतादृशं धर्मवचनं 'उज्जूयं' इति ऋजु सरलं मोक्षकारणं अहो उत्तम ! एवं जानीहि ॥ १७३ ' नवित्ति ' नविति न भवति ' धम्मस्सति' धर्मस्य साधनं कस्मात् ' भडक्का ' इति अत्याडम्बरदशनात् 'उक्कोडा' इदं यदि मह्यं ददाति तदा मदीयं करोमीति तृष्णया 'वञ्चणा' इति परवञ्चनं तेन वा धर्मस्य साधनं नास्ति । वाऽथवा " कवड " इति मायाचेष्टया किर इति निश्चयेन धर्मो निश्छद्मो निष्कपटो वर्त्तते देवा विमानवासिनो मनुजा मृत्युलोकवासिनो असुरा पाताळवासिनस्तैः सह वर्त्तमाने एतादृशे लोके तीर्थंकरैर्निष्कपटो धर्म उक्तइत्यर्थः ॥ १६२ ॥ तथा मिथ्यात्खग्रहोऽतस्वाभिनिवेशः किलास्मद्गुरुभिरिदमुपदिष्टं तर्हि वयं युक्तमयुक्तं चेदमेव कुम्म नान्यदिति । मिथ्याग्रहो नत्वेवं चिन्तयन्ति युक्तियुक्तं वचो ग्राह्यं नायुक्तं, गुरुगौरवादिति तथोत्सूत्रस्यागमविरु
For Private and Personal Use Only
करणम् ॥ सटीकं०
॥ ४८ ॥
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्य नो शङ्का नो भयं उच्छृङ्खलतयोत्सूत्रं जल्पति, ननु अल्पादपि मृषावादाद् गौरवादिषु सम्भवः । अन्यथा वदतां जैनीं वाचं वह का गतिरित्यादि विचिन्त्य विभेति । तथा कुगुरूनपि करोति सुगुरून् य इति गम्यते कुगुरून् पूर्वोक्तलक्षणानपि तत्पक्षपातितया सुगुरुत्वेन प्रतिपादयतीत्यर्थः । तादृशानां च साधुत्ववादे मृषावाददोषप्रसङ्गादाहaaroh "बहवे इमे असाहू लोए बच्चेति साहूणो न लवे । असाहुं साहुत्ति साहुसाहुत्ति आलवे ॥ १ ॥ तप्रायेषां धर्मे माया मिथ्यात्वग्रह उत्सूत्रे न शङ्का ये च कुगुरून् सुगुरून् कुर्वन्ति । ते विद्वांसोऽपि पापपूर्णा इति गाथार्थः ॥ ४४ ॥ निषिद्धाचरणेन पापपूर्णतोक्ता प्राक् तावता चानिषिद्धाचरणमादिष्टं तदप्याज्ञयैव फलदमन्यथा त्वन्ययेत्येतदधुनाह—
मूलम् - किच्चपि धम्मकिच्चं व्यापमुहं जिणिंदआणाए । भूयमणुग्गहरहियं आणाभंगात्र दुहदायं ॥ ४५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- 'किच्चंपीत्यादि' कृत्यं करणीयं अपिशब्दो भिन्नक्रमः स चाग्रे योक्ष्यते किं तदित्याह धर्मकृत्यं धर्मकार्यं तदेव नामग्राहमाह - पूजाप्रमुख मपि देवपूजाप्रमुखमपि प्रमुखशब्देन सामायिकवन्दनमतिक्रमणपौषधजिनभवनविधापप्रत्याख्यानादिग्रहः, कयेत्याह - जिनेन्द्राज्ञया जिनोक्तानुसारेण पूजाप्रमुखमपि धर्मकृत्यं जिनाज्ञयैव कृत्यं करणीयं यया सुखदं स्यादिति शेषः, आज्ञा च पूजाविषयैवं । तद्यथा - " काले सुइ भूइएणं विसिहपुप्फाइहिं विहिणाओ । सा
For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
पष्ठिशतक-8 रथुई थुत्तगरुई जिणपूया होइ कायव्वा ॥१॥" आज्ञया पूजा विधेयेत्यस्मिन्नर्थे 'श्रीसंघपट्टकवृत्ती' श्रीजिनपति /पकरणम् ॥
सूरिभिर्बहु अपश्चितमस्ति तत्तत एवावसेयम् । सामायिकादिविषयाश्चाज्ञा आवश्यकादिशास्त्रेभ्योऽवसेयाः, तदेव पूजाम॥ ४२ ॥
सटीक मुख भूतानुग्रहरहितं मकारोऽत्रालाक्षणिकः जीवानुकम्पोज्झितमाज्ञाभङ्गान् दुःखदायिदुःखदानस्वभावं, अयमाशयः-दे. वपूजादिकं हि सर्व भगवद्भिर्जीवरक्षार्थमेवादिष्टं तेनैव भावपूजाधिकारिणां पुष्पापि निवारितं ' तो कसिणसंयमविऊ पुष्फाईयं न इच्छती'ति वचनात् येऽपि च द्रव्यपूजाधिकारिणः ते तु स्वत एव कायवधे प्रवृत्ताः सन्ति । ततो द्र.४ व्यपूजाथै सापेक्षाः सानुकम्पा यतनया "भूमीपेहणजलछाणणाइ जयणाउ होइ इन्हाणादीत्यादि " रूपया तथा प्र. तिमाङ्गलग्नं कुन्थ्वादि निरीक्ष्य तदपसारणाद्यर्थ 'घरपडिमाउ जिणाणं पमज्जए वयणकयकोसो' इत्यादिरूपया च प्रवर्तमाना द्रव्यतः कमपि कायवधं, कुर्वन्तोऽपि भावतो रागद्वेषरहितत्वात्ते भूतानुग्रहवन्त एव । यत:-" यतनातोन च हिंसा, यस्मादेषैव तन्निवृत्तिफला । तदधिकनिवृत्तिभावादिहितमतोऽदुष्टमेतदिति ॥ १७३ ॥ तथा--एयाहि तो बुद्धा विरया रखति जेण पुढवाई। इत्तो निव्वाणगया अबाहया आभवमिमाणं ॥ ॥ १७४ ।। या तु भूप्रेक्षणजलगाळनकुन्थुममार्जनादियतनारहिता भूतकातिसन्धानादिरूपा च पूजा सा भूतानुग्रहर| तैवाज्ञाभङ्गरूपत्वात्तस्यास्ततश्च पापसिद्धेः तदुक्तं--"शास्त्रबहुमानतः खलु सच्चेष्टातश्च धर्मनिष्पत्तिः । परपीडात्यागेन च विपर्ययात्पापसिद्धिरिति ॥ १७५ ॥ तथा-वचनाराधनया खलु धर्मस्तद्बाधया स्वधर्म इति । इदमत्र धर्मगुह्यं सर्वस्वं चैतदेवास्य ॥ १७६ ॥ तस्माद्यथा भगवदाज्ञा तथैव यतनापूर्वकं धर्मकृत्य
65555
LUCHAG3
%
For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कृत्यं भगवदाज्ञां विना तु कृतमप्यन्यथा फलं स्यादिति भावः ॥ ४५ ॥ धर्मकृत्यमप्याज्ञाकृतं सुखदं स्यादन्यथा कुतं त्वन्यथा स्यादित्युक्तमय पुनः सर्वमनुष्ठानं कुर्वतामप्याज्ञाविराधकानां मूढतां दर्शयन् तदेवाह -
मूलम् - कट्ठे करंति अप्पं दमंति दव्वं चयंति धम्मत्थी ।
Acharya Shri Kailassagarsuri Gyanmandir
इक्कं न चयइ उत्पुत्त-विसलवं जेण बुड्डेति ॥ ४६ ॥
व्याख्या- ' कठ्ठे करं ' इत्यादि, कष्टं पीडासहनामत्कं सम्यक् लोचविधानं ह्यनुपानकत्वमथ धरा शय्या मह रद्वयं रजन्याः स्वापः शीतोष्णसहनं च ? षष्ठाष्टमादिरूपं चित्रं बाह्यतपो महाकष्टं अल्पोपकरणसन्धारणं च तत् शुता चैवेत्यादिरूपं कुर्वन्ति विदर्भात । तथात्मानं दमयंति इन्द्रियनोइन्द्रियदमेन तथा द्रव्यं धनं, यदुक्तं ' उपदेश मालायां'-" छेओ भेओ बसणं आयासलेसं किं भयविवागो यं । मरणं धम्मन्र्भसो अरई अत्थाओ सच्वाईं ॥ [ व्याख्या--' छेओ ' इति छेदः कर्णादीनां कर्त्तनं, भेदः क्रकचादिना पाटनं स्वजनादिभिः सह चित्तविश्लेषो वा व्यसनमापत् आयासो द्रव्योपार्जनार्थं स्वयं कृतशरीरक्लेशः, क्लेशो विवाधा पीडेति यावत् भयं त्रासः परिग्रहाज्जायते, विवादः कलहः, चशब्दः समुच्चयार्थे मरणं प्राणत्यागः धर्मभ्रंशः श्रुतचारित्रलक्षणधर्मात् च्यवनं सदाचारविलोपो वा अरतिश्चित्तोद्वेगः, एतानि च सर्वाण्यपि अर्थाद्भवन्ति अतोऽनर्थमूलोऽयमर्थ इत्यर्थः, अयेते विवेकविकलैः प्रार्थ्यते इत्यर्थो हिरण्यादिरिति व्युत्पत्तिः इत्यादि ज्ञात्वा त्यजति जहति धर्मार्थिनः सुकृतेप्सवः,
For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पष्ठिशतक
॥५०॥
परमेकं न त्यजन्ति अज्ञानाद् गुरुनियोगाद्वा ॥ यत:--" सम्मविट्ठी जीवो उवइहए क्यणपि सहहह । सहहाइपकरणम् ॥ असम्भावं अणाभोगा गुरुनिओगा वा ॥ १७८॥ किं तदित्याह--उत्सूत्रविषलवं सूत्रातिक्रान्तमुत्सूत्रं तदेव
सटीक० विषलव इवानर्थहेतुत्वात विषलवस्तं येनोत्सूत्रविषलवेन हेतुभूतेन ब्रुडन्ति दुःखसागर इति गम्यम् । यथा--कश्चिद्विपलवभक्षणेन मधुरादिद्रव्यं भक्षयन्नपि तत्कृतश्वासरोधादिदुःखसागरे मज्जति । तथा मूर्खाः शेषकष्टानि कुर्वाणा अपि 3 विषलवतुल्येनोत्सूत्रेणानन्तदुःखसागरे संसारे अडन्ति । यत:--" उस्मुत्तमायरंतो बंधइ कम्म सुचिक्कणं जीवो। संसारं च पवड्ढइ मायामोसं च कुव्वइ य ।। १७८ ॥ ततो बालाः कदाग्रहग्रस्ता उत्सूत्रं न त्यजन्ति । शेषं कशानि कुर्वन्तोऽपीति हा कष्टमित्यर्थः ।। ४६॥ एवमुत्सूत्रभाषिणां मूढतां प्रतिपाद्याधुना शुद्धा शुद्धसङ्गफलपतिपादनेन तत्सङ्गत्यागोपदेशमाह
मूलम्-सुद्धविहिधम्मरागो वड्डइ सुद्धाण संगमे सुयणु ।
सोविय असुद्ध संगे निनणाण विगलइ अणुदियहं ॥४७॥ 'सुडवित्यादि' शुद्धविधिधर्मरागः शुद्धा विधिरागमोक्तः करणप्रकारः शुद्धविधिः स चासो धर्मश्च तत्र राग:प्रीतिवर्द्धते स्फीतिर्भवति । शुद्धानां निर्मलाचारवतां सुसाधुनामिति यावत् सङ्गमे संसर्गे भोः सुजना एतेन च सम्बोधनपदेनात्र योग्येभ्य एवोपदेशो देय इत्युक्तं ॥ यत:--" योग्येभ्यस्तु प्रयत्नेन, देयोऽयं विधिनान्वितैः । मात्स-5॥ ५० ॥
55-565
For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विरहेणोचैः, श्रेयो विघ्नप्रशान्तये ॥ १७९ ॥ साधवो विशुद्धत्वात् शुद्धमेव विधिधर्म्मविषयं प्रयुञ्जते । अततत्सङ्गमात्तत्रैव रागो भवति सोऽपि च अपिशब्द एव शब्दार्थस्ततश्च स एव शुद्धविधिधर्मरागोऽशुद्धानामुत्सूत्रभापार्श्वस्थादीनां सङ्गे निपुणानामपि विधिविदुराणामपि किं पुनरनिपुणानां नश्यति गलति अनुदिनं अनुदिवसं प्रतिदिनं । यतः, उपदेशमालायां- आलावो संवासो वीसंभो संथवोपसंगो य । हीणायारेहिं समंसव्वजिणिदेहिं पडिकुट्ठो ॥ १८० ॥ अन्नुन्न जंपिएहिं हसिउद्धसिएहिं विप्पमाणो य । पासत्थ म झारे बला जई वाउली होइ || १८१ ॥ [ व्याख्या--'आलावो' इति, आलापः पार्श्वस्थेन साई जल्पनं, संवासः तेन सार्द्धमेकत्र वासः, विस्रम्भो विश्वासः, संस्तवः परिचयः, प्रसङ्गो वस्त्रादिग्रहणार्पणादिव्यवहारो हीनाचारैः पार्श्वस्थादिभिः समं सार्द्धं एते पदार्थाः सर्व जिनेन्द्रैः सर्वतीर्थङ्करैः ऋषभादिभिः 'पडिकुट्टो' इति निषिद्धाः एकैकापेक्षया एकवचनं ॥ ' अन्नुन्नइति अन्योन्यं परस्परं जल्पितैर्भाषितैः विकयादिकथनैरित्यर्थः, हसितैहास्यै उसि रोमोद्गमैः कृत्वा 'खिष्पमाणो अ' इति पार्श्वस्थादिभिः प्रेर्यमाणः पार्श्वस्थानां मध्ये बलादपि हठादपि यतिर्व्याकुलो भवति स्वधर्माद् भ्रष्टो भवतीत्यर्थः, अतस्तत्सङ्गमस्त्याज्य एवेत्यर्थः ॥ ] इदमुक्तं भवति साधून् विधौ प्रवर्त्तमानान् दृष्ट्वा तत्सङ्गाद्विधिसेवायामनुरागो जायतेऽसाधूवोच्छुङ्खलत्वेन प्रवर्त्तमानान् दृष्ट्वा विधिरागो गति तद्दाक्षिण्यादिना तस्मादुत्सूत्रभापकाशुद्धसङ्गतिस्त्याज्या । यतः - " यदि त्वं सत्सङ्गरतो भविष्यसि भविष्यसि । उतासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि || १८२ ॥ इत्यर्थः । प्राक् शुद्धाशुद्धयोः सङ्गस्येष्टानिष्टफलत्वाख्यानेना
For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥ ५१ ॥
www.kobatirth.org
साधुसङ्गत्याग उक्तः, अधुना तादृशबलविकलस्य तत्सकाशे वासमपि निषेधयन्नाह -
मूलम् - जो सेवइ सुद्धगुरू असुद्ध लोयाण सो महासन्नू । तम्हा ताण सया से बलरहिओ मा वसिज्जा ॥ ४८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- ' जो सेवईत्यादि ' यः कोऽपि मिथ्याभिनिवेशक्षयोपशमवान् सेवते आश्रयति शुद्धगुरून् संविग्नगीतार्थसुविहिताचार्यान् अशुद्ध लोकानां मिथ्यात्ववासितमतीनां अर्थाल्लिङ्गिनां स महाशत्रुरिव महाशत्रुर्महावैरी ने हि तावत्साधूनेव न क्षमन्ते । यतः संघपट्टके--" सम्यग्मार्गपुषः प्रशान्तवपुषः प्रीत्युल्लसच्चक्षुषः, श्रामण्यडिमुपेयुषः स्मयमुषः कन्दर्पकक्षप्लुषः । सिद्धान्ताध्वनि तस्थुषः शमजुषः सत्पूज्यतां जग्मुषः, सत्साधून विदुषः खलाः कृतदुषः क्षाम्यन्ति नोयदुद्रुषः ॥ १८३ ॥ [ व्याख्या' सम्यकमार्ग इत्यादि, खलाः सत्साधून् न क्षाम्यन्तीति सम्बन्धः । तत्र खला गुणिमत्सरिणः प्रकरणाल्लिङ्गिनः कृतदुष इति, दुषधातुः क्विन्तोऽत्र दोषपर्यायस्ततश्च कृता विहिता दुषो दोषाः स्वयमनेकेऽनर्था यैस्ते तथा तत्स्वभावत्वात्तेषां अथवा कृता आपिता दुषो दोषा यैस्ते तथा निर्मलेष्वपि सन्मुनिगुणेषु लोकमध्ये लाघवापादनाय स्वधिया विहितदोषारोपा इत्यर्थः। गुणवत्स्वसद्दोषारोपणस्य तेषां कुलवतस्वाद, ते हि तद्गुणान सहमानास्तान्निन्दन्ति, उद्यद्रूषः निर्निमित्तं सुविहितदर्शनमात्रेणैव प्रकटितललाटतटभ्रुकुटयादिक्रोधविकाराःन क्षाम्यन्ति न सहन्ते द्वीपन्तीत्यर्थः । अत्र देशेऽमीषां प्रचारेण वयं
For Private and Personal Use Only
प्रकरणम् ॥ सटीकं०
।। ५१ ।।
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
careersirar भविष्याम इत्यादिबुद्धया मात्सर्यात्तत्रावस्थातुमेव तेषां न ददतीत्यर्थः । सत्साधून् सुविहितयतीन् सत्साधुत्वमेवानुगुणविशेषणेस्तेषां भावयति - सम्यग्यार्गपुषः- भगवत्प्रणीतज्ञानादित्रयरूपमोक्षपथस्य भव्यानां शुद्धोपदेशप्रतिबोधद्वारेण विस्तारकान् एतेन तेषामुत्सूत्रभाषणप्रतिषेधमाह - प्रशान्तवपुषः - बहिरलक्षितरागादिविकारशरीरभाजः एतेनान्तरमपि प्रबलरागाद्यभावं प्रकाशयति । अन्तस्तदभावे वहिः सर्वदा प्रशान्तत्वानुपपत्तेः । प्रीतोल्लसचक्षुषः - द्विष्टानपि प्रतीत्य प्रसन्नोत्फुल्ललोचनाः एतेन बहिः कोपविकारपरिहारमाविष्करोति श्रामण्यद्धि प्राणातिपात विरमणादिपञ्चमहाव्रतविभूतिमुपेयुष आसेदुषः, एतेन दीक्षामूलं सर्वविरतिसम्पदं दर्शयति स्मयमुषः - अहङ्कारतिरस्कारिणः एतेन वाग्मित्वविद्वत्वादावभिमानहेतौ सत्यपि तदभावं प्रकटयति-सत्सूत्रक्रियाभिः कन्दप्र्पकक्षप्लुपः- मन्मथशुष्कतृणदाहिनः एतेन स.
मध्ये निरपवादब्रह्मव्रतदाढ द्रढयति । सिद्धान्ताध्वनि-शुद्धागममार्गे तस्थुषः स्थितवतस्तत्परानित्यर्थः । एतेन स्वयमुत्सूत्रक्रियानिषेधं प्रतिपादयति । शमजुषः - क्षमाभाजः एतेनान्तरपि क्रोधनिरासं ज्ञापयति । सत्पूज्यतां - विवेकिजनसेव्यतां जग्मुषः प्रापः एतेन सकलभ्रमणगुणसम्पत्तिमाविर्भावयति निर्गुणानां विवेकिलोकपूजनाऽसम्भवात्। विदुषः विचक्षणान् एतेन स्वसमयपरसमयसारविदुरतां विस्फारयति । न चैवं गुणशालिषु यतिषु द्वेषः कर्त्तुं युक्तः, अणीयसोऽपि तद्द्वेषस्य सकलगुणिगतगुणद्वेषरूपत्वेनानन्तभवभ्रमणनिबन्धत्वात् । यदुक्तम् – सम्यक्त्वज्ञानशीलस्पृश इद्द गुणिनः साधवोऽगाधमेधा, स्तेषु द्वेषो गुणानां गुणिभिरभिदया वस्तुतः स्याद् गुणेषु । सर्वस्थानां गुणानामवगमनमतोऽन्हाय मिध्यात्वमस्मात्त-स्माद् भूयो भवान्धिभ्रमणमिति गुणिद्वेषधीर्व्वज्जनीया ॥ १८४॥सिद्धा
For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक -
॥ ५२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्तेऽप्यभिहितम् ॥ भरहेरवयविदेहे पन्नरस वि कम्मभूमिया साहू । एक्कंमि हीलियम्मि सव्वे ते हीलिया हुति || १८५|| सतगुणच्छायणा खलु परपरिवाओ य होह अलियं च । धम्मे वि अबहुमाणो साहु पओसे य संसारो ।। १८६ ।। " ततः प्रेक्षावता गुणिषु बहुमान एव कर्त्तव्यो न द्वेष इति वृत्तार्थः ] ॥ कुतस्तरां तदाश्रितान् ये हि यदाराध्यं ते न क्षमन्ते । तदाराधकान् सुतरां न क्षमन्ते । प्रत्युत तेषां गुणानेव दूषयन्ति, तल्लाघवापादनायासन्तमपि दोषमारोप्य । यथा-" लाभार्थं मलिनांशुके कितवतां कष्टक्रियाधायिनि प्राहुर्दाग्भिकतामभिग्रहरुचौ पंक्त्यर्थतां क्षन्तरि । गुप्ताङ्गे बकवृत्तितां च तपसा शंस्ये नमस्येच्छुता मित्थं हन्त न दूषयन्ति यतिनां हि लिङ्गिनः कान् गुणान् ॥ १८७ ॥ अथवा तद्गुणानसहिष्णवस्तान्निन्दन्ति । तदुक्तं बाणानिव गुणान् कर्णमागतानसहिष्णवः । पीडापादनतोऽव्रीडा निन्दन्ति गुणिनः खलाः ॥ १८८ ॥ यस्मात्ते सुगुरुसेवकाः गुणवस्वात् । शुद्धानां वैरिणः तस्मात्कारणात्तेषामशुद्धानामशुद्धता च परगुणध्वंसकत्वात् तेषां यतः विध्वस्तपरगुणानां भवति खलानामतीव मलिनत्वं । अन्तरितशशिचामपि सलिलमुचां मलिनिमाभ्याधिकः ॥ १८९ ॥ सका समीपे बलरहितः सामर्थ्यविकलः सामर्थ्य च द्विविधमान्तरं बाह्य च तत्रान्तरं बलं धर्म्यं कुर्वनिर्भीकः, यदुक्तं - होइ समत्यो धम्मं कुणमाणो जो न बीहड़ परेसिं । माइपिइसामिगुरुमाझ्याण घम्माण भिन्नाण ॥ १९० ॥ बाह्यं तु स्वामिस्वजनविभवशरीरादिकसा
१ कीत्यर्थतां
२ प्राधान्ये
For Private and Personal Use Only
करणम् ॥
सटीकं०
) ।। ५२ ।।
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मर्थ्यं ताभ्यां द्विविधाभ्यां बलाभ्यां रहितो मा बसेः मा निवासं कुर्याः । ते शुद्धा निर्बलं तं सुगुरुसेवकं परिभवेयुरतिविषमत्वात् तेषां । यतः - विषधरतोऽप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः । यदयं न कुलद्वेषी सकुलद्वेषी पुनः पिशुनः ॥ १९९ ॥ तस्मात् स्वबलमपेक्ष्यैव तत्र वस्तव्यं, अन्यथा तत्र वासे तदुत्पादितभयाद्धभ्रंशः स्यादित्यर्थः ॥ ४८ ॥ तत्रावसने कारणमाह
मूलम् -- समयविऊ असमत्था सुसमत्था जत्थ जिणमए अविऊ । तत्थ न बढइ धम्मो पराभवं लहइ गुणरागी ॥ ४९ ॥
व्याख्या- 'समयविऊत्ति' समयविदः सिद्धान्तसूत्रार्थज्ञायका असमर्थ्याः सामर्थ्यरहिताः सामर्थ्य राहित्यं च समयविदां क्वचित् क्षेत्रकालमहिम्नैव भवति ययोक्तमन्योक्त्या - " भेकेन क्वणता सरोषपरुषं यत्कृष्णसप्पनने, दातुं कर्णचपेटमुडतधिया हस्तः समुल्लासितः । यच्चाधोमुखमक्षिणी विद्धता तेनापि तन्मर्षितं, त. न्मन्ये विषमन्त्रिणो बलवतः कस्यापि लीलायितम् || १९२ ॥ अन्यथा तूत्सर्गापवादादिसकलनयस्वरूपविदां तेषां सर्वत्र सामर्थ्यमेव सुसमर्थाः, सामर्थ्यवतो यत्र क्षेत्रे काले वा जिनमतस्य सर्वज्ञशासनस्याविदो ज्ञायकाः तेषामपि सामर्थ्य कालादिदोषादेवान्यथा तु जिनसमयाऽवेदिनां निश्चयव्यवहाराकुशलानां कुतः सामर्थ्यावकाशः । अत एव ताशानामपि महमवलोक्य केनचित् सनिर्वेदमन्योक्तिरभाणि, तद्यथा- "प्रातः पूष्णा भवति महते नोपतापाय
For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatith.org
सटी
पष्ठिशतक-ठा यस्मात्कालेनास्तंकवन गता यान्ति यास्यन्ति चान्ये । एतावत ध्यधयति यदा. लोकवाद्यस्तमोभि-भिकरणम् ॥
स्तस्मिन्नैव प्रकृतिमहति व्योम्नि लब्धोऽवकाशः ॥ १९३ ।। ततश्च यत्र जिनमतविदोऽसमर्थाः सुसमर्थाश्च ॥ ५३॥
जिनमताविदः नत्र तस्मिन् क्षेत्रे वा न वर्द्धते न वृद्धि प्राप्नोति धर्मः श्रुतचारित्ररूपः, किन्तु पराभवमभिभवं लभते है पाप्नोति गुणरागी गुणा ज्ञानादयस्तेषु रागवान् तिष्ठन्निति गम्यते । जिनमतावेदिनां खलानां तत्परिभवननिपुणत्वात् पत:-अतिमलिने कर्तव्ये भवति खलानां विशेषनिपुणा धीः । तिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः॥ १९४ ॥ तस्मात्तत्र न वस्तव्यमित्यर्थः ॥ ४९ ।। प्रागशुद्धानां सहवासो निषिदः, अधुना पुनस्तेषां धर्मकरणेऽपि दोषमाह
मलम्-जं न कर अइभावं उम्मग्गसेवी समत्थओ धम्मे।
ता लट्ठ अह कुजा ता पीडइ सुद्धधम्मत्थी ॥ ५० ॥ ___ व्याख्या- न करेत्ति' यत् न करोति न विधत्ते किमित्याहातिभावमतिश्रद्धा क इत्याह--उन्मार्गसेवी असन्मार्गमरूपकादिरभिनिविष्ट इत्यर्थः, किं विशिष्टः समर्थकः कात्ययोऽत्र कुत्सार्थस्तेन कुत्सितशरीरादिसामर्थ्ययुक्तः कुत्सितत्वं चोन्मार्गसेवित्वादेव,क्वातिभावं न करोतीत्याइ-धर्मे पागुक्तरूपे तल्लष्टं शोभनं लष्टत्वं चायोग्यत्वात्तस्य । यतः--वज्र इवामेचमनाः परिकथने चालनीव यो रिक्तः । कलुपयति यथा महिषः पूनकवदोषमादत्ते ॥18॥ ५३ ।।
वल्लभान कुत्सित जन्मार्गसेवी
For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Acharya Shri Kallassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
544
१९५॥ अयोग्यस्य च धर्मक्रिया निषेधात् । यदुक्तं--" अहिगारिणा खु धम्मो कायव्यो अणहिगारिणो दोसो। आणाभंगाओ रिचय धम्मो आणाए पडिबंधो ॥ १९६ ॥ तेनोन्मार्गसेवी यडर्मेऽतिभावं न करोति तल्लष्टं उक्तदोषाभावादिति भावः । अथ कुर्याविदध्यात् सोऽपि यद्यतिभावं धर्म इति सम्बध्यते तहि पीडयति व्यययति शुरुधार्थिनो निर्मलपुण्याभिलाषिणः,सहि धर्मे भावं कुर्वन्नपि स्वाग्रहमत्यजन् स्वसाम्यापादनाय शुद्धधार्थिनोऽपि हीलया पीडयति, यदुक्तं- दुःषमासमयभाविजिनशासनाशुभभावसूचकस्वप्नाष्टकान्तस्थवानरस्वप्न फलं विवृण्वता श्रीहरिभद्रसूरिणा--" बहुवानरमझगया तव्वसहा असुइणा विलिंपंति । अप्पाणं अन्ने वि यतहाविहे लोगहसणं च ॥ १९७॥" चिरलाणमलिंपणया तदन्नखिसा न एय मसुइत्ति । सुमिणोयं एयस्स उ विवागमो नवरमायरिया ॥ १९८ ॥ किल कस्यचित्पार्थिवस्य स्वदृष्टस्वप्नफलं पर्यनुयुञानस्य भगवान् श्रीमहावीरः समादिदेश, मयि मुक्तिमुपेयुषि सूरय एवंविधा भविष्यन्ति यथा चापलादिना वानरयूयाविपकल्पा आचार्या बहवः पुरीषतुल्योत्सूत्रमरूपणेनात्मानं पार्श्ववर्तिनश्च घेक्ष्यन्ति, विरलतराश्च तन्मध्यान्नात्मानं नाप्यन्यान् लेप्स्यन्ति । तया-चात्मानमुत्सृत्रेणाऽऽदिहानांस्तानवलोक्य ते हसिष्यन्ति । अहो एते बालिशाः शुद्धसिमान्तदेशनामलयजरसेन सुरभिणाऽनेन नात्मानं चर्चयन्तीति हीलनेन पीडयन्ति । अयं भाव:-- यद्युन्मार्गसेवी धर्म भा
वं कुर्यात् तदा महिषो जलमिव स्वस्यान्यस्य च चेत: कलुषयन स्वोत्प्रेक्षिताभिनिवेशवशाच्छुद्धधर्मार्थिनः पीIMI दयेत् तस्माद्यत्तत्र स भावं न कुर्यात्तल्लष्टमित्यर्थः ॥५०॥ अथ यथा शुधर्माधिना पीडा न स्यात्तथाह
देशनामलयजन्त । तथा-चात्मानमुत्सत्रेणात्मानं पार्श्ववर्तिनश्च पेक्ष्यन्ति यथा चापलादिना वानरय
For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पष्ठिशतक
क
प्रकरणम् ॥ मलम्-जइ सव्वसावयाणं एगच्च जंतुमिच्छवायम्मि । धम्महियाण सुंदर ता कहणु पराभवं कुज्जा ।। ५१॥
सटीक० व्याख्या--'जइ सम्वेत्ति' यदीत्यभ्युपगमे स चाग्रे योक्ष्यते सर्वश्रावकाणां निखिलनाममात्रधारकश्रमणोपासकानां एकत्वमेकीभावो यत्तु यत्पुनर्मिथ्यावादे मिथ्यात्ववादविषये वर्त्तत इति गम्यम्, मिथ्यावादश्चैव--मुग्धश्रावकाणां अत्र चैत्ये वयमेव स्नात्रारात्रिकमङ्गलदीपावधिकारिणो, नास्मान् विनाऽन्येनात्रैतत्कर्तव्यम, तथा सत्या चण्डिकादिगोत्रदेवतापूजायां निषिद्धाः सर्वेऽप्येकमुखेनैव वदन्ति । किलास्मत्पूर्वजैः सर्वैरियमर्थिता तत्कथमस्माभिस्तेभ्यो लष्टतरैर्भूत्वाऽधुना भवद्वाक्यान मुच्यते। तथा--अस्मासु सत्सु कथमभूतपूर्वः सुविहितानां मवेशकोत्सवो भवतीत्यायनेकविधः यत्तदोनित्याभिसम्बन्धात्तदेकत्वं यदि धर्मार्थिनां निर्मलमुकृताभिलाषुकाणां धर्मविधिवादे भवतीति वाक्यशेपः । तत्र चैत्यविधिरेचम, श्रीचित्रकूटस्थवोरचैत्यप्रशस्तौ श्रीजिनवल्लभमूरिभिः प्रत्यपादि-अत्रोत्सूत्रजनक्रमो न च न च स्नानं रजन्यां सदा, साधूनां ममताश्रयो न च न च स्त्रीणां प्रवेशो निशि । जातिज्ञातिकदाग्रहो न च नच आहेषु ताम्बूलमित्याज्ञानेयमनिश्रिते विधिकृते श्रीजैनचैत्यालये । १९९ ॥ इह न खलु निषेधः कस्यचिद्वन्दनादौ, श्रुतविधिवहुमानी त्वत्र सर्वोऽधिकारी । त्रिचतुरजनदृष्टया चात्र चैत्यार्थवृद्धि- व्ययविनिमयरक्षा चैत्यकृत्यादिकार्यम् ॥ २० ॥ व्याख्या- अति विधिचैत्ये, उत्सूत्रजना-18॥ ५४॥
ORGASHES 3******
ककककॐ
*
For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नामुत्सूत्र भाषिणां यत्यादीनां क्रमो व्याख्याननन्यादिकरणाधिकारो नास्ति । किं तदुत्सूत्रमिति वेद, उच्यते - स्वमतिकल्पितमागमोत्तीर्ण तद्विसंवादि चानुष्ठानं यदाह - 'उस्मुत्तमणुवइ सच्छंदविगप्पियं अणणुवाइत्ति'कथं पुनरेवदुसूत्रं जिनसदने जायते । इति चेत् उच्यते-गृहिणा स्ववित्तेन देववित्तेन वा भाटकादिहेतुकदेवद्रव्यवृद्धये यद्देवनिमित्तं स्थावरादिनिष्पादन तथा महार्घानेहसि विक्रयेण बहुदेवद्रविणोत्पादनाय गृहिणा यद्देवधनेन समर्धधान्यसङ्ग्रहणं तथा यtena कूपवाटिकाक्षेत्रादिविधानं तथा शुल्कादिषु भाण्डमुद्दिश्य राजग्राह्यभागाधिककरोत्पादनादुत्पन्नेन द्रविणेन यद्गृहिणा देवपूजन विधान मित्थमेवमादीन्युत्सूत्रपदानि यतिदेशनया देवगृहेऽपि सम्भवन्ति । यदुक्तं- " उस्सुतं पुण इत्थं थावरपाओगकूवकरणाइ । उब्भूयगकरणाउप्पाथणाइ धम्माहिगारम्मि ॥ २०१ ॥ अत्र चादिशब्दान्निशि बलिनन्द्यादिग्रहः, तत्र स्थावरादिनिर्मापणादीनां षट्कायादिरम्भाऽसंयतवासादिना महासावद्यत्वेन देवनिमितं सिद्धान्तनिवारितत्वादुत्सूत्रं एतान्यन्तरेणापि च भक्तिमद्भिः स्वद्रव्यव्ययेन भगवत्सपर्यापर्यापणात् उद्भूत ककरोस्पादनस्य च व्यवहारिणामत्यन्ताप्रीतिजननादुत्सूत्रत्वं परामीतिमात्रस्यापि जैनमते भगवच्छ्रीमहावीरोदाहरणेन बहुधा निषेधात् । यदुक्तं- "धम्मत्थमुज्जएणं सव्वस्सापत्तियं न कायन्वं । इय संजमो विसेओ हत्थ य भयवं उदाहरणं ॥ २०२ ॥ सो ताव सा समाओ, तेसि अप्पत्तियं मुणेकणं । परमं अबोहिबीयं, तओगओहंतकाले वि ॥ २०३ ॥ निशि बलिनन्यादिकस्य चोत्सूत्रत्वं प्रागेव भावितम् तथा चैवमाद्युत्सूत्रभाषिणाम् । तत्र व्याख्यानाद्यधिकारेण यावदुत्सूत्रभाषिसन्तानं यावज्जिनगृहं च तद्देशनया तत्र प्रवर्त्तमानानां सन्तानक्रमेण प्रजायमाना
For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पशिशतक-
॥ ५५ ॥
सटीक
OCESS+CTOC15
नां च श्राडानां भवकूपमपातप्रसङ्ग इति । अत एव कथञ्चिदगत्या तदुपाश्रये गतानां सुविहितानां माभूत्तद्देशनाकर्ण- प्रकरणम ॥ नात् संशयादिना सत्पथविपत्तिपत्तिरिति तदनाकर्णनाय तत्पतिघातश्रवणस्थगनादयः प्रकाराः सिद्धान्ते प्रदर्शिताः । यदाह-"एमेव अहाच्छंदे पडिहणणाज्झाण अज्झयणकना । ठाणठिओ निसामे सुवणाहरणाय गहिएण ॥२०४॥ तस्मान्न विधिचैत्ये तेषां क्रम इति । तथा न च स्नात्रं रजन्यां सदा प्राग्पदर्शितदोपसन्दोहात् सदेति सर्वकालमित्यर्थः । तेन कादाचित्कस्य श्रीमहावीरमोक्षकल्याणकस्नात्रस्यायाधुनिकरूढया रात्रौ कैश्चिद् विधी
यमानस्य निषेधो ज्ञापितः । एतेन प्रतिष्ठाया अपि रात्रौ निषेधः सूचितः, तस्याः स्नात्रपुरस्सरत्वात् । तया साधूनां | ममता मदीयमेतन्जिनगृहमतिमादिका नास्ति । गृहस्थस्यैव तन्निर्मापणचिन्तादावधिकाराव, तथा च कथं जिनगृहादे. यतिममकारविषयता । आश्रयश्च तेषां नास्ति पागभिहितदोषकलापात । तथा-खीणां प्रवेशो निशि नास्ति अकालचारित्वदोषप्रसङ्गात दुक्तं-"अजाण सावियाण य अकालचारित्तदोसभावाओ । ओसरणंमि न गमणं | दिवसति जामे निसि कहं ता॥२०५॥लोकेऽपि कुलवधूनां यामिन्यां स्वगृहाद्वहिनिगच्छन्तीनां महापवादाभिधानात्। तदुक्तं-"स्वगेहदेहलीं त्यक्त्वा निशि स्त्री याति या बहिः ।ज्ञेया कुलस्थितेर्लोपा-कुलटा कुलजापि सा ॥ २०६॥दण्डनीतावपि कुलबालिकानां निशि स्वसबहिनिगमे दण्डप्रतिपादनाच्च अत एव यतिवसत्यादौ योषितामेकाकिनीनां दिवसेऽप्यनेकावर्णशङ्काकलङ्कानुषङ्गास्कदितत्वेन प्रवेशस्य प्रतिषेधः,एवं च यदा लोकेऽपि रात्रौ स्त्रीणां गृहनिर्गमो विरुडस्तदा का वार्ता जिनशासने,तस्मात्सर्वथा जिनवेश्मनि निशायां योपित्यवेशोऽनुचितत्वान्नास्तीति । जातिज्ञाति- 18॥ ५५॥
For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कदाग्रहश्च नास्ति तत्र जातिकदाग्रह एतज्जातीया एवं श्रावका अत्र भगवविम्बस्य दक्षिणादिस्नात्राधिकारिणो, नान्यजातीया इत्यादिकः,ज्ञातिकदायह अस्माभिरस्मत्पूर्वजैर्वा कारितमिदं जिनमन्दिरं ततोऽस्मत् सगोत्रा एवात्र सर्वस्यामपि देववित्तसमुद्गकादिचिन्तायामधिकारिणो नेतर इत्यादिकः स च विधिचैत्ये न सङ्गतः, सर्वेषामेव धार्मिकश्राद्धानां गुणवतां तत्र सर्वाधिकारित्वाभिधानादन्यथा जात्यादिनिश्रयाप्यनिश्राकृतत्वानुपपत्तेरिति । न च थारलोकस्य है ताम्बूलभक्षणमस्ति भगवदाशातनापत्तेः ताम्बूलमिति च तम्बोलपाणे'त्यादि गायोक्तानां पानभोजनादीनामुपलक्षणं तथा गदिकायासनमप्याशातनाविशेषत्वादुपलक्ष्यते इत्येवं प्रकारा आझाविधिः-अत्रैषा निश्रितैकस्यापि यत्यादेनि
या अधीनतया विना कृते विधिकृते श्रुतोक्तविधिनिष्पादिते श्रीजिनचैत्यालये जिनभवन इति । तथा इह न खल नैव निषेधो निवारण कस्यापि वन्दनपूजनादावुत्सूत्रभाषिणां तद्भक्तानां चापि वन्दनादिकं विदधतां न निषेधः कियते । श्रदाभङ्गमात्सर्यादिदोषप्रसङ्गात् श्रुतविधिबहुमानी सिद्धान्तक्रमादरवान् तु पुनरर्थे, अत्र सर्वो यतिः श्राडो वा यथाक्रमं व्याख्यानादौ चैत्यचिन्तायां चाधिकारी योग्यः सिद्धान्तविधिविधुरस्य साध्वादेर्व्याख्यानादौ न ताधिकार इत्यर्थः । त्रिचतुरजनदृष्टया विधिपरश्राखायचतुष्टययाऽत्र चैत्यद्रव्यवृद्धयादिकं चैत्यचिन्तनं कार्य विधेयं न काकिना निःस्पृहेणापि लोकापवादादिदोषापत्तिरिति प्रासङ्गिकवृत्तढयार्थः] एवं दानप्रमुखविषयोऽपि विधिवादः श्रुतानुसारेण ज्ञेयः, ततो यदि धर्मार्थिनामेकत्वं तत्र विधौ भवति, भो सुन्दर कल्याणिन् ? इदं च विशेषणं पतिबोध्यस्य मधुरवचनैरेवोपदेशो देय इत्यपि ख्यापकम् । उक्तं च-"धम्ममइएहिं अइसुंदरेहि कारणगुणोवणीएहिं ।
RECESSAGAR
For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
पष्ठिशतक
मकरणम् ॥
सटीक
CASESS
पल्हायंतोब्धमणं सीसं थोएइ आयरिओ ॥२०७॥"'ता' तर्हि कथं केन प्रकारेण तु इति वितर्के पराभवभिभवं धर्मार्थिना मिथ्यावासितो लोक इति गम्यते कुर्याद्विदध्यादपि तु न कथश्चित्पराभवं कुर्यात् । अयमभिप्रायो यदेकत्वं श्रावकनामधारकाणां मिथ्यात्ववादेऽस्ति तद्यदि धर्मार्थिनां स्यात्तदा कथं तु तेषां कोऽपि पराभवं कु
ति, अपि तु न कथपपि,परं कालस्य वैषम्यात् धर्मार्थिनामपि परस्परमत्सरः । यदुक्तं.." किर मुणिय जिणमया विहु अंगीकयसरसजिणवरमया वि । पापमइसंकिलिट्ठा धम्मत्थी वित्थ दीसति ॥ २०८॥ ते किंचि कह वि कसाय विसलवं धरियनियमणे गूढं । दरिसंति तध्वियारे अप्परिणय समय अमयरसा ॥२०९॥ केइ अपुट्ठा पुट्ठा पुरओतविहजणस्स पपडंति । अन्नप्पसंगणं चिय परपरिभवमत्तउक्करिसं ॥ २१०॥ गुरुमवि गुणमगणिता परस्स दोसं लहुंपि पयडंति । अन्नुन्नममन्नता जणयति बहुणमइमोहं ॥ २११ ।। | यदि च तं त्यक्त्वा एकत्वमङ्गीकुर्वन्ति तर्हि न तान कोऽप्यभिभवतीत्यर्थः ॥ ५१ ॥ उक्तो धर्माधिनामेकत्वे पराभवाभावोऽथवा च कालादिदोषतस्तथात्वाभावे पराभवसम्भवेऽपि सति यो धर्म कुर्वतां साहाय्यादिकरणेन धर्माधिनामाधारभूतः स्यात् । सम्पति तमभिष्टुवाह
मूलम-तं जयइ पुरिसरयण सुगुणड्ढे हेमगिरिवरमहग्धं ।
जस्सासयंमि सेवइ सुविहिरओ सुद्धजिणधम्मं ॥ ५२ ॥
454544
For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SHRESER
व्याख्या-तं जयेत्ति' तत् जयत्युत्कर्षेण वर्त्ततां पुरुषरत्नं पुरुषेषु मनुष्येषु रत्नमिव रत्नं तत् रत्नत्वं च प्र. धानत्वात् जाती जातौ प्रधानं यत्तत्तद्रत्नमिति कथ्यत इति वाक्यात् पुरुषरत्नस्य विशेषणद्वारेण प्राधान्यमेवाह--सुष्ठु शोभना गुणा सुगुणा औदार्यधैर्यगाम्भीर्यदाक्ष्यदाक्षिण्यविनयादयस्तैराढ्यं समृद्धं मुगुणाढ्यं ।। यदुक्तं-".वाञ्छा 8 सज्जनसङ्गमे परगुणे प्रीतिगुरौ नम्रता, विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्भयम् । भक्तिश्चाहति शक्तिरात्मदमने संसर्गमुक्तिः खले,एते येषु वसन्ति निमलगुणास्तेभ्यो नरेभ्यो नमः ॥२१२ । यत एवं गुणाढयमत एव हेमगिरिवरमहाथ हेमगिरिवरो मेरुस्तद्वन्महामूल्य मेरुवन्महत्त्वान्मूल्यरहितमित्यर्थः । यथा मेरोलक्षयोजनमयस्य कनकगिरिन केनापि मूल्यं कर्तुं शक्यते । तथा तस्यापि गुणाढयत्वादिति भावः। तदिति' किमित्याह-यस्य पुरुषरत्नस्याश्रये आधारै सेवते आश्रयति सुविधिरतो विधिना धर्मकरणनिष्ठो जन इति प्रक्रमः । शुद्धजिनधर्म कदाग्रहादिमलकलङ्करहितं सर्वधर्ममिति यस्य चाश्रये शुद्धधर्मार्थिनस्त सेवन्ते तादृशस्य विरतत्वान्महार्थता । यदुक्तं-" मनसि वचसि काये पुण्यपीयूषपूर्णा--त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः । परगुणपरमाणून पर्वतीकृत्य नित्यं निजहदि विकसन्तः सन्ति सन्तः कियन्तः॥२१३॥ इति गाथार्थः ॥५२॥ पूर्वोक्तमेव पुन: समर्थयितुमाह
मूलम्- सुरतरुचिंतामणिणो अग्धं न लहंति तस्स पुरिसस्स ।
जो सुविहिरयजणाणं धम्माधारं सया देइ ॥ ५३ ।।
USUASSSS
For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रकरणम् ॥
सटीक०
पष्ठिचतक
व्याख्या-'सुर' इत्यादि, मुरतरवः कल्पद्रुमास्ते च चिन्तामणयो देवरत्नानि च मुरतरुचिन्तामणय उपलक्ष. ॥७॥18 णमेते कामधेनुकामकुम्भानां ते च अर्थमिवार्थ मूल्यं साम्यमिति यावद् न लभन्ति न प्राप्नुवन्ति । तस्य पुरुषस्य मा.
नवस्य तस्येति कस्येत्याह--यः पुरुषः सुविधिरसजनानां मुविहितसाधुश्रावकाणां धर्माधारं सुकृतावष्टम्भ सदा ददाति प्रयच्छति, तद्विष्टानुशासनतदुपद्रववारणतदिष्टवस्तुसम्पादनादिना एवं च तेन शासनमालिन्यं परिहरतोअतिः कृता भवति । शासनोन्नति च कुर्वन् सम्यक्त्वमपहस्तितचिन्तामण्यादिकं लभते, यदुक्तं--" यस्तून्नतौ यथाशक्ति सोऽपि सम्यक्त्वहेतु तां । अन्येषां प्रतिपद्येह-तदेवाप्नोत्यनुत्तरम् ॥२१४॥प्रक्षीणतीवसंक्लेशं प्रशमादिगुणा
न्वितम् । निमित्तं सर्वसौख्यानां तथा सिद्धिसुखावहम्॥२१५।। तस्मात् स सुरतर्वादिभ्योऽधिको यो धर्माधारभदानेन शासनोन्नतिं करोतीत्यर्थः ॥ ५३॥ ननु सत्यमेव विधिरतोपष्टम्भदावणां स्तुनिः कृता भवता,ते च प्रत्युत तया टू लज्जन्ते इति को गुणस्तत्करणे भवत इत्याशंक्याह
मुलम्-लज्जंति जाणिमोहं सप्पुरिसा निययनामगहणेण ।
पुण तेसिं कित्तणाश्रो अम्हाण गलंति कम्माई ॥ ५४॥ व्याख्या--'लज्जन्तीत्यादि' लज्जन्ते त्रपन्ते जानामि वम्यहं के इत्याह-सत्पुरुषाः परकार्यकरणकव्यसनिनो निजकनामग्रहणेन स्वाभिधानमात्रश्रवणेन,सत्पुरुषाणां हि सोऽयं दातोपकर्तेत्यादिगुणप्रशंसापूर्वकस्वनामश्रवणाद
॥ ५७॥
क
For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
ॐ5CASS.
भवति लज्जा । तदुक्तं--स्वगुणश्रवणे लज्जान्यगुणाकर्णने रतिः । परोपकारव्यसनं स्वभावोऽयं महात्मनाम् ॥ २१६ ॥ तथा केनापि कमपि राजानं वर्णयताऽयमेवार्थः प्रत्यपादि, यथा--आबाल्याधिगमान्मयैव गमितः कोर्टि परामुन्नते-रस्मत्सकथयैव पार्थिवसुतः सम्प्रत्यसी लज्जते । इत्यालोच्य निजात्मजेन यशसा दत्तावलम्बोऽम्बुधे-र्यातस्तीरतपोवनानि भवतो वृद्धो गुणानां गणः ॥२१७।। ततश्च जानाम्यहं यद्यपि सन्तः स्वनामग्रहणेन लज्जन्ते । तथापि पुनर्विशेषे स चाग्रे योक्ष्यते तेषां सज्जनानां कीर्तनात् गुणकथनात् पुनरस्माकं गलन्ति नश्यन्ति कर्माणि ज्ञानावरणादीनि । गुणवत्पशंसायां हि क्रियमाणायां कर्मनिर्जरा स्फटैब । यदुक्तमागमे--किइ कम्मं च पसंसा संविग्गजगम्मि निजरठाए । जे जे विरइठाणा ते ते उववूहिया होति ॥ २१८॥ तथाऽन्यैरपि गुणवद्गुणकीर्तनादेव वाचां साफल्यमभ्यधायि । तदुक्तं-वाग्जन्मवैफल्यमसद्यशल्यं, गुणाधिके वस्तुनि मौनिता चेत् । स्खलत्वमल्पीयसि जल्पिते तु, तदस्तु बंदिभ्रमभूमितैव ॥ २१९ ॥ इति तेषां कीतिनं कुर्म इति स्वोपदेशेनान्येषामपि सत्कीर्तनोपदेश उक्त इत्यर्थः ॥ ५४ ॥ उक्तप्रसङ्गतः सद्गुणकीर्तनं निर्जराहेतु-18 तया धर्मकारणम् । अयाज्ञयैव क्रोधादिरहितेनात्मप्रशंसामनिच्छता धर्मः कर्तव्य इत्यभिधित्सुरस्यैव व्यतिरेकमाह
मलम्-आणारहियं कोहाइसंजुयं अप्पसंसणत्थं च ।
धम्म सेवंताणं नय कित्ती नेव धम्मो य॥५५॥
ॐOG
For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठियतका व्याख्या-'आणारहियत्ति' आज्ञारहितं स्वमतिकल्पनामात्रप्रवृत्तं तस्य परलोकहितासाधकत्वाधदाह--नि- मकरणम् ॥
यगमइविगप्पिए चितिएण सच्छेदबुद्धिचरिएण | कत्तो पारत्तहियं कीरइ गुरु अणुवएसेणं ॥२२॥ [व्याख्या-निगमइ इति' निजकमत्या स्वकीयबुदया विकल्पितं स्थूलावलोकनं चिन्तनं सूक्ष्मावलोकनं तेन स्व
18/ सटीक कीयमतिकल्पनयेत्यर्थः, स्वच्छन्दं बुद्धिचरितेन स्वतन्त्रमतिचेष्टतेनेत्यर्थः । 'कत्तो इति' कुतः पारत इति परत्र परलोके हितं आत्मनो हितं कीरइ इति क्रियते गुरुं ' अनुवएसेणं ' उपदेशायोग्येन गुरुकर्मणेति भावः। स्वेच्छाचारिणः परत्र हितं न प्राप्नुवन्तीत्यर्थः ] तथा क्रोधादिसंयुतं क्रोधमानमायाकोभः सहितं क्रोधेन तपःप्रभृतिकरोति स्कदकाचार्यवता चारित्रं पालयन्नपि क्रोधं करोतीति कोषयुतं । एवं मानेन प्रासादप्रतिमापुस्तकलेखनादि कारयति यथा--अमुकेनाल्पधनेन प्रासादादि कारितं तदहं किं ततोऽपि न्यून इत्यादि बुद्धया।मायया मुग्धजनविप्रलिप्सया पाघकष्टानुष्ठानं लोकदृष्टया करोति,लोभेन किमपीष्टं वस्तु लभेयाइमिति बुद्धया धर्म विधत्ते तत् क्रोधादिसंयुतं । तथा आत्मशंसनार्थ चात्मप्रशंसानिमित्तं किलामुना तपः संयमदानशीलादिना मम लोके ख्यातिरस्तु इत्यनया धिया यो धमः स आत्मप्रशंसार्थः, तस्यापि निषिद्धत्वात् । तदुक्तं--" नो कित्तिवन्न सहसिलोगट्टयाए आयारमहिहिज्जेत्यादि, एवं विधं धर्म दुर्गतिपातधारणात्मक सेवमानानां पुरुषाणामिति प्रक्रमः न च कीर्तिः श्लाघालक्षणा ताशधर्मकतृणां क्लिष्टचित्तत्वात, " आकारैरिङ्गितर्गत्या चेष्टया भाषणेन च । नेत्रबक्त्रविकारैश्च लक्ष्यतेऽन्तर्गतं मनः॥१॥” इति युक्त्या च क्लिष्टत्वपरिज्ञानाद्दाम्भिकोऽयमित्यादिरूपा प्रत्युतापकीर्तिरेव पोस्फुरीति न च कीतिः न च धर्मः प्रागु
CREC56
॥
५८॥
For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RECRUCIAS
क्तलक्षणः तादृशधर्मसेवाया असमञ्जसत्वात् । असमअसतायां च न फलप्राप्तिः, तदुक्तं-पाएणणंतदेउलं जिणपडिमा कारियाओ जीवेण । असमंजसवित्तीए नयलडो दसणलवो वि ॥ २२१ ॥ ततो यस्मादाज्ञारहितं क्रोधादिसंयुतमात्मप्रशंसार्थ धर्म सेवमानानां न धर्मो नकीर्तिस्तस्मादायाक्रोधादिरहितेनात्मप्रशंसाधनभिलषता धर्मो विधेय इतिगाथार्थः ॥५५॥ नन्वाज्ञारहितादिधर्मकरणे यद्यपि न सर्वे कीर्ति करिष्यन्ति । तथापि कियन्तोऽपि किरव्यन्ति तावतैव चास्माकं समाधिः । तथा यद्यपि चोत्कृष्टो धर्मों न भवति । तथापि कष्टफलसद्भावात्कियानपि धर्मोऽपि भविष्यतीत्याशंक्य मुग्धजनश्लाघाहृष्टस्यालीकधर्मरतेः सखेदमनर्थ दर्शयना
मूलम्-इयरजणसंसणाए हिहा उस्सुत्तभासिए न भयं ।
ही ही ताण नराणं दुहाई जइ मुणइ जिणनाहो ॥५६॥ व्याख्या-' इयरजेत्ति' इतरजनशंसनया हृष्टा ये इतरजना धर्मबाडा लोका भट्टादयो वा तेषां शंसनया प्रशं. सया दृष्टया हर्षवन्तः धर्मबाह्या हि यादृशं तादृशमपि प्रशंसन्ति । भट्टादयश्च रूपकमात्रदायकमपि चक्रवतिनं कुर्वन्ति तत एव तत्प्रशंसया गर्वनिषेधः । तदुक्तं-" न गवः सर्वथा कार्यों भट्टादीनां प्रशंसया । व्युत्पन्नश्लाघया कायःस्वगुणानां तु निश्चयः ॥२२२ ॥ मूढानां तु तादृशप्रशंसयाऽप्युत्तानता भवति । यतः-जह उदरस्स एक्केण वीहिणा दोवि वावडा हत्था । तह अमुणियपरमत्था थेवेण विउत्तणाहुँति ॥ २२३ ॥ तथा उत्सत्रभा
45555
ARE
For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक॥ ५९ ॥
www.kobatirth.org
षितेन भयं येषां ही ही इति खेदाधिक्ये तेषां नराणां मनुजानां दुःखान्यसातरूपाणि यदि मुणति यदि जानाति तर्हि जिननाथः सर्वज्ञो नान्यः तद्दुःखानामनन्तत्वात् अनन्तं वाऽनन्नज्ञानिन एवं जानन्ति नेतर इतिगाथार्थः ॥५६॥ अ येतरजनप्रशंसादृष्टानां उत्सूत्रभाषणाभीरूणां दुःखकारणमुपदर्श्य तत्यागोपदेशमाह -
मूलम् - उस्सुत्तभासगाणं बोहीनासो अणंतसंसारो ।
पाणच्चए वि धीरा उस्सुत्तं ता न भासति ॥ ५७ ॥
व्याख्या -' उस्सृत्त इत्यादि ' उत्सूत्रभाषकाणां बोधिनाशः प्रेत्य जिनधर्मप्राप्त्यभावः । तदुक्तं, उपदेशमालायां "फुडपागडमकहितो जहठियं बोहिलाभमुवहणइ । जह भगवओ विसालो जरमरणमहोयही आसि ॥ २२४ ॥ [व्याख्या--'फुडेत्ति' स्फुटं प्रकटं सत्यार्थ अकथयन् अभाषमाणः सन् यथास्थितं सत्यं बोधिलाभं आ गामिनि भवे धर्मप्राप्ति उपहन्ति नाशयति--यथा भगवतः श्रीमहावीरस्य मरीचिभवे विशालो विस्तीर्णः जरामरणरूपो
महोदधिमहासमुद्र विस्तर्णः आसीद् बभूव कोटाकोटी प्रमाणसंसारोऽवर्द्धत इत्यर्थ: "] बोधिनाशे वाऽनन्तसंसारः सकलनरकादिदुर्गतिदुःखदायी भवोऽनन्तो भवतीति प्रक्रमः यस्मादेवमुत्सूत्रं दारुणविपाकं चतुर्थपदोपात्तः ता शब्दोऽत्र सम्बध्यते-- ततः 'ता' तस्मात्प्राणात्ययेऽपि मरणेऽपि प्राप्ते धीरा बुद्धिमन्त उत्सूत्रं भगवद्वचनविरुद्धं न भाषन्ते न वदन्ति श्रीकालिकाचार्यवत् । यदुक्तं उपदेशमालायां-" जीयं काऊण पण तुरमणिदत्तस्स का
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ॥
सटीकं०
५९ ॥
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
लियजेण । अषिय सरीरं चत्तं न य भणियमहम्मसंजुत्तं ॥ २२५ ॥ [ व्याख्या- 'जीयं ति स्वकीयं जीवितं पणं कृत्वा 'तुरमणित्ति 'तुरमणिनान्निनगरे ' दत्तस्सत्ति ' दत्तनाम्नो राज्ञः ' कालियज्जेणत्ति कालिकाचार्येण च पुनः स्वशरीरमपि त्यक्तं मनसा स्वदेहोऽपि त्यक्तः परं अधर्मसंयुक्तं असत्यं वचनं न भणितं न भाषितं ॥ ] तदुत्सूत्रं न वक्तव्यमेवेतिगाथार्थः ॥ ५७ ॥ पुनरुत्सूत्रत्यागविषयमेवोपदेशमाह -
मूलम् - मुद्धाण रंजणत्थं अविहिपसंसं कयाइ न करिज्जा । किं कुलवहुणो कत्थइ धुणंति वेसाण चरियाई ॥ ५८ ॥
व्याख्या--' मुद्धाषेत्ति ' मुग्धानां निर्विवेकानां रञ्जनार्थ प्रीत्युत्पादनार्थ अविधिमशंसां निष्कारणं तचिकीर्षताsविधिश्लाघारूपां निष्कारण विधेराज्ञाभङ्गरूपत्वात् । तदुक्तं निशीथचूण- निक्कारण अविहि पडिसेवा नियमा आणाभगो अणवत्थामिच्छत्तं च न जहा वादी तहा कारिति कदापि कस्मिन्नपि काले न कुर्यात् विवेकवानिति गम्यम, एते व रञ्जिता भवत्विति तद्रअनार्थं स्वमतिविकल्पितां तत्प्रवृत्तिं प्रशंसन्ति । यथा-- भिक्षा सूतकमन्दिरे भगवतां पूजा लिन्याः स्त्रिया, हीनानां परमेष्ठिसंस्तव विधेयंच्छिक्षणं दीक्षणं । जेनेन्द्रमतिमा विधापनमहो तल्लोकलोकोत्तर, व्यावृत्तेरहेतुमप्यधिषणाः श्रेयस्तया चक्षते ॥ १ ॥ तथा--गृही नियतगच्छभागू जिनगृहेऽधिकारो यतेः प्रदेयमशनादिसाधुषु यथा तथारम्भिभिः व्रतादिविधिवारणं सुविहितान्तिकेऽगारिणां गतानुगतिकैरद ः कथमसंस्तुतं एवं प्रपास
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #146
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
॥ ६०॥
सटीक
AMAMALISA
प्रादिकं केनापि क्रियमाण दृष्ट्वा कर्तव्यमेतल्लक्ष्मीवतां गृहिणां। आवश्यके च प्रतिक्रमाणादौ निरपेक्षतया यथा कथञ्चित्क रणम् ॥ क्रियमाणे कथयत्येवमपि कुर्वतां लाभ एवेत्यादि तथा कुर्वश्च तदुन्मार्गसेवादाढर्योत्पादनेन 'कविला इत्थं पि इहयंपी'त्यादिवचनेनैव मरीचिवन्मिथ्यात्वं प्राप्नुयात् । तस्मादविधिप्रशंसा न कुर्यात् अस्मिन्नर्थे काक्वा दृष्टान्तमाह-किमित्याक्षेपे कुलवध्वः कुलाङ्गनाः कुत्रापि देशकालादौ वेश्याचरितानि वारविलासिन्याश्चरितानि, यथा सर्वत्रास्खलितप्रचाराः स्वैरविहारिण्या विविधविटोपभोगप्राप्तयौवनफला वैधव्यभयोज्झिताः स्वच्छनेपथ्यधारिण्यः सर्वाभरणविभूषिताः वेश्याः मुलब्धजन्मजीवितव्या इत्यादि स्तुवन्ति अपि तु न स्तुवन्ति । तत्स्तुतौ हि तासां सकलंकत्वप्रसङ्गात् ततो यथा कुलवध्वो वेश्याचरितानि न स्तुवन्ति तथा विवेकिनोऽप्यविधिप्रशंसां न कुर्युरिति गाथार्थः ।।५८॥ न न्वविधिमशंसा न कार्येति किमित्युक्तं जिनाज्ञाभंगरूपत्वात् तस्यास्तां च स्वयं जिनाबापडभीरवो न विधास्यन्तीत्यत आह
मलम्-जिण आणाभंगभयं भवसयभीयाण होइ जावाणं।
भवसय अभीरुयाणं जिणआणाभंजणं कीला ॥ ५९॥ व्याख्या-'जिणआणाइत्यादि' जिनाज्ञाभाभयं सर्वज्ञादेशभङ्गातङ्कः भवशतभीतानां बातशब्दोऽत्रोपलक्षणं तेनानन्तजन्मभीरूणां भवति जायते जीवानां प्राणिनां भवभीरवो हि "जह नरवइणो आण अइक्कमंता पमायदोसे ण । पावंति बंधवहरोहच्छिज्ज मरणावसाणाणि ॥१॥ तह जिणवराण आणं अइक्कमंता पमायदोसेणं । पावंति दु18॥ ६०॥
ASSASTE
4564G
For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
6
गइपहे विणिवायसहस्सकोडीओ ॥२॥” इत्यादि ज्ञात्वा आज्ञाभाद्विभ्यति । भवत्रताऽभीरूणां भवाभिनन्दिना
पुनर्जिनाज्ञाभञ्जनं क्रीडेच क्रीडाकेलिरिति । यथा-मल्लादीनां सुष्टिमहारात्मकं सम्महारादिकं दुःखदमपि क्रीडा भभवति । सुकुमारशरीराणां तु पीडायै भवति एवं भवाभीरूणां जिनाबामजनं क्रीडा परेषां च भयहेतुरिति गायार्थः 18 ॥ ५९ ॥ननु जिनानाभञ्जनं क्रीडेत्युक्तं तदश्रुतानां भविष्यति न सश्रुतानामित्याशंक्याह--
मूलम्--को असुयाणं दोसो जे सुयसहियाणं चेयणा नका।
धिद्धी कम्माण जओ जिणो वि लद्धो अलद्धत्ति ॥६०॥ व्याख्या-'कोअसुया' इत्यादि, कोऽश्रुतानां श्रुतरहितानां जिनसमयरहस्यावेदिनामिति यावत् दोषो दूषणं प्रस्तुते जिनाज्ञाभने अज्ञानातत्वेन तेषां हिताहितार्थानभिज्ञत्वात् । तदुक्तं-अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि | सर्वपापेभ्यः । अर्थ हितमहितं वा न वेत्ति येनावृतो मूढः ॥२२६॥ यदित्युपक्षेपे श्रुतसहितानां विदितजिना
गमानामपि चेतनाबुद्धिनष्टा जिनाझाडानाऽभावेन मिथ्यात्वोदयादन्यथाभावं गता तच्छ्रदानस्यातिदुर्लभखात, य| दक्त--आहफच सवणं लधु सद्धा परमदुल्लहा । बहवे रोयमाणा वि नो इण पडिवज्जए ॥ २२७ ॥ 12 सर्व चैतत्कर्मणां माहात्म्यमिति, तानि निन्दन्ति विकू धिक् कर्मणामिति द्वितीयार्थे षष्ठी तेन कर्माणि घिर थिगि
ति वीप्सा कर्मणामतिदुष्टत्वख्यापनाय । यतः-" कम्माइं नूण घणचिक्कणाई अइनिविडवजसाराई । ना.
ॐॐॐॐॐ
मूढः ॥२२६॥ निलु कष्टं क्रोधार्णि
बिहानाऽभावे
)
For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
।
पष्टिपातक-18| णाढियं पुरिसं पंथाओ उप्पहं निति ॥ २२८ ॥ किमिति कर्माणि धिगित्याह--यतो यस्मात्कम्ममाहात्म्यादि- 11 हा दिवजिनागमानामपि जमाल्यादीनामिवोत्सूत्रभाषणतो जिनोऽहंन्नपि शब्द उत्तरपदेन योज्यते--ततो लब्धोऽपि प्राप्तो
सटीक० ऽप्पलब्धइति अपाप्तप्रकारो भवतीति प्रक्रमः। जिनलाभमाप्तस्य धर्मस्योत्सूत्राभिनिवेशेन नाशात् ॥ यतः--अहह
भवन्नवपारं चरित्तपोएण केवि पत्तावि । तम्मन्ममिति पुण अहणिवेसपडिकूलपवणेण ॥ २२९ ।। | ततो जिनो लब्धोऽप्यलब्धो भवतीत्याज्ञाभको न कर्तव्य इति गाथार्थः ॥६०॥ अथ ये जिनाझापाळकान् धार्मिकान् इसन्ति । तदनुशासनायाह
मूलम-इयराणं विउवहासं तमजुत्तं भायकुलपसूयाण ।
एस पुण कोवि अग्गि जंहासं सुद्धधम्ममि ॥ ६१ ॥ व्याख्या-'इयराणमित्यादि इतरेषामपि हास्याहाणामपि उपहास निन्दासूचकं इसनं क्रियत इत्यध्याहारः। तदयुक्तमनुचितं भ्रातः कुरूप्रसूतानां कुलजानां, कुलजा हि लघुतापरिहारेणैव प्रवर्तन्ते उपहास्ये च क्रियमाणे बघुवा भवति । यदुक्तं-यालसखित्वमकारणहास्य,स्त्रीषु विवादः कुसजनसेवा । गईभयानमसंस्कृतवक्ता, ष. ट्सु नरो लघुतामुपयाति॥२३०॥ तस्मादयुक्तमितरेषामप्युपहास्य कुलजानां एष पुनः कोऽप्यग्निरिवाग्निः कुळीनतादिगुणगणतृणज्वालकत्वात् स्त्रीनिर्देशः प्राकृतत्वात् । यत् हास्यं शुद्धधर्मेऽपि नि:कळकेऽपि सर्वधर्मे क्रियमाणे इति 51 ६१॥
For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Acharya SmAnassaigalsuryamunal
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
5955
शेषः । यथा-केनापि सम्यक्त्वं गृह्यमाणं दृष्ट्वा बदत्यहो अयमनेनोपायेन जन्ममुण्डनोत्सवमृतककर्तव्यगोत्रदेवनापूजाद्विजातिथिस्वजनादिदानन्ययेभ्यो मुक्तः। तथा-"झाडइ झा[झोडइ पडिकमइ बइसइ सुहगुरुपासि । सा तेवीसे सउकरइ मूढाइणिवेसासि ॥१॥” इत्यागुल्लण्ठवचनं भणित्वा धर्मप्रतिपद्यमानं श्राद्धं धाविकामेव साधून साध्वीश्वोपहसति । तांश्योपहसन् धर्म लाघवमुत्पादयति धर्मलाघवाच्च शासनमालिन्यं ततश्चानर्थपरम्परां प्राप्नोति । यदुक्तम्-" अतः सर्वप्रयत्नेन मालिन्यं शासनस्य तु । प्रेक्षावता न कर्त्तव्यं प्रधानं पापसाधनम् ॥ २३१ ॥ अस्माच्छासनमालिन्या-जातो जातो विगर्हितम् । प्रधानभावादात्मनं सदा दूरीकरोत्पलम् ॥ २३२ ॥ यत एवं त. स्मायुक्तमेव धर्महास्यस्याग्निकल्पत्वमिति तन्न कर्त्तव्यमिति गायार्थः॥६॥ ननु ये धार्मिकानुपहसन्ति तान् प्रति कोऽयमुपदेशोऽयोग्यत्वेनेत्याचल्याह
मूलम्--दोसो जिणिंदवयणे संतोसो जाण मिच्छपावम्मि ।
ताणपि सुद्धहियया परमहियं दाउमिच्छति ॥ २ ॥ व्याख्या--'दोसो जिणिदेत्ति' देषो जिनेन्द्रवचने पीत्यभावः सर्वजगज्जन्तुहिते भगवदईवाक्ये तदुक्तधर्मासेविनामुपहसनात् सन्तोषस्तुष्टिर्येषां मिथ्यात्वपापे तत्कारिषु भीतिदर्शनात् । तेषामपि शुद्धहृदया निर्मलचिताः सत्त्वानुकम्पावन्त इत्यर्थः, परमहितं मोक्षं तन्मार्ग वा ज्ञानदर्शनचारित्रात्मकं दर्शयितुं दातुं वा इच्छन्ति वाञ्छन्ति । शुरा
SSSSSS
For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
IMI
का
10 शया हि चिन्तयन्ति कथमप्यतेऽपि बराका धर्मोपहासकारिणोऽन्ये वा पापकारिणः परमहित पश्यन्तु गृहन्तु चेति
विपकरणम् ॥ गायार्थः॥ ६२ एतदेव शुद्धाशयानां स्वभावप्रकटनेनाह
18 सटीक मूलम्-अहवा सरलसहावा सुयणा सव्वत्थ हुति अवियप्पा ।
छड़डतविसभराण वि कुणति करुण दजीहाणं ॥३॥ व्याख्या-' अहवासेत्ति ' अथवा जिनवचनविष्टमिथ्यात्वरतीनामपि परमहितं दातुमिच्छन्तीति किं वाच्यम्, यतः-सरलस्वभावा निष्कपटस्वरूपाः सुजनाः सन्तः सर्वत्र सर्वेषु प्राणिषु भवन्त्यविकल्पा विकल्परहिताः समानमतयो हितकरणे शत्रुमित्रादिभावनिरपेक्षत्वेन । यतः अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां | तु वसुधैव कुटुम्बकम् ॥ २३३ ॥" यत एवं विकल्परहिताः सज्जना अत एव ते छई द्विषभराणां उद्गिरगरलभाराणामपि कुर्वन्ति विदधति करूणां दयां द्विजिह्वानां सर्पाणां दुजनानां चोपरीति गम्यते । दुर्जनपक्षे तु छईद्विष. भराणामिति विशेषणमेवं योज्यते । यथा-छईद्विषभराणामिव छह द्विषभराणां मुखविवरविनिर्गच्छदुर्वाक्यसमूहानाम् । यथाहि-सा विषं छईन्ति तथा दुजना दुर्वाक्यानि छईन्ति दुर्वाक्यानां च विषतुल्यता लोकमतीतव तथा च | लोके वक्तारो भवन्ति एतन्मुखाद्विषमेव निर्गच्छतीति । तथापि तेषां सज्जनानां सर्पाणामुपरि दुर्जनानां चोपरि क-2 रुणैव भवति । हा वराका एतेऽपि कथमपि मुखिनो भवन्त्विति । अतस्ते सरलत्वाधर्मद्विष्टानप्युपदेशेनानुगृहन्तीतिगा-31॥ ६२ ।।
द्विषभरागान ईन्ति जनानां सपानप्युपदेश
For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassa garsuri Gyanmandir
EACE
थार्थः ॥ ६३ ॥ नन्वयमुपदेशसर्वोऽपि सम्यक्त्वस्थैयार्थ तच्च श्रावकाणामेवोत्पाद्यं । साधूनां तस्य स्वयमेव सवादित्याशङ्कयाह
मूलम्-गिहवावारविमुक्के बहुमुणिलोए वि नस्थि सम्मत्तं ।
आलंबणनिलयाणं सड्ढाणं भाय किं भणिमो ॥ ६ ॥ व्याख्या--गिहवावारेत्ति' गृह सम तदर्थ व्यापारः कृषिसेवावाणिज्यपाशुपाल्यादिकस्तेन विशेषेण मुक्तो रहितो गृहव्यापारविमुक्तस्तस्मिन ईदृशे कस्मिन्नित्याह-बहुश्चासौ मुनिलोकश्च यतिजनश्च बहुमुनिलोकस्तत्र कतिपयेषु साधुष्वपीत्यर्थः, आस्तामन्यत्रेत्यपि शब्दार्थः । नास्ति न विद्यते सम्यक्त्वं तत्वश्रद्धानरूपं सम्पूर्णसाध्वनुष्ठानकर णेऽपि कतिपयानां श्रद्धानाभावात् । अत एव श्रीजिनवल्लभसूरिभिर्वीतरागविज्ञप्तौ ग्रैवेयकगमनमनन्तशः प्रतिपाद्य श्रद्धानरहितायाः सम्पूर्णसाधुक्रियाया अबीजत्वमभाणि । यथा-पुण सव्वजियाणमणंतसो वि गेविजगेसुरुप्प त्ति । तह विन सम्मईसणमित्तस्स वि सुणियसंपत्ती ॥ २३४ ॥ संपुनसाहुकिरिया करणमबीयंतिकय अणासासो । देवविसायपिसाएण वाउ (लि) लजामि अणुसमयं ॥२३५॥ अथवैतत्काळभाविनः प्रभूत
मुनिजनस्यापि स्वस्वमतिकल्पितस्वमतस्थापनाभिनिविष्टस्य गुणिगणदूषकस्य सूत्रोत्तीर्णभाषकस्य नास्ति सम्यक्त्वं । R, यदि चै येषां गृहल्यापारादिकं नास्ति तेषामपि न सम्यत । तर्हि आलम्बन निलयानां विविधमिषस्थानानां श्रा
For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पष्ठिशतक
ROSCOM
द्धानां श्रमणोपासकानां भ्रान्तः । सम्यक्त्वनास्तित्वे किं भणामः कथयामः । श्रावका हि भ्रातृपुत्रकलत्रादिपरिवारपो- पकर षणरक्षणनिमित्तब्यापारशतव्याकुलतया तथाविधपरिज्ञानाभावेन तथाऽत्यन्तमस्थिरचित्ततया मिथ्यात्विपरिचयेन चामरीक. विविधभूतप्रेतादिभयेन चानेकान्यसदालम्बनानि गृहीत्वा कुदेवकुगुरुकुधर्माश्रयणेन सम्यक्त्वरहिताः स्युरिति किं वाच्यम,यदि गृहव्यापारमुक्त बहुमुनिजनेऽपि सम्यक्त्वं नास्ति ततस्तत्र यत्नः कर्तव्य इति गाथार्थः ॥६४॥ बहुमुनिलोकेऽपि सम्यक्त्वं नास्तीत्युक्तं तच्च प्राय उत्सूत्रभाषणादेव तत उत्सूत्रभाषणस्यैव दुष्टतामाह
मलम्-न सयं न परं को वा जड जीव उस्सुत्तभासण विहिये ।
ता बुड्डसि निज्झतं निरस्थयं तवफडाडोवं ॥६५॥ व्याख्या-'नेत्ति' नेति निषेधे स्वयं स्वतः एतदेवं क्रियमानं मुच्यमानं वा सुन्दरं स्यादिति स्वबुद्धयेत्यर्थः, द उत्सूत्रं वाच्यमित्यध्याहारेण सर्वत्र सम्बन्धः कर्त्तव्यः, न परमन्यं गुर्वादिकमपेक्ष्येति गम्यम, उत्सूत्र वाच्यं किल मद्
गुरुभिरिदमुक्तं मयापीदमेव वाच्यमिति को वा इति पदं सूचापदं, तेन को वा जानाति गहनमिदं केऽप्यन्यथा कथय31 न्ति तदन्ये चान्यया ततोऽसम्बडं जिनशासनमिदमित्यादि चोत्सूत्रं न वाच्यं, पाश्चात्य एव न शब्दोऽत्र योज्यः । & अथवा को वेति कोपादुत्सूत्रं न वाच्यम, मानमायालोभोपलक्षणमिदं यदीत्यभ्युपगमे जीव आत्मन् ? स्वतः परत:
संशयादेर्वा उत्सूत्रभाषणं विहितं कृतं 'ता' तर्हि बुडसि मजसि निभ्रान्तं भ्रानिरहितमिति यावत् भवाम्भोधावि
For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
ति प्रस्तावाज्ज्ञेयम, उत्सूत्रभाषणेऽपि तपसा निस्तारो भविष्यतीत्याशङ्कयाह-निरर्थकमनर्थकं प्रस्तुतकार्यकरणाक्षम तप एव दुरनुष्ठेयत्वेन दुखित्वात् स्फटाटोप इव फणामण्डकमिव स्फटाटोपः तपः स्फटाटोपस्तं करोषीत्यध्याहार्यम् । अयमाशयः यथा-निर्विषस्य भुजंगस्य स्फटाटोपो निरर्थक, एवमुत्सूत्रभाषकस्य तपः स्फटाटोपो निरर्थक एवं तपः कार्यस्य संसारनिस्तारस्याभावात् । यदुक्तं-" कुणमाणोऽपि हु किरियं परिच्चयंतो वि सयधणभोए । दितो वि दुहस्सउरं मिच्छद्दिही न सिज्झइ य ॥२३६ ॥" मिथ्याष्टित्वं चोत्सूत्रभाषकस्य प्रागेवोक्तमिति गाथाधः ॥ ६५ ॥ एवमेषां जिनवचनं न परिणतं तत्स्वरूपमभिधायाधुना येषां तत्परिणतं तत्स्वरूपनिरूपणापाह
मूलम्-जह जह जिणिंदवयणं सम्म परिणमइ सुद्धहिययाणं ।
तह तह लोयपवाहे धम्म पडिहाइ नटचरियं ।। ६६ ।। ___व्याख्या-'जह जह जिणिदेत्ति' यथा यथा येन येन प्रकारेण जिनेन्द्रवचनं भगवदागमः सम्यगवैपरीत्येन प| रिणमति एकात्मीभूयविषयविभागतया चित्तेऽवतिष्ठति शुद्धहृदयानां निर्मलचित्तानां तथा २ लोकमवाहे गतानुगति. कारूपेऽविचारजपुरुषप्रवर्तिते धर्ममार्ग इति यावत् यं धर्मविधिरूपं कुर्वन्तीति शेषः। स धर्मः शुद्धहृदयानां नटचरितमिवात्रेव शब्दो लुप्तो द्रष्टव्यः, नाटकमिव प्रतिभाति स्फुरति । यथाहि-राधाकृष्णादिनाटके कृष्णादिरूपाण्यताविकान्येव स्युस्तथा कोकमवाहे धर्मोऽप्यतात्विक इति । परिणतजिनवचनानां प्रति जिनवचनपरिणतिहि भवरोगौ
CASE5555
ख
For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
A
प्रकरणम् ॥ ६ सटीक
॥ ६४॥
पधरूपा तस्यां चावश्यसदनुष्ठान एवं चिकीर्षा भवति यदाह--आंगमवचनपरिणतिर्भवरोगसदौषधं यदनपा- यं । तदिह परः सद्बोधः सदनुष्ठानस्य हेतुरिति ॥ २३७ ॥ न प्रवाहरूपेऽनुष्ठान इति गाथार्थः ॥६६॥ पुनरिदमेव प्रकारान्तरेणाह
मूलम्---जाण जिणिंदो निवसइ सम्मं हिययम्मि सुद्धनाणेण ।
ताण तिणं च विरायइ समिउधम्मो जणो सयलो ॥ ६७ ॥ व्याख्या-'जाण जिणिदेत्ति' येषां जिनेन्द्रो वीतरागो वसति तिष्ठति सम्यग् यथावस्थितस्वरूपेण क्वेत्याहहृदये चेतसि केनेत्याह--शुद्धज्ञानेन निर्मलबोधेन शुद्धज्ञानादित्यर्थः । तेषां मनसीति गम्यते तृणमिव विराजते प्रतिभाति । स मिथ्यात्वधर्मा मिथ्यालीकः स चासौ धर्मश्च मिथ्याधर्मः सह मिथ्याधर्मेण वर्तते यः स तथा । क ईदृश इत्याह-जनो लोकः सकला समग्रो येषां हि हृदये जिनेन्द्रः सम्यग निवसति शुद्धबोधात तेषां हि समिथ्यात्वधर्मा सर्वो जनः तृणमिवाऽकिश्चित्करो विराजते तद्धर्मस्यैवाकिश्चिकारत्वान् यदुक्तं--स्पर्शों मेध्यभुजाङ्गवामघहरो वन्द्यावि
१. आगमबचन परिणतियथावत्तत्प्रकाशरूपा भवरोगसदौषधं भवरोगस्य संसारामयस्य सदौषधं तदुच्छेदकारित्वेन यद्यस्मात्, अन (निर) पायमपायरहित निर्दोषं वर्तते । तदिह परः सद्बोधस्तच्च भवरोगसदौषधमागमवचनपरिणत्याख्यं पर: प्रधानः सद्बोधः सम्यग्ज्ञानं वर्तते सदनुष्ठानस्य सुन्दरानुष्ठानस्य हेतुः कारणमिति कृत्वा । इति गाथार्थः ॥
कर
645
॥१४॥
सर
For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संज्ञाद्रुमाः, स्वर्ग छागवधाडिनोति च पितृन् विप्रोपभुक्ताशनम् । आप्ता छापराः सुराः शिखिद्रुतं प्रीणाति देवान् हवि-श्रेत्थं वल्गु च फल्गु च श्रुतगिरां को वेत्ति लीलायितम् || २३८|| तथा-" सव्वत्थ अस्थि धम्मो जा मुणियं जिण न सासणं तुम्ह । कणयाउराण कणगुब्वससियपथम लग्भमाणाणं ॥ २३९ ॥ इति गाथार्थः ॥ ६७॥ परिणत जिनवचनानां लोकप्रवाहधर्मो नटचरितमिव प्रतिभातीत्युक्तं, मागथ, तदिवरेषां यल्लोकप्रवाहाद् भवति तदाह- मूलम् -----लोयपवाहसमीरण उद्दंडपथंडचंडलहरिए ।
दढसम्मत्तमहाबल -- रहिया गुरुया विहल्लेति ॥ ६८ ॥
व्याख्या- 'लोयपवाहेत्ति' लोकानां विवेकवैकल्येन गतानुगतिकागतानां प्रवाहोऽनुथोतो रूपः स एव समीरणो वायुस्तस्योद्दण्डा उद्गतदण्डेव प्रचण्डा प्रौढा निविडा चण्डा रौद्रा या लहरीव कल्लोल इव लहरी वेगविशेषः, सा लोकप्रवाहसमीरणोद्दण्डप्रचण्डचण्डलहरी तथा करणभूतया प्रेरिता इति प्रस्तुतं दृढं निश्चलं तच्च तत्सम्यक्तवं च दृढसम्यक्त्वं भगचचनपरिणामरूपं तदेव महद्गुरुकं बलं सामर्थ्य तेन रहिताः, सम्यक्त्वबलेन दृढा हि समीरणलहय पर्वता इव देवैरपि न चाल्यन्ते । यतः--दहूण कुलिंगीणं तसथावरभुयमद्दणं विविहं । धम्माओ न चालिज्जइ देवेहिं सईदएहिं पि ॥ २४० ॥ गुरवोऽपि महान्तोऽपि कुळऋद्धिस्वभावाद्यपेक्षया महत्ववन्तोऽपि आस्तां लघव १ बोकडा.
२. मिथ्या.
For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठिशतक-8
पकरणम् ॥
सटीकं०
MOSASUREST
इत्यपेरथः । हल्लति चलन्ति वृक्षा इतस्ततो दोलायमानानकत्रास्था बध्नन्तीति । लोकमवाप्रभजनप्रचण्डलहरीपर्यमाणा हि--" केवलमणोहिचउदसदसनवपुष्वीहि विरहिए इन्हि । सुद्धमसुद्धं चरण को जाणइ कस्स भाव वा ॥१॥ तथा" सुविहियदुबिहियं वा नाह जाणामहं खु छउमत्थो । लिंगं तु पुययामी तिगरणमुद्धेण भावेण ॥२॥ इत्यादिप्रकारेण दोलायमानाश्चलन्तीति गाथार्थः ॥ ६८॥ अथ ते लोकमवाहरिताः कदापि जिनमतहीलामपि कुर्युरिति तद्दोषमाविर्भावयन्नाह
मलम-जिणमयलवहिलाए जं दुक्ख पाउणंति अन्नाणी।
नाणीण तं सरित्ता भयेण हिययं थरत्थरइ ॥ ६९ ॥ व्याख्या-'जिणमयेत्ति' जिनमतं परमेष्ठिशासनं तस्य कवोऽशस्तस्य हीला निन्दा तया यत् दुःखपशर्म प्राप्नुवन्ति लभन्ते अज्ञानिनः सम्यग्ज्ञानरहिता मिथ्यादृष्टय इत्यर्थः । ज्ञानिनां सम्यक्ज्ञानवतां तदुःख स्मृत्वा विचिन्त्य--" न युज्यते प्रतिक्षेपः, सामान्यस्यापि देहिनः । आर्यापवादस्तु सतां, जिह्वाच्छेदाधिको मतः ॥ १॥" इत्याद्यागमवचनात परिभाव्य भयेन साध्वसेन हृदयं मनः थरथरायते कम्पत इति । अयमाशयोऽअन्येषामपि हीला दुरन्तदुःखाय सम्पद्यते ॥ यदुक्तं--"परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभव-- मनन्तसंसारदुम्नॊच्यम् ॥ २४१॥" विशेषतो जिनधर्मस्य तल्लवहीलाया आशातनासम्भवाद सा चानन्तसंसा
5546
For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
रनिमित्तं यदाह-- आसायणमिच्छतं आसायणवजणाउ सम्मत्तं । आसायणानिमित्तं कुव्वह दीहं च संसारं ॥ २४२ ॥ इति ज्ञानिनामज्ञानिकृता च हीला प्राप्तदुःखस्मरणेन हृदयं भयेन कम्पत इति जिनमवहीला न कर्त्तव्येति गाथार्थः ॥ ६९ ॥ प्रसिद्धाज्ञानिनां जिनमतलवहीलया दोषमुपभाव्याथ पुनर्योऽभिनिवेशग्रहगृहीतोऽनाभोगेन वा स्वं धार्मिकं जिनभक्तं च मन्यमानोऽपि न सद्विधिं वेत्ति तं प्रति बोधयितुमनाः स्वात्मानं व्याजीकृत्याह
मूलम-रे जीव ? अन्नाणीणं मिच्छदिघीण नियसि किं दोसे । अप्पा वि किं न याणसि नज्जइ कठेण सम्मत्तं ॥ ७० ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या--' रे जीवेत्ति ' रे जीवात्मन् ? आज्ञानिनां मिध्यादृष्टीनां मिथ्यात्वरतानां ' नियसित्ति ' पश्यसि किमिति क्षेपे दोषान् दूषणानि यदज्ञानिनो जिनमतहीळया यद्दुःखं प्राप्नुवन्ति तेन ज्ञानिनां हृदयं भयेन कम्पते । इत्येवंरूपान् यतस्तेऽज्ञानत्वाद्विवेकादिरहिततयोन्मार्गमपि यान्तोऽनपराधिन इव भवन्ति यतः -- एकं हि चक्षुरमलं सहजो विवेकः तद्भिरेव सह संवसतिर्द्वितीयम् । एतद्वयं भुवि न यस्य सः ततोऽन्ध, स्तस्यापमार्गगमने वद कोsपराधः || २४३ || आत्मानमपीति लुप्तद्वितीयान्तं पदं अपिशब्द एव शब्दार्थः, तत आत्मानमेव त्वं किं न जानासि यत्परदोषान् पश्यसि । यत्त्वमपि जिनशासनं प्रतिपद्य सूत्रोत्तीर्णकरणेन कुदेवार्चनेन कुगुरूपास्त्या कदाग्रहादिभिः परमार्थतो जिनमतमकुर्वन् पूर्वगाथोक्तं दोषं दुःखप्राप्तिलक्षणं प्राप्त एवासि । ततश्च स्वयाऽपि ज्ञायतेऽव
For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक॥ ६६ ॥
www.kobatirth.org
गम्यतेऽत्र च ज्ञानं सम्यक्त्वमाप्तिपूर्वमेवावगन्तव्यम् । कष्टेन दुःखेनोपदेश सहस्रदानरूपेण सम्यक्त्वं दर्शनं याथातथ्येनाच्छासनमित्यर्थः । ततोऽयं भावः, रे जीव ? अज्ञानिनां दोषान् किं पश्यसि यदमी सम्यक्त्वं न जानन्ति । जिनमतही नादात्मानमेव प्रतिपन्नजिनमतमपि तदुक्ताकरणेन हीलकं किं न जानासि यत् सम्यक्त्वं त्वयापि कष्टेन ज्ञायते ॥ अथवा " सर्वस्यात्मा गुणवान् सर्वः परदोषदर्शने कुशलः । सर्वस्य चास्ति वाच्यम्, न चात्मदोषान् वदति कश्चित् ॥ इति गाथार्थः ॥ ७० ॥ ननु किमिदमुक्तं यवमात्मानं किं न जानासीत्यादि यावदहं शुद्धं जिनधर्ममेव करोमि । परं लोकानुवृत्या कदापि गोत्रदेवी पूजा क्रमायातकुगुरुसेवादि करोमि नैतावता मम जिन मतहीलनादिको दोषः, सम्पत्स्यते इति पराशङ्कामुद्भन्य तां निराकर्त्तु सदृष्टान्तं परस्य मूढतामाह
मूलम् - मिच्छत्तमायरं त वि जे इह वंबंति सुद्धजिणधम्मं । ते घत्था विजरेण भुत्तु इच्छंति खीराई ॥ ७१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या--' मिच्छत्तमायेत्ति मिथ्यात्वं गोत्रदेव्यादि कुदेवपूजनपार्श्वस्यादिकुगुरूपासनाऽविधिधर्मसेवा लक्षणमाचरन्तोऽपि ये केप्यज्ञाना इह जगति वाच्छन्ति अभिलपन्ति शुद्ध जिनधर्म निर्मलाद्धर्मसम्यक्त्वमित्यर्थः । ते प्रस्ता अपि कवळीकता अपि ज्वरेण रोगविशेषेण भोक्तुमिच्छन्ति खादीतुं वाञ्छन्ति खीरादि आदि शब्दात् खण्डघृतपरि ग्रहः दुग्धखण्डघृतानीत्यर्थः । अयमभिप्रायो यथा ज्वरग्रस्तः क्षीरखण्डादिभोजनेन प्रत्युतापायमेव प्राप्नोति
For Private and Personal Use Only
प्रकरणम् ॥ सटीकं०
।।। ६६ ॥
Page #159
--------------------------------------------------------------------------
________________
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
त्वपरपुरुषासम्म नाम शाभिधान
5-50
न तु कमपि गुणं । एवं मिथ्यात्वमाचरन् यः शुद्धमहडम चिकीपति । स प्रत्युताशातनालक्षणमपायमाप्नोतीति दोषस्तदवस्थ एवेति गाथार्थः ॥ ७१। मिथ्यात्वमाचरन्तोऽपि ये शुई धर्ममिच्छन्ति तदोपमेवाह
मूलम्-जह केइ सुकुलवहुणो सीलं मइलंति लिंति कुलनामं ॥
मिच्छत्तमायरंत वि वहति तह सुगुरुकेरित्तं ॥ ७२ ॥ व्याख्या-'जह केत्यादि ' यथेत्युपमायां काश्चित् पुंस्त्वनिर्देशोऽत्र प्राकृतत्वात, सुकुलवध्वः उत्तमकुलनार्यः | शीलं सदाचारं गुप्ताङ्गत्वसलज्जत्वपरपुरुषासम्भाषणत्वानुद्भटवेषत्वादिकं मलिनयन्ति दुश्चरितत्वादिना मलिनीकुर्वन्ति खण्डयन्तीत्यर्थः । लान्ति च गृहन्ति । पुनः कुलनाम वंशाभिधानं ययममुकक्षत्रियब्राह्मणश्रेष्ठिसार्थवाहादिकुलवध्वः एवं दृष्टान्तमभिधाय दार्शन्तिकयोजनामाह-'मिच्छत्त'ति मिथ्यात्वं कुदेवपूजोत्सूत्रभाषणादिकमाचरन्तोऽपि कुर्वतोऽपि वहन्ति । तथा तेन प्रागुपन्यस्तदृष्टान्तप्रकारेण 'सुगुरुकेरितति 'देशीभाषया सगुरुसत्कत्वम् इदमुक्तं भवति ॥ यथा-सुकुलवध्वः शीलं मलिनयन्त्यः कुलनाम च गृण्हन्त्यः कुलं कलङ्कयन्ति तथा साधुश्रावका अपि मिथ्यात्वं कुर्वन्तो वयं सगरोरमकस्य शिष्या इति, सुगुरुसत्कत्वं वहन्तो गुरूणामपभ्राजनां कुर्वन्ति । यथा अहो सुगुरुताऽमीषां येषामपदेशादेवं मिथ्यात्वं प्रवर्तते । यदि चैतद्गुरवी निवारयन्ति तर्हि कथममी तदुपासका मिथ्यात्वं कुर्वन्तीति मिथ्यात्वमाचरन्तोऽपि ये जिनधर्ममिच्छन्ति तेषां गुरुतराऽपभ्राजनालक्षणो दोष इति गाथार्थः ॥ तथा
कुदेवपूजोत्स
कसल
For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥ ६७ ॥
www.kobatirth.org
मूलम् - उस्सुत्तमायरंत वि ठवंति अप्पं सुसावगतमि ।
ते रुदरोरत्थ वितुति सरिसं घणड्डेहिं ॥ ७३ ॥
व्याख्या- ' उस्सुत्तमायेति उत्सुत्रमाचरन्तोऽपि अविधिना जिनमज्जनपूजामतिक्रमणसामायिका दिकुर्वन्तोsपि स्थापयन्ति निवेशयन्त्यात्मानं सुभावकत्वे शोभनश्रमणोपासकभावे किल वयं सुश्रावका इति, ये ते रौद्ररोरग्रस्ता अपि भावप्रधानत्वानिर्देशस्येति दारिद्र्यपीडिता अपि तोलयन्ति गणयन्ति सदृशं समानमात्मानमिति गम्यते । कैरि त्याह- धनाढयैर्धनसमृद्धैः अयं भावो यथा दारिद्र्यपीडिता आत्मानं धनाढ्यैः समं तोलयन्तो हास्याद्यनर्थभाजनं भवेयुः । एवं सूत्रो कुर्बाणा अपि वयं सुश्रावका उपलक्षणत्वात् सुयतयो चैत्यादि वन्दतो मिथ्याखापण्याऽनर्थ मा प्नुयुरिति गाथार्थः ॥ ७३ ॥ पुनर्मूढवामेवाह
मूलम् - किविकुलकमंमि रत्ता किविरत्ता सुद्ध जिणवरमयंमि । इय अंतरम्मि पिच्छह मुढा नायं न याणंति ॥ ७४ ॥
व्याख्या- ' किविकुलेति केऽपि विवेकाभावान्मिथ्याभिनिवेशान्धतमसाच्छादितसन्मार्गाः कुळक्रमे निजनिजान्वयमात्रधर्मे प्रवाहरूपे भूरि भवनिबन्धने रक्ता सक्ताः केऽपि च लघुकर्माणः प्रोन्मीलद्विषेकलोचना भवभीरवो रक्ता
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
करणम् ॥ सटीकं०
॥ ६७ ॥
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रागवन्तः प्रीतिपरा इत्यर्थः । शुद्ध जिनवरमते शुद्धमविधिमलकलङ्कापगमा ज्जिनवरमतं सर्वज्ञशासनं जिनधर्म इति यावत् तस्मिन् सिद्धिसुखतौ इति पूर्वा अन्तरे विशेषे विवेक्यविवेकिनोः सत्यपीति गम्यते पश्यत विलोकयत कौतुकमिति शेषः । श्रोतृनुद्दिश्य भणति मूढा मूर्खा न्यायं निश्चित आयः परिच्छेदः सर्वे गत्यर्था ज्ञानार्था इति वचनात् न्यायः प रिच्छेuनिश्चयस्तं न जानन्तीति न बुध्यन्ते । अयं भावः ये कुलक्रमे रक्तास्तेषां धर्माभावो युक्त्या लौकिकानामपि सिद्धिरेवान्यथा तेऽपि स्वकुळक्रमासक्तान् म्लेच्छान् निर्द्धर्मान् वक्तुं न शक्नुयुः । वदन्ति च म्लेच्छादीन् धर्मरहितान् तथा ये च जनमते रक्तास्तेषां धर्मसिद्धिस्वकृत्यस्याङ्गीकरणाल्लौ कि कैरप्यङ्गीकृतैव । यदाहुस्ते-" पञ्चतानि पवित्राणि सर्वेषां धर्मचारिणाम् | अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ॥ २४५ ॥ " अतः प्रकटमेवान्तरं कुछक्रमरक्तानां शुद्ध जिनमतरक्तानां च सत्यपि चास्मिन् मूढा न्यायं परिच्छेद्य निश्वयं यत्कुलक्रमस्य भवहेतुत्वं जिनम तस्य च मोक्षहेतुत्वं, तस्मात् कुळक्रमाभिमानं विहाय जिनधर्म एव कर्तुमुचित इति न जानन्ति नावगच्छन्तीति पश्यत भी श्रोतार इति गाथार्थः ॥ ७४ ॥ न्यायमजानानाथ मूढा यादृशाः स्युस्तदाह
मूलम-- संगो वि जाण अहिओ तेसिं धम्माई जे पकुव्वंति ।
मुत्तण चोरसंग करंति ते चोरियं पावा ॥ ७५ ॥
व्याख्या--' संगोवित्यादि ' सङ्गः संसर्गमात्रमास्तां सेवनकथितकारित्वादिरित्यपि शब्दार्थः । येषां इति मि
For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
13/ सटीक
पष्ठिशतक-४ा ध्यास्विनां अहितो दुरन्तदुःखहेतुकः चोरपल्लिनिवासिवणिग्जनज्ञातेन तेषां मिथ्याविनामेव धर्मान् वक्ष्यमाणान् प्रकरणम् ॥
पापनवम्यां चामुण्डापूजादीन् ये मूर्खाः प्रकुर्वन्ति प्रकर्षण विदधति । ते किं कुर्वन्तीत्याह-मुक्त्वा त्यक्त्वा चोरसङ्गं ॥ ६८ ॥
तस्करसम्बन्धं कुर्वन्ति ते चोरिकां चौर्य पापाः पापप्रधानाः, अयमाशयो यथा कश्चित् पाक चौरसंसर्गवान तदत्यासमात्सनातदुष्टबुद्धिस्तत्सङ्गमात्रेणासन्तुष्टः केवलं तत्सङ्ग मुक्त्वा चौर्यमपि करोति शूकारोपहस्तनाशाच्छेदादिदुःखान्यग. णयन् ततश्च विनश्यति । तथा मूढोऽपि येषां सङ्गोऽप्यहितस्तदुक्तं--धर्म कुर्वन् भाविभयमगणयन् भवावः पतितो नश्यति, ततश्च तत्तुल्यो भवतीत्यर्थः ।। ७५ ॥ यया च तेषां धर्मान् कुर्वन्ति तथा सनिर्वेदमाह..
मूलम्--जत्थ पसुमहिसलक्खा पव्वे हम्मति पावनवमीए ।
पुजंति तं पि सड्ढा हा हीला वीयरागस्स ॥ ७६ ॥ व्याख्या--' जत्थपसुमेत्ति' यत्र यस्मिन् पर्वणि पापनवम्यां चैत्राश्विनयोः शुक्लनवमीदिवसलक्षणे पशवश्छागा महिषा लुलाया उपलक्षणमेतन्मनुष्य शूकरादीनां यतो बङ्गादिषु देशषु मनुष्या अपि देव्यग्रे हन्यन्ते व्यापाद्यते । तदपि पर्वपापनवमीलक्षगं यत्र तथा रुधिरकर्दमो भवति आस्तां दीपोत्सवबलिपर्वादिः । श्राद्धाःकुलक्रमायातत्वादिनाङ्गीकृत जिनमताः श्रमणोपासकाः पूजयन्ति अर्चयन्ति । पर्वशब्दस्योपचारात् तत्पूर्वपूज्यं देवताविशेष पूजयन्ति, हा इति, हीला निन्दा वीतरागस्येयमिति गम्यम्, इदमुक्तं भवति यन्नवरात्रे (नौ) तदन्तनवम्यां च छागमहिषमनुष्यादयो यदने
18॥ १८॥
For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
हन्यन्ते । तामपि पिशाची गोत्रसुरीयमस्मदीया इति कृत्वा तत्रैव रुधिरकईमे स्थिता स्पर्शस्याप्ययोग्यां तस्मिन्नेव दिनेऽन्यत्र गृहादौ वा स्थितां श्रावका नैवेद्यादिभिरर्चयन्ति पूजयन्ति, तदने दौकितं च तन्निःशुका भुअन्ते । सैषा वीतरागस्य निन्दा तैः कृता भवति । यया- अहो येऽमी श्रावका रुधिरमात्रदर्शनान्नश्यन्ति तेऽपि भट्टारिकायाश्चामुण्डा सत्यिकादेर्महिम्नाऽऽऋष्टा रुधिरपंकिलां भुवं पादाभ्यामाक्रमन्तः पूजनार्थमायान्ति तत एवं ज्ञायते नैतत्समो वीतराग इत्येवंविधहीलायाः कारणत्वात्त एव हीलकाः तस्मान्न तत्पूजा कर्तव्या इति गाथार्थः ॥ ७६ ॥ अथ यः कुटुम्बस्वामी भूत्वेदृशं मिथ्यात्वं प्ररूपयति तस्य दोषमाह
मूलम-जो गिहकुटुंबसामी संतो मिच्चत्तरोवणं कुणइ ।
तेण सयलो वि वंसो पक्खित्तो भवसमुद्दम्मि ॥ ७७ ॥ व्याख्या-'जो गिहेत्ति' यः कश्चिदनिर्दिष्टनामा गृहं भार्यादिकुटुम्ब तयोः स्वामी सन् योगक्षेपकारकः सन् मिथ्यात्यरोपण मिथ्यात्वस्थापन, ययाऽद्य गं.त्रदेवताया इदमिदं नैवेद्य कर्तव्य मिदमुपयाचितकं कार्य विवाहमुण्डनादाघेतत्पूजनेऽयं विधिरित्यादि करोति विधत्ते । तेन गृहकुटुम्बस्वामिना सकल: समग्रोऽपि शब्दो भिन्नक्रमः स च वंशपदेन योज्यते । ततश्च वंशोऽप्यन्वयोऽपि,न केवलं स्वात्मैव प्रक्षिप्तो निक्षिप्तो भवसमुद्रे संसारार्णवे यतो मिथ्यात्वं विविधम त्रिविधेन श्रावकोऽपि प्रत्याख्याति । नत्वणुनतानीव द्विविधत्रिविधादिना । यदुक्तं-न करेइ सय मिच्छ न कार
For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
LASS
पष्ठिशतक-18/ वेई करंतमवि अन्नं । नो अणुजाणइ मणसा एवं वायाइ काएणं ॥ २४६ ॥ तथा--एयं अर्णतकत्तं मि-1xकरणम् ॥ ॥ ६९ ॥ च्छ मणसा न चिंतइ करेमि । सयमेसोव करेऊ अन्नेण कए व सुटु कयं ॥ २४७॥ एवं वाया न
ट्र सटीक भणइ करेमि अन्नं च भणइ करेहि । अन्नकयं न पसंसइ न कुणइ सयमेव कारणं ॥ २४८ ।। करसन्न(ह)भमुहखेवाइएहिं न य कारवेइ अन्नेणं । न पसंसह अन्नकयं थोडियहसियाई चिट्ठाहिं ॥ २४९॥ ततश्च यदा मिथ्यात्वविषयानुमतिरपि निषिद्धा, तदा यः करणकारणानुमतिभिः कुटुम्ब मिथ्यात्वे स्थिरीकुर्वन् तत्स्था
पयति, स आत्मानं वंशं च भवसमुढे प्रक्षिपतीति किमत्र चित्रमिति गाथार्थः । ७७॥ यानि मिथ्यात्वानि प्ररूपितानि IPI वंशमपि भवसमुद्रे पक्षिपन्ति तान्येव कतिचिन्नामतोऽभिधाय तस्कर्तृणां सम्यक्त्वाभावं प्रतिपादयन्नाह
मूलम्-कुंडचउत्थी नवमी बारसीइ पिंडदाणपमुहाई।
मिच्छत्तभावगाइ कुणंति तेसिं न सम्मत्तं ॥ ७८॥ व्याख्या-'कुंड चेति' कुण्डश्चतुर्थी कौकिकः पर्वविशेषः, करवा चतुर्थिरिति प्रसिद्धिः । नवमी पूर्वोक्तव द्वादशी वत्सद्वादश्यादिका पिण्डदानं पितृणां तत्समुखाणि प्रमुखशब्देन लौकिकलोकोत्तरदेवगुरुसम्बन्धिसर्वमिथ्यात्वनहा, तानि च मिथ्यात्वानि पूर्वर्षिकृत कुलकेन ज्ञातव्यानि । तच्चेदम् -" देवाण गुरूणपि य सिरमणिणो जिणवरस्स पयपउमं । पणमिय सम्मसरूवं सुयाणुसारेण दंसेमि ॥१॥ सम्मत्तं सद्दहणं तं पुण गुरुदेवधम्मविसयं तु । मुयमणि
SALARSHAN
OCIASHASHA
For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यगुणज्जुएसु तेसिं पडिवत्तिरूवं ज॥२॥ पुण सग्गुणवियलन्नदेवाईसु सद्दहाणं तं । समाउ विवरीयं मिच्छतमुवाहिओ चउहा ॥ ३॥ लोइय लोउत्तरियं देवगयं गुरुगयं च उभयपि । पत्तेयं नायव्वं जहक्कम मुत्तओ एवं ॥४॥ हरिहरबंभाइणं गमणं भवणेसु पुयनमणाई । वज्जिज्ज सम्मदिही तदुत्तमेयं पि निच्छयओ ॥ ५ मंगलनामग्गहणं विणायग्गाईण कज्जपारंभे । ससिरोहणिगेयाई विणायगट्ठवण वीवाहे ॥ ६॥ छठी पुयणमाऊण ठावणबीयाई चंददसियं च । दुग्गाईणो वाईया तोतलया गहाइमहिमं च ॥७॥ चित्तद्वमिहनवमीरविरहनिक्खमणसूरगहणाई । होलियपयाहिणं पिंडपाडणं थावरे पूया ॥ ८॥ देवइ सत्तमि नागाण पंचमी मल्लगाइमाऊणं । रविससिवारेसु तवो कुदि. द्विगुत्ताइ सुरपूया ॥ ९॥ दुवट्ठम्मिसंकती पुया रेवंतपंथदेवाणं । सिवरत्तिवच्छबारसि खित्ते सीयाइ अचणयं ॥१०॥ नवरत्तीइसु नव पूअ--माइबुह अहमग्गिहामं च । सुन्निणिरुप्पिणिरंगिणि पूया घयकंबलो माघे ॥ ११ ॥ कज्जलतइया तिलदब्भ-दाणमवि जं जलंजलीदाणे । सावणवंदण छट्ठी-गोपुच्छाइसु करुस्सेहो ।। १२॥ अकच्छट्ठी गोरी-भच च सवित्ति पियरपडिमा उ । उत्तरयणं च भुयाण-मल्लगं गोमयतियज्जा ॥ १३ ॥ देवस्स सुयणउट्ठावणं आमली कन्ह पंडवाणं च । एगारसी तबाइ परतित्थे गमणखणकरणं ॥ १४ ॥ लोइयदेवाइगयं एमाइ किञ्च मिच्छत्तं । अन्नपि सदुवइटुं वज्जिजा सद्धकरणाइ ॥१५॥ सद्धम्मासिय छम्मासियाई पवदाणकनहलंतिदओ । जलघडदाणं लाइणय दाणमविमिच्छदिहीणं ॥ १६॥ कोमारियाइ भत्तं धम्मत्थं ववरिउ चित्तम्मि । अस्संजयलोयाण अक्खयतइया अकत्तणय
१ सद्गुणविकलान्यदेवादिषु. २. सम्यक्त्वात् ३ विनायकानां गणपतीनां.
55555
For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥ ७० ॥
४
१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १७ ॥ संडविवाहो जिट्ठिणि अमावसाए बिसेसओ भुज्जं । कूवाइखणणगोयर - हिंडणं पियरहंतइय ॥ १८ ॥ वायस विरालमाई पंडो तरुशेवणं पत्रित्तयओ । तालायर कहसवणं गोधणमह इंदजालं च ॥ १९ ॥ धम्मग्गिदय नडपिच्छणं च पायकजु-ज्झदरिसणयं । एवं लोगगुरूण वि नमनंदिय तावसाईणं ॥ २० ॥ मुलस्सेसा जाए बाले भवणमि बंभणा हवणं । तकहसवणं दाणं गिहगमणं भोयणाईयं ॥ २१ ॥ एवं लोइयमिच्छं देवगयं गुरुगयं च परिहरिडं । लोउत्तरे विवज्जइ परितित्थिय संग हियबिंबे ॥ २ ॥ जत्थ जिणमंदिरंमि वि निसिष्पवेसोऽबलाण समणाणं । वासो य नंदिबलिदान नाहणन पयट्ठा य ||२३|| तं बोलाई आसायणाओ जळकेलि देवअंदोलं । लोइयदेव गिहे वट्टर अस मंज एवं ॥ २४ ॥ तत्थ वि सम्मद्दिट्ठी ण सायरं सम्मरक्खणपराण । उस्सुत्तवज्जगाणं कप्पइ सवसाण नोगमणं ॥ २५ ॥ एसो चेव विसेसो हराइ भवगाउ अरिहभवणस्स । एगत्थ जं विहीए सव्वं विवरीयमन्नत्थ ॥ २६ ॥ जह तह पवत्तिजुतं जड़ तं हुज्जा पमाणमेवेह । निविणादकरणं पमाइनिरत्ययं तइया || २७ || जो चितिसंझा नियमो जिणचणेसो निरत्यओ हुज्जा । वह सड्ढेणसुइणा पूयविहाणं जिणापि ॥ २८ ॥ जिणविचाण पट्ठाइगारिसूरि पसाहणजमिह । जुगपवरागम विरइय पट्टकप्पे किं तेणं ॥ २९ ॥ ता सब्बंपी विहीए पट्ठपूयाइ जत्थ वावरइ । तत्थेव सुदिट्ठीणं जुत्त गमणा नित्य ॥ ३० ॥ जे लोगुत्तमलिंगालिंगि य देहा वि पुष्फलं । आहाकम्मं सव्वं जलं फलं चेत्र सच्चितं॥ ३१ ॥ भुजंति थीपसंगं बवहारं गंथसंग भुतं । एगागीत्तम्भमणं सच्छेदं चेठियत्रयणं ॥ ३२ ॥ चेइयमढाइवासं वसहीसुवि निञ्चमेव संठाणं । गेयं नेयं चरणाणं अच्चावणमविक्रणयकुसमे हिं ॥ ३३॥ कुत्र्वंति अइवकेवल-मागममवलंबिऊण माय
For Private and Personal Use Only
मकरणम् ॥ सटीकं०
।।। ७० ।।
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रणं । वायामिण निन्हवंति तत्येव निरया वि । ३४॥ सपुन्नंचीवंदण- छविहमावस्सयं उभयकालं । फासुयजलं वमुह-पुत्तिगाइ बंदणयदाणं च ॥ ३५ , पकनाइवलिए दाणं न्हाण च खीरमाइहिं । जिणबिंबेसु अजुत्तं सट्टाणमिर्मति जे केवि ॥ ३६॥ सावयपयट्टकहगा कहंति नियमइविग्गपियसुयत्या । ते विसयमयहराण जुगपवराणं पी खिंसंति ॥ ३७॥णेयं पन्नवियं जुगपवरेणं सुयाणुसारेण । सम्मग्गपवत्तेहिं बहुहा य समत्यियं सव्वं ॥ ३८ ॥ चियवासाईणं वरसिं दिट्ठो न कत्थइ निसेहो । एमाइ ता तदुत्तं उम्मुत्तविय मुणेयव्वं ॥ ३९ ॥ मुत्तणुसारा तेसि पि वंदणाई न कपए काउं । पासत्थाई जम्हा मुयम्मि भणिया अनमणिज्जा ॥ ४० ॥ ता सम्वत्यवि इत्थं सुयविवरीतणेण सयमेव ।।
मिच्छाभावो सम्म भावेयच्चो सूयन्नूहि ॥ ४१ । इह चउविहंपि मिच्छ वजिचा सुत्तदंसियविहीए । बट्टते जिणभवणे | साहसुय आयरो फज्जो ॥ ४२ ॥ तिविहं तिविहेणेयं मिच्छत्तं जेहिं यज्जियं दूरं । निच्छयओ ते सट्टा अन्नेऊण ना
मओ चेव ॥४३॥ जिणवईमयाणुसारा एयं पालंति जे उ सम्मत्तं । ते सिग्धं निविग्धं पार्वति धुवं सिवं मुहयं ॥४४॥ द ततश्चैतानि कुलकोक्तान्यन्यानि लोकमसिद्धानि सर्वाणि मिथ्यात्वभावकानि मिथ्यात्वभावसूचकानि कुर्वन्ति विदधति :
यत्तदोनित्यसम्बन्धात् योतेषां न सम्यक्त्वं सम्यग्दर्शनं भवतीति गम्यत इति गाथार्थः।।७४|पाक् पाश्चात्यगाथया यदुक्तं ये गृहकुटुम्बस्वामिनो मिथ्यात्वस्थापनं कुर्वन्ति तैर्वशोपि भवसमुद्रे क्षिप्त इत्यधुना तद्व्यतिरेकमाह
मूलम्-जह अइकुलम्मि खुत्तं, सगडं कढंति केइ धुरधवला ।
तह मिच्छाओ कुटुंबं इह विरला केइ कट्ठेति ॥ ७९॥
८
KOR
For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्ठिज्ञतक
॥ ७१ ॥
४
१२
www.kobatirth.org
व्याख्या- 'जह अइत्यादि ' यथेत्युपमायां 'अइकुलमिति' देशीपदत्वात् अतिपंकिलप्रदेशे कर्दमबहुलस्थाने 'खुत्तंति ' मग्नं शकटं रथं कर्षन्ति निष्काशयन्ति केचित् सर्वं वाक्यं सावधारणमिति केचिदेव विशिष्टजातिलक्षणबळादिगुणयुताधौरेय धवलाः प्रधानतृषभाः नतु सर्वेऽपि गल्यादयोऽपि । तथेत्युपनये मिथ्यात्वात्पूर्वभणितस्वरूपात् कुटुम्बं परिकरं इह जगति विरळा अल्पे एव केचित्कदाग्रहदोषरहिता लघुकर्माण आसन्न सिद्धिकाः कर्षन्ति समुद्धरन्ति न तु तदितरे । अयमभिप्रायः । यथा-बहुलकर्द्दमे मग्नं शकटं धौरेया निष्काशयन्ति । तथा विरला पुण्यवन्तो मिथ्यात्वात् स्वकुटुम्बमुद्धरन्ति सुगुरूपदेशश्रावणादिना स्वयं च मिध्यात्वासमक्ष सत्ताप्रदर्शनेनेति गाथार्थः ॥ ७९ ॥ ननु किमर्थमेवमुक्तं यद्विरलाः केऽपि कुटुम्बं मिथ्यात्वात् कर्षन्तीति यावता सर्वजगत्प्रसिद्धं भगवन्तं वीतरागं दृष्ट्वा स्वयमात्मानं सर्वे मिथ्यात्वादुद्धरिष्यन्तीत्याशंक्याह -
मूलम- जह वद्दलेण सूरं महियलपयडं पि नेय पिच्छंति ।
मिच्छत्तस्स य उदए तहेव न नियंति जिणदेवं ॥ ८० ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- 'जह वेति ' यथेति दृष्टान्ते वारां दलं वाईलं तेन वाईलेनाभ्रेण करणभूतेन सूरं सूर्य सहस्रकरं महीतलप्रकटमपि पृथ्वीवलयप्रसिद्धमपि नैव प्रेक्षन्ते पश्यन्ति लोका इति गम्यते । निविडवार्दलेन हि घटपटादिप्रकाशनेन पृथ्वीप्रकटमपि सूर्यबिम्बं न दृश्यते । एवं दृष्टान्तमभिधाय दान्तिकयोजनामाह- मिध्यात्वस्य दर्शनमोहनीयक
For Private and Personal Use Only
मकरणम् ॥ |सटीकं०
७१ ॥
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyanmandir
www.kobatirth.org
प्रथममेदलक्षणस्य च शब्दोऽनुक्तसमुच्चये स च गायान्ते योक्ष्यते । उदये विपाके तथैव वादलाच्छादितसूर्यविम्वन्यायेन | न 'नियंतित्ति' न पश्यन्ति न विलोकयन्ति भावशा जिनदेवं वीतरागं चकारादागमविधिप्रसाधकं गुरुं च ।
मिथ्यास्वपटळलुप्तदृष्टयो हि सुदेवमुगुरून् जगत्मसिहानपि न पश्यन्तीति गायाः ॥ ८० ॥ जिनदेवं वा पश्यन्तोऽपि II मिथ्यात्वरता गुणिमत्सरिणश्च भवन्ति । तादृशानां वाऽभाव एव वरमित्याह
मूलम्- किं सो वि जणणिजाओ जाओ जणणीइ किं गओ विद्धिं ।
जइ मिच्दरओ जायो गुणेसु तह मच्छरं वहइ ॥ ८१॥ व्याख्या- 'किं सोव जिणेति' किमिति क्षेपे सोऽपि मानवो निर्देक्ष्यमाणदूषणोऽपि शब्द एव शब्दार्थः स चाग्रेतनेन जातशब्देन सम्बध्यते जनन्या मात्रा लुप्तविभक्तिकपदं जात एवं अन्तर्भूतकारितार्थत्वात् प्रसूत एव स जनन्या जात एव किमर्थमित्यर्थः । ताशजनने हि जनन्यास्तस्कृतापराधपदता भवति । यतो लोकः पुत्रस्य दुश्चरितं दृष्ट्वा- जननी यानि चिन्हानि,करोति मदविह्वला । प्रकटानि तु जायन्ते,तानि चिन्हानि जातक॥२५॥ इत्यादि कथनपुरस्सरं जनन्या एवायं दोषः यदयमीदृश इत्यादि तन्मातरमेव दूषयति तस्मादजात एव वरपिति भावः। अथ च जातो जनन्या तथापि किं गतो वृद्धि किमर्थ प्राप्त उपचयं जातमात्र एवं किं न विलीन इत्यर्थः । तादृशो हि द्धिप्राप्तो दुश्चरितमाचरबत्यानपि तत्र प्रवर्तयति । ततश्च स्वपरयोर्दुर्गतिहेतुत्वेनानकारी स्यादिति वृद्धिमप्राप्त एव
का
For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1
सटीकं०
पष्ठिश्चतक-18 वरम् ।कुत एवमित्याह- यदीत्यभ्युपगमे मिथ्यात्वरतो जातो मिथ्यात्वासक्तः सम्पन्नः गुणेषु आधाराधेययोरमेदोपचा- प्रकरणम् ॥
सद् गुणिषु ज्ञानदर्शनचारित्रादिगुणयुतेषु, तथा समुच्चये मत्सरं मात्सर्यमसहिष्णुत्वं यदीतिपदं पाश्चात्य सिंहावलोकि॥७२॥
तन्यायेन स्मयते वहति , धातूनामनेकार्थत्वात् करोति गुणिषु च यदि मत्सरं करोतीत्यर्थः । एतेनायमभिपाय:-यो मिथ्यात्वरतस्तस्मिन सर्वे दोषाः सम्भवन्ति । यदुक्तं--" नवि तं करेइ अग्गी नेय विस नेय किण्हसप्पो ।
जं कुणइ महादोस तिव्वं जीवस्स मिच्छत्तं ॥ २५१ ।। तथा गुणिमत्सरोऽपि पीठमहापीठर्षिवन्महानर्थहेतुः ।। M तदुक्तं-अइसुहिउत्ति गुणसम्मउत्ति जो न सहइ जइ पसंसं । सो परिहाइ परभवे जहा महापीढपीढरिसी ॥ २५२॥ ततो यो मिथ्यात्वरतो यश्च गुणिषु मत्सरं वहति । स दुष्टत्वादजातोऽनुपचितश्च वरमिति गाथार्थः ।। ॥८१ ॥ ननु मिथ्यात्वरतादीनामजातत्वमेव वरमित्यायुक्तं तत्सत्यं, परं व्यन्तरविशेषाः क्षेत्रपाळचामुण्डाधा अस्मान् नाराषिताः सन्तोऽधुनैव मारयन्तीति भील्या मिथ्यात्वरता भवामो । नतु सुखेनेत्याशक्य तेषां व्यन्तराणां वेश्यादिसाम्येन निकृष्टत्वं प्रतिपाचाऽकिश्चित्करत्वमाह
मूलम-वेसाण बंदियाण य माहणटुंबाण जक्खसिक्खाणं
भत्ता भक्खहाणं विरयाणं जंति दूरेण ॥ ८२॥ व्याख्या-'वेसाणेत्ति' वेश्यानां पण्यस्त्रीणां बन्दिकानां कीर्तिपाठकानां चारणाधुपलक्षणमेत चकारोऽनुक्त-131॥ ७२ ॥
URESTIG ES
RAC
***
*
For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दा समुच्चयार्थः । स च कापालिसमुच्चायकः माहना ब्राह्मणा डुम्बाश्चाण्डाला: सन्नो ये गीगानं कुर्वन्ति । ब्राह्मणाश्च हु. | म्बाश्च ब्राह्मणदुम्बास्तेषां यक्षा व्यन्तरविशेषाः क्षेत्रपालनारसिंहब्रह्मराक्षसादयः उपलक्षणत्वात् व्यन्तयोऽपि चामुण्डा | सत्या वाराही प्रमुखा योगिन्यः शेषास्तुरुष्कगुरवस्तद्व्यन्तराश्च वा यक्षाश्च शेषाश्च यक्षशेषास्तेषां यक्षशेषाणां किमि त्याह-भक्ता भक्तिमन्तो भक्ष्यस्थानं भोज्यसमा इत्यर्थः । विरयाणति ' पञ्चम्य षष्ठी तेन विरतेभ्यो यान्ति गच्छन्ति ट्रेन तदासना भवन्ति, गमिति वावयालङ्कारे,अर्थवशात विभक्तिपरिणाम इति वेश्यादय इति योज्यमाइदमुक्तं भवति, श्यादीनां हि ये भक्तास्तानेव ते भक्षयन्त्यधमत्वात्तेषां विरतेभ्यस्तु भीतभीता दूरं पलायन्ते । एवं यक्षशेषादयोऽपि भक्तिभाज एव भयोत्पादनादिना भक्षयन्ति । विरतेभ्यस्तु नश्यन्ति न तत्सन्मुखमपि द्रष्टुं शक्नुवन्तीति न तद्भिया मिथ्यात्वादिरतर्भाव्यमिति गायार्थः ॥८॥ यक्ष्यादयो विरतेभ्यो दुरे यान्ति ततस्तेभ्यो विरतर्भाव्यमित्युक्तं मागयं च सन्मार्गगमनोपदेशः सूचितः । तत्र च ये सुखेन यान्ति ये च यान्त आश्चर्याय भवन्ति तानाह
मलम्-सुद्धे मग्गे जाया सुहेण गच्छंति सुद्धमग्गमि।
जे पुण उम्मग्गजाया मग्गे गच्छति तं चुज्जं ॥ ८॥ व्याख्या-'सुड़े मग्गेत्यादि' शुद्धो मार्गों ज्ञानदर्शनचारित्रात्मकः सुविहितजनपयस्तत्र जाताः साधुतया श्रावकतया चा निष्पन्ना अथवा शुद्ध मार्गे शुरुमार्गविषये जाना गीतार्थास्ते मुखेनानायासेन गच्छन्ति व्रजन्ति । शुद्धमा
For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पष्ठिशतक
KIRATSWERS
में भागुक्तस्वरूपे मुविहितगुरुपाचप्रतिपन्नसाधश्रावकवता गीती वा सन्मार्गे गच्छन्तीति तानाश्चर्य, यदित्युपप्रदर्शने,
1/पकरणम् ॥ पुनविशेषे यत्पुनरुन्मार्गनाताः पार्थस्थादिमार्ग साधुत्वेन श्रावकत्वेन वा निष्पन्नाः, मार्गे शुद्धविधिरूपे गच्छन्ति यान्ति सटीक कुमार्गाभिनिवेशत्यागेन । तच्चोध-चित्रं उन्मार्गजातानां हि सन्मार्गगमनं महते कौतुकाय यतस्ते प्राय उन्मार्ग न त्यजन्ति । उन्मार्गभावनयाऽन्य तंभावितत्वेन यच्च ताशा अपि मार्ग प्रतिपद्यते तदाश्चर्यमिति गाथार्थः॥८॥ ननून्मागजातानां सन्मार्गगमने किमित्याश्चर्यमित्याशंकानिरासाय च तद्दोषान् स्पष्टयन्नाह
मूलम्---मिच्छत्तसेवगाणं विग्यसयाई पि बिंति नो पावा ।
विग्घलवंमि पडिए दढधम्माणं पणचंति ॥ ८४ ॥ व्याख्या-'मिच्छत्तसेवेत्ति' मिथ्यात्वसेवकानां जिनोक्तमान्यमार्गाराधकानां विघ्नशतान्यपि प्रत्यूहशतान्यपि, आसतां द्वित्रा विघ्ना इत्यपेरर्थः । जायमानानि दृष्ट्वेत्यध्याहारः 'वितति' ब्रुवते वदन्ति नो नैव किविघया अधुनाऽस्यायं धनहानिरपत्यत्वादिको विघ्नो जात इत्यादि पापा उन्मार्गजाताः । तर्हि किं कुर्वन्तीत्याह-- विघ्नलवेऽपि प्रत्यूहलेशेऽपि पतिते जात इत्यर्थः । दृढधर्मणां निश्चलसम्यक्त्वानां प्रनृत्यन्ति प्रकर्षण हृष्टचिताः सन्तो नृत्यन्ति । इदमुक्तं भवति उन्मार्गजाता हि मिथ्यात्वं गोत्रदेवतापूजाप्रभृतिकुर्वता दारिद्रयदौर्भाग्यरोगशोकापत्यवियोग. सुतानुत्पत्तिदुष्टसम्बन्धराजबन्धनहरणादिविघ्नशतानि जायमानानि दृष्ट्वापि नहि किश्चिद् अवते, यथाऽस्यैतद्देवीपूजादि |
For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A
मिथ्यात्वं कुर्वतोऽप्येष विघ्नोऽभूदिति । किन्तु कर्मण एवैष दोष इति वदन्ति । यथा च धर्मणां विघ्नलवोऽपि क्रमे कण्टकमात्रभङ्गरूपोऽपि भवति । तदा ते प्रनृत्यन्ति हस्तनतनपूर्वकमुन्फुल्लगल्लाः सन्तो बदन्तीति । यथा अहो अनेन सम्यक्त्वं गृहीत नतोऽस्यायं विघ्नः सम्पन्न इत्यावंविधश्चोन्मार्गजाताना स्वभावो यद् भ्रामं भ्रामं पात्राण्येव
क्षयन्ति । यत:-“शूनां च पिशुनानां च परवेइमप्रधावताम् । प्रयोजनं न पश्यामः, पात्राणां क्षणाहते &॥ २५३ ॥ इति गाथार्थः ॥ ८४ ॥ उन्मार्ग जाता न त्वेवं जानन्ति
मूलम-सम्मत्तं संजुयाणं विग्धं पि हु होइ उच्छवसरिच्छे ।
परमुच्छवं पि मिच्छत्त--संजुयं अइमहाविग्धं ॥८५॥ व्याख्या-सम्यत्तवं प्राग्वर्णितस्वरूपं तेन संयुताः सहितास्तेषां सम्यक्तवसंयुतानां विघ्नो नपुंसकत्वं प्राकृतत्वाद, अपिशब्दः सम्भावनायां, तेनैव सम्भाव्यते यत्सम्यक्त्वं सर्वधर्ममूल तस्मिचाराध्यमाने विघ्ना विलीयन्त एव धर्म: स्य मालरूपत्वात् 'धम्मो मंगलमुक्किट्ठमिति ' वचनप्रामाण्यात् धर्मेण पापमुपनुदतीनि लौकिकश्रुतिभणनाच न तु सम्यक्त्वसहितानां विघ्नो भवति । अथ यदि प्राक् कृतप्रभूतदुष्कृतयोगात् तत्कालकृतधर्मेणानिरुध्यमानः स्तोकेनाम्भसा वहिमसर इच कदाचिबिघ्नोऽपि भवति । स च विघ्नोऽपि मरणादिः हु शब्दोऽवधारणार्थः, तस्य च व्यवहितसम्बन्धः भवति जायते उत्सवसहशो महोत्सवसमान एव । पुण्यवतां हि मरणमप्युत्सवाय सुगतिमाप्तिहेतुत्वात्, त
LSEX
For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पठितक
॥ ७४ ॥
४
१२
www.kobatirth.org
दुक्तं--"तवनियम सुट्ठियाणं कल्ला जीवि पि मरणं पि । जीवंति जइ गुणा अजिणंति सुगई उर्वेति या ॥ २५४ ॥ किं पुनर्विघ्नमात्रस्य वाच्यं सम्यक्त्वहीनानां तर्हि का वार्तेत्याह - परमोत्सवोऽपि प्रकृष्टमहोत्सवोsपि मिध्यात्वतोऽतिमहाविघ्नः मिध्यात्वस्यातिदुष्टत्वात् । यदाह - " न मिथ्यात्वसमः शत्रुर्न मिध्यात्वसमं विषं । न मिथ्यात्वसमी रोगो न मिध्यात्वसमं तमः || २५५ ॥ द्विष द्विषतमी रोग-दुःखमेकन दीयते मिध्यात्वेन दुरन्तेन जन्तोर्जन्मनि जन्मनि ॥ २५६ ॥ वरं ज्वालाकुले क्षिप्तो देहिनात्मा हुताशने । न तु मिथ्यात्व संयुक्तं जीवितव्यं कदाचन ॥ २२७ ॥ अयं भावो मिध्याविनां हि यः कश्चित् केनचित्पूर्वोपाजितशुभकर्मवशेन पुत्रजन्मपाणिग्रहणादिर्महोत्सवो भवति, सोऽपि दुरन्तदुर्गनिनिपानहेतु मिथ्यात्वसहितनया महाविध्न एव । यतो मिथ्यात्वं सर्वपापनिदानं पापाच सर्वाणि दुःखानि विघ्नभूतानि भवन्ति यदाह - इह जीवतां परिभवो घोरे नरके गतिर्मृतानां तु । किं बहूनां जीवानां पापात् सर्वाणि दुःखानि ॥ २६८ ॥ तस्मान्मिथ्यात्वसहितः परमोत्सवोऽपि परमार्थतो विघ्न एव यथा विषसम्पृक्तं परमान्नमपि विषमेव इति गायार्थः ॥८५ यथा सम्यक्त्वसहितानां विनोऽप्युत्सवो भवति तथाह
मूलम -----इंदो वि ताण पणमई हीलतो निययऋवित्थारं ।
मरते विहु पत्ते सम्मत्तं जे न बुड्डति ॥ ८६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
प्रकरणम् ॥ सटीक ०
॥ ७४ ॥
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या -इंदो वि ताणेत्ति इन्द्रोऽपि देवराजोऽपि आस्तां राजादिरन्यस्तान् पुरुषान् प्रणमति प्रकर्षेण नमस्करोति । हीलयन्निन्दन् निजकऋद्धि विस्तारं द्वात्रिंशल्लक्ष विमानादिलक्षणं स्वसमृद्धिप्रपञ्च तद्धीलने च कारणमिदं कि मम ऋद्धिकभविकी एकान्तनश्वरी अनन्तरं चावश्यं गर्भवासादिदुःखसम्भवहेतुः सम्यक्त्वधारिणिश्च मनुयस्योत्तरोत्तर विशुद्धिप्रकर्षेण द्रव्यक्षेत्रकालभावादि वैशिष्टयेन तद्भवानन्तरमे वै कान्तानश्वरशास्वत शिवसुखप्राप्तिर्भवति । ततश्च स्वसमृद्धि हीलयंस्तान् प्रणमति सुरेन्द्रः, तानिति कान् मरणमेव प्राणत्यागरूपमन्तः पर्यवसानं मरणान्तस्तस्मिन् मरणान्तेऽपि, आस्तामन्यस्मिन विघ्ने, हु शब्दो निश्वये प्राप्ते उपस्थिते सम्यक्त्वं शुद्धदर्शनं ये- “छिज्जतो भिजतो मारितो वि उज्झमाणो य। जिणवज्जदेवयाणं न नमइ जो तस्स तणुसुखी ॥ २५९ ॥ इत्यादि प्रकारेण तनुमनो वचनश्शुद्धिमन्तो न छुतित्ति' न त्यजन्ति अरहन्नकयत् तदाख्यानकं चेदम्-तथाहि 'इहैव भरतक्षेत्रे, देश episङ्गनामकः । अस्ति गङ्गा यदुत्सङ्ग, समुद्रमिव नामुचत् ॥ १ ॥ तत्रास्ति चम्पकोद्यानं, धुतिभिर्लिम्पती दिशः। चम्पेति नगरी नाग-पुरीव बहुभोगिभृत् ॥ २ ॥ केशेषु यत्र कौटिल्यं नीरसत्वं जलाश्रये । विकलत्वममावास्याच न्द्रे नहि जने क्वचित् ॥ ३ ॥ तत्रासीदमलच्छाय-चन्द्रच्छायो महीपतिः । यद्भुजच्छायया विश्वं विश्वमाश्वासितं ननु ॥ ४ ॥ नाक्रामि यस्य च्छाया-ऽपि चन्द्रार्काभ्यामपि क्वचित् । सातपत्रस्य तस्यान्यैस्तेज आक्रम्यते कथम् ॥ ६ ॥ यस्य, प्रहरतः सार्द्धं विपक्षैः समराङ्गणे । न तेषां कोऽप्यभूत् प्राणं दन्तदत्तवृणं विना ॥ ६ ॥ न चौर्य पारदायें न यस्मिन् शासति मेदिनीम् । किं चोदिते दिवानाथे तमः क्वापि विजृम्भते ॥ ७॥ महर्द्धिका दीसिमन्तस्तत्राdesert | सांयान्त्रिका नौ वणिजो बहुलोकसमाश्रयाः ॥ ८ ॥ ददाना उचितं दानं दधाना उचितान् गुणान् ।
For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यितं वित्तं वयमेत तीन पृष्ट्वा ते सम्भाष्य
पोतस्थानमुपाय
षष्ठिशतक- कुर्वाणा उचिताचारं ते नौचित्य कलङ्घिरे ॥९॥ सर्वेषु तेषु मुख्योऽभू-दरहनकनामकः । ग्रहेष्विव दिनाधीशः सुधप्रकरणम् ॥
रेष्विव शतक्रतुः ॥ १०॥ स चाधिगतजीवादि-तवः सञ्चाधिकापणीः । प्रमाणीकतसर्वनो मन्यतेऽन्यं न देवतम् ॥ ११ ॥ माणेभ्योऽप्यधिकं सम्यक् सम्यक्त्वं च ररक्ष यः। पौषधावश्यकायेषु कर्मस्वस्खलितः कृती ॥ १२ ॥
सटीक अरहनकमुख्यास्ते सांयात्रिका धणिग्वराः । मिलिता पोचुरन्येशु--रिति सर्वे परस्परम ॥ १३ ॥ पुण्यानि पण्यान्या. दाय प्रविशामोऽम्बुधि यदि । पोतेरर्जयितुं वित्तं वयमेते तदा घरम् ॥१४॥ ततोऽन्योन्यं प्रतिश्रुत्य सर्वे तेऽन्ध्यवगाहन-टू म् । परदीपोपयोगीनि वस्तून्याददिरेऽभितः ॥ १५॥ पित्रादीनथ पृष्ट्वा ते सम्भाष्य च परिच्छदम् । अभ्यर्च्य देवता है इष्टाः प्रत्यूहापोहहेतवे ॥ १६ ॥ गणिमैर्द्धरिमैयैः परिच्छेछ। क्रियाणकैः । शकटानि समापूर्य पोतस्थानमुपाययुः॥१७ युग्मम् ॥ यानपापाण्यपूर्यन्त-पुरा नीतैश्च वस्तुभिः । फलकंम्रक्षणाद्यैश्च सज्जतेस्म निरन्तरम् ॥ १८ ॥ सन्दुकानां च सूपाना समितानां च सर्पिषाम् । तैलानां च गुडानां च खण्डानां मधुराम्भसाम् ॥ १९॥ एषसां भाजनानां च गोरसौषधयोरपि । कृपाणाधायुधानां च तृणाऽऽवरणयोस्तथा ॥ २०॥ भोगोपयोगिद्रव्याणा- मन्येषामपि भूयसाम् । सम
है चक्रिरे तेऽनुयोगानामिव साधवः ॥ २१ ॥ त्रिभिर्विशेषकम् ॥ मुनक्षत्रे सुलग्ने च सुमुहूर्ते शुभेऽहनि । शकुनेष्वनु१२ ई कलेषु शिवचक्रे च पृष्टगे ॥ २२ ॥ धूपेषग्राह्यमाणेषु कृतेषु पलिकर्मसु । आपूरितेषु वा तेषु समुद्रेषु समन्ततः ।। २३ ॥
याइनुवाने दिगन्तांच भेर्याचातोद्यनिःस्वने । उत्कृष्टसिंहनादे च शब्दाद्वैतं प्रकुर्वति ॥ २४॥ शिवा वः सन्तु १. व्याप्ते ।।
lm ७५॥
कर
For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पन्यानो व्रजतां दुस्तरेऽम्बुधौ । चिरं जीवत भद्राणि लभध्वं सर्वतोऽपि च ॥ २५॥ कब्धार्थान् सिद्धसाध्यांश्च पुननिजनिकेतने । ईक्षामहे समायाता-न्यथा युष्मांस्तथाऽस्तु च ॥ २६ ॥ इत्यादिकाभि राशीभि-रत्रायातैः सुवस्सलैः । मुहुराधास्यमानास्ते स्वजनैरुगताश्रुभिः ॥२७॥ दृष्टिभिः स्नेहलाभिश्च पुनः पुनरुदीक्षिताः । पित्राद्यैर्वलीतग्रीवै--निवृतैः सदनं प्रति ॥ २८॥ ददाना याचकेभ्यश्च कामितं दृष्टमानसाः। पोतमारुरुहुः सर्वे सद्ध्यानमिव साधवः ॥ २९ ॥ पन्धनेभ्यस्ततः पोतं मुमुचुः कर्णधारकाः समुच्छ्रितश्वेतपट सृष्टं तीरचरैर्नरः॥३०॥ विमुक्तबन्धना सा नौ: प्रेलिता कर्णधारकैः। राजहंसीव गंगाम्भो--गाहमाना ततोऽचलत् ॥ ३१ ॥ प्रवाहस्यातिवेगेन कियद्भिरपि वासरः । गङ्गामुखेन कल्लोल-लोल साऽविशदम्बुधि ॥ ३२ ॥ अरहनकमुख्यास्ते वहिप्रेण महोदधेः। मध्यमासादयन्ति स्म यापत्ताबदभूदिति ॥३३॥ अकालगर्जितं जज्ञे विद्युयोसगर्मितं । सदन्तकान्तिस्फुटनो गगनस्येव पूत्कृतम् ॥३४॥ प्रतिकूलो वौ वायुः शकुनाश्चासमक्षसाः। दिग्दाहोल्कापातमुख्या उत्पाताश्चापि जज्ञिरे॥३५॥सर्वतोऽपि स्म नृत्यन्त्य-- भीक्ष्ण्यमाकाशदेवताः ।उपसर्गकृतः सैन्या-प्रयायिन्य इवागताः॥३६॥ततस्तालादपि प्रांशु तमोऽतिपरुषाकृति । जगजिघांसो मेताना पत्यु(हुरिवोद्यतः॥३७॥मेषमूषकमार्जार--मतिकाकाककृष्णरुक् । निर्गतो घडवावर--बूंमराशिरियोपिछतः ॥३८॥ दह्यमानचिता ज्वाळा-माकायासोदरानिव । बिभ्राणः कपिलान् केशान--र्वस्थानेव मस्तके ॥३९॥ मृर्ष कोष इव विभ्रद्भालं भ्रकुटिभीषणम् ।उष्ट्रौष्ट्रादपि लम्बेनौ-टपुटेन भयानकः॥४०॥तडिपिङ्गलदेदीप्य-माननिम्नविलो
१ नाथा ॥
For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठिशतक
॥ ७६ ॥
चनः । चाकयन्नोष्टयुगलं कपिवच पुनः पुनः॥४१॥क पावेशविनिर्गच्छत् प्रविशत्वाससन्तते । पृथुभूतपुरा वक्रां-चि- प्रकरणम् ॥ पटां नासिकां दधत् ॥ ४२ ॥ चकाभ्यामग्रदन्ताभ्यां निर्गताभ्यां मुखान्तरात् । विडम्बयन पराहस्य मुखं बीभत्सता
सटीक गुणैः ॥ ४३ ॥ भुजाभ्यामतिलम्बाभ्यां परिघाभ्यामिवान्वितः । स्थूणाभ्यामिव दीर्घाभ्यां जडाभ्यां च विराजितः॥ ४४ ॥ वक्षसा च विशालेन कठिनेन पवेरपि । शय्यापटेन मार्तण्ड-मूनोरिव भयङ्करः ॥ ४५ ॥ युवेदनोदयादन्तः क्षिप्तवारिधिनेव तु । जठरेणातिलम्बेन विस्मयं जनयन् भुवः ॥ ४६॥ अभीक्ष्णं प्रचलकर्ण-शष्कुलीमण्डलोऽनलम् । जास्वस्यमानं वक्त्रान्तर्दधानो दारुणाकृतिम् ॥ ४७ ॥ विलोललोलयोयुग्मं निर्गतं मुखतो दधत् । वयं भुजङ्गयोर्मन्ये पल्मीकादिव निर्गतम् ॥ ४८॥ सूर्योपमनखस्तीक्ष्ण-दंष्ट्राडम्बरभीषणः । नृवशालिप्तसर्वाङ्गो गलल्लालाकुलाऽऽननः ॥४९॥ तस्कालच्छिन्नबीभत्स क्षरच्छोणितपिच्छलाम् । मनुष्यशिरसा माला- मन्त्रोतां वहन् हदि ॥५०॥ स्फारस्फटाविनिर्गच्छदू-पोरफूत्कारदारुणैः । गोनसैः परितो बद्ध-परिकरोऽप्रियङ्करः ॥५१॥ सरडोरगगोपालि-खजूर नकुलोदरैः । जीवद्भिः परिसर्पद्भिः प्रारब्धकटिमेखलः ॥५२॥ क्रोधाध्मातमहाकृष्ण सर्पकर्णावतंसकः। स्कन्धन्यस्तमहाक्रूर-तरमर्जारजम्बूकः ॥५३॥ प्रसार्य पृथुलं वक्त्र-महहासैरमर्षणः । भापयन्नखिलं लोकं रुष्टो यम इवापरः ॥५४॥ तत्कालहतकुम्भीन्द्र चर्मसंवम्मिताङ्गकः । व्याघ्रचर्मपिर्नेडां च दधकर्तरिको करे ॥ ५५ ॥ कातराणां हृदः स्फोट जनयन घण्टितारवैः । वेतालालिपरिवारो दुर्दशः पूतिगन्धभृत् ॥५६॥ प्रहसंश्च प्रनृत्यश्च वल्गन् गजबनेकशः नीलो
15 १ शनिश्चरः २ जियोः । सः । व्याप्ती ।।
७६।।
ॐॐॐ
For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ASS
| पलदलन्नीली गवलस्यामखड्गयुक्छ।। ५७॥विरूपाको विरूपाक्ष आगच्छन् व्योममण्डला । पिशाचो दशे कोऽपि पोता
रूटवणिग्वरैः॥ ५॥द्वाविंशतीभिः कुलकम । ते तादृशं महाकायं वणिजो वीक्ष्य राक्षसम बातमहतवल्लीवन साध्वसेन चकम्पिरे ॥ ५९ ॥ परस्परस्य देहेषु माविशन् भयविहलाः । अनन्यशरणाः सन्तः शरणार्थमिवाभितः ॥३० । किं कुर्मः कुन वा यामः कं श्रयामः कमीमहे । यत्मसादादयं दुष्टो-पसगों विलयं व्रजेत् ॥ ६१ ॥ इति चिन्तातुराः सर्वे भयो
भ्रान्तविलोचनाः । विलक्षवदनास्तस्थुः प्राप्तावध्यमही मिव ।। ६२ ॥ युग्मम् ॥ उपयाचितकं चक्रु स्कन्दमुदिश्य केचन केऽपि रुद्र हरि केऽपि नागभूतौ च केचन ६३॥ चामुण्डां केऽपि केऽप्यारों केऽपि गोत्राधिदेवताम् । स मुद्रदेवतां केऽपि क्षेत्रपालं परे पुनः ।। ६४ ॥ यो वाऽभीष्टतमो यस्य यक्षो वा व्यन्तरोऽथवा । स तपारापयामास सदैकाग्रमना भयात् ॥६५॥ तस्मिन्नवसरे धीर एकएवारहन्नकः । अभीतो नाकुलो त्रस्तोऽनुद्विग्नो निश्चलाशयः ॥६६ ॥अभिन्नमुखरागश्च विकस्वरविलोचनः । तमापतन्तमुद्गीर्ण-कृपाणकरुणोज्झितम् ॥६७॥ दृष्ट्वा पोतस्यैकदेश वस्त्रा. न्तेन प्रमृज्य च । स्थाने स्थित्वा स्थिरश्चान्तोव्यधादईन्नमस्क्रियाम् ॥ ६८ ॥ त्रिभिर्विशेषकम् ॥ नमोऽस्त्वद्भय इ. त्यादि प्रणिपातस्य दण्डकम् । पठित्वा कुरुते चैत्यवन्दना भयवर्जितः ॥ ६९ ॥ ततश्चतुरो लोको-तमान् कृत्वा समकलम् । अर्हतः सिद्धसाधूश्च धर्म च शरणं श्रितः ॥ ७० ॥ अष्टादशापि पापस्य स्थानानि व्युत्ससर्ज च । क्षमयामास सर्वाश्च सवान् सत्ववदग्रणीः॥७१ ॥ ज्ञानादिपश्चाचाराणां सम्यक्त्वस्य व्रतस्य च । योऽतिचारा समुत्पन्न-स्तं नि
१ भयेन। २ पार्वती ।
A
GAR
For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥ ७७ ॥ ४
१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निन्द मुहुर्मुहुः ॥ ७२ ॥ आलोच्य स्वकृतं सर्वे दुष्कृतं सिद्धसाक्षकम् । निःशल्पीभूतहृदयो मैत्री जन्तुष्यकल्पयत् ॥७३॥ अर्हतां साधुसाध्वीनां समानधर्म्मणां तथा । वात्सल्यादिकृतं यत्तदनुमोदयति स्म सः । ७४ ॥ मुच्येयं नाहमेतस्मा - थावत् दुष्टोपसर्गतः । कायोत्सर्गः कल्पते मे तावत् पारयितुं नहि ।। ७५ ।। विकीने चोपसर्गेऽस्मिन् दुष्टदैवत निम्मिते । कल्पते पारणं कायोत्सर्गस्येति विचिन्त्य च ॥ ७६ ॥ प्रत्याख्याय च साकारं भक्तोपध्यादिनिस्पृहः । कायोत्सर्गे स्थिरस्तस्थौ मेरुसानुरिवागतः ॥७७॥ ततस्ताळपिशाचोऽपि सोऽरहन्नकसन्निधौ । विकोशासिः समागत्य वर्जयन्नभ्यधादिति ॥ ७८ ॥ अप्रार्थ्यप्राकानिष्ट जीवितव्यातिदुर्म्मते । पुण्यहीन यमाधीन दुरन्तप्रान्तलक्षण ? ||७९ || अरइन्नक रे रे त्वं सम्यस्वं च व्रतानि च । न खण्डयामि नोज्झामि किलाहमिति मन्यसे ॥८०॥ परं नोअसि सम्यक्त्वं व्रतानि च गुणास्तथा । न खण्डयसि वा चेवं मदाराधनया खलु ॥ ८१ ॥ तदाऽहन्तव 'बोहित्य-मिदं वस्तु समन्वितम् । उत्पाद्यङ्गुलियुग्मेनो- त्क्षेप्यापि च विहायसि ॥ ८२ ॥ मज्जयामि महाम्भोधौ यथा मग्नस्वमम्भसि । आर्त्तध्यानपरवशो म्रियसे समाधिना ॥ ८३ ॥ ततः स मनसा स्माह- कायोत्सर्गस्थ एव हि । असंत्रस्तो मनः क्षोभ -मगच्छेच मनागपि ॥ ८४ ॥ तं प्रेतमिति भो देव? श्राद्धोऽहमरहमकः । विज्ञातजीवाजीवादि तत्वो धर्मरहस्य वित् ॥ ८५ ॥ श्रीनैर्ग्रन्थारमवचना-अशक्यो देवदानवैः । नेतुं विपरिणामं वा परिक्षोभयितुं तथा ।। ८६ ।। तस्मास्वं निज कानुसारेण कुरु भो सुर? । न मेऽस्ति कृतकृत्यस्य भयं किमपि तावकम् ॥ ८७ ॥ इत्युदित्वा स्थिरस्तस्थौ स्वधर्मध्यान १ पोत ॥
२. आकाशे
For Private and Personal Use Only
प्रकरणम् ॥ सटीकं०
।। ७७ ।।
Page #181
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
S
CASS
॥
C
ॐ
एष हि । किं कदापि मृगेन्द्रोऽपि विमेति गजगजितैः ॥ ८८ ॥ पुनर्देवस्तथैवावक द्वित्रिस्तं प्रेतरूपभृत् । सोऽपि स्वनिश्वयं नैव कलमधे धीरमानसः ॥ ८९ ॥ ततोऽधिकतरक्रोध-ज्वलच्चित्तचितानलः । तद्भूममिव दुर्वाक्य-व्रज पत्रेण | 8/ चोदमन् ॥ ९॥ पोवमुत्पाटयामास हठादाकृष्य वारिधेः । हेळयाङ्गुलियुग्मेन सो सुरस्तृणमात्रवत् ॥११॥ युग्मम्
नीत्वा च गगनेनाव-मुवाचेति स तं प्रति । जिजीविषुर्यदि त्वं तन्माऽ-वमन्यस्व मवचः ॥ ९२॥ अभ्यथाऽहमितः स्थाना-मोक्षामि तव वाहनम् । येनैतत् खण्डशो भूत्वा त्वया सह विनंक्ष्यति ॥ ९३ ॥ तथापि न चचालासी धर्मात्केबलिभाषितात् । किं मर्यादा त्यजेदन्धिः प्रेरितोऽपि नदीरयः ॥ ९४ ॥ यदा च नहि शक्तोऽसौ धमच्चिालयितुं सुसबभूव कयमप्येनं सुश्राद्धमरहन्नकम् ॥ ९५ ॥ तदा शनैः शनैवं जलोपरि मुमोच सः । दुष्टो पिशाचरूपं च सहारातिविस्मितः ॥ ९६॥ दिव्यरूपधरो भूस्वा चलत्कुण्डलभूषणः । माणिक्यमुकुटालम्बि मालालङ्कृतमस्तका ॥ ९७॥ प्रळम्बमामसन्मुक्ता-फळपाळम्भकान्तिभिः । क्षीरोदकावृतमिव कुर्वन् वक्षःस्थलं कलम् ॥ ९८ ॥ सौवर्णकटिसूत्रेण क्वणत् किकिणिकेन च । संवेष्टिनकटीदेशो भूगोळ इव वादिना ।। ९९ ॥ काश्चनाङ्गदविभ्राज-मानबाहुकतादयः। विभ्राणः कटके रत्न-निम्मिते हस्तपादयोः ॥१०० ।। कण्ठालम्बितकल्पगु-पुष्पमालाविराजितः । स्वच्छा. तुच्छतमा ज्योति-दिव्याम्बरपरिग्रहः ॥१॥ सर्वा विद्योतयन्नाशाः शान्तेन निजचेतसा । प्रसन्नवदनः सौम्यः पूर्णिमाचन्द्रमा इव ॥ २॥ कुर्वन् जयजयारावं सार्धं कुसुमवृष्टिभिः । अरहनकमित्याख्यत् पुरः स्थित्वा पुरं सतु॥३॥ सप्तभिः कुलकम् ॥ धन्योऽसि कृतपुण्योऽसि ननु भो अरहन्नकः । कृतार्थोऽसि सदैव स्तः मुलन्धे जन्मजीविते ॥ ४॥
ॐॐॐकर
For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
URSUS
61545
पष्टिशतक-18 जननी जननी सैव या त्वां मामूत नन्दनम् । निःसत्वान् कातरान् क्लीवान् जनयन्तिन का मुतान् ॥५॥ स्वय- प्रकरणम् ॥
पा लङ्कृता पृथ्वी तवैव कुलमुज्ज्वलम् । त्वया सनाथो लोकोऽयं गुणाः सर्वे त्वयि स्थिताः ॥६॥ यस्य सम्यक्त्व॥ ७८॥ 3 मूलेऽस्मिन् धर्मे सर्वज्ञभाषिते । तवैव निश्चला बुद्धिः प्रतिपत्तिश्च विद्यते ॥ ७॥ अन्यदाच मुराधीशः सौधर्मेन्द्र।
सटीक सभास्थितः । बहुनिजरकोटीना--मन्तरुच्चैरिदं जगौ ॥ ८ ॥ जम्बूद्वीपेऽस्ति भरते-क्षेत्रे चम्पाभिधा पुरी
सत्रारहन्नको नाम--श्रमणोपासकाग्रणीः ॥ ९ ॥ स च जीवादितत्त्वज्ञः मुविनिश्चितबुद्धिमान् । सर्वभवचनादन्य-मन्वानोऽवरोपमम् ॥१०॥ सेन्ट्रैरपि मरै नैव शक्यश्चालयितुं खलु । महासयो महात्मासौ & 15. सम्यकदर्शन निश्चलः ॥ ११ ॥ त्रिभिर्विशेषकं ॥ सदिदं श्रद्दधामि स्म नाहं शकस्य भाषितम् । अचिन्तयश्च गच्छामि | ६ ते परिक्षितुमेकदा १२॥ ततोऽहं प्रियधर्मत्वं दृढयम्भवमप्यय । दिक्षुस्तावकं त्वां चा-पश्यं वारिधिमध्यगम् ।।
१३ ॥ इहागन्तुं च निर्माय रूपमुत्तरवैक्रियम् । दिव्यया देवगत्या च शीघ्रपागां त्वदन्तिकम् ॥ १४॥ अकार्षमुपसगै ते विकृताकारधारकः । भीमाहदासैदुर्वाक्य--तजनाद्यैरनेकशः॥ १५॥ तथापि नहि भीतस्त्वं नापि वैवीमाश्रितः। नाभूद्विपरिणामो वा धर्मध्यानाच नाचलः ॥ १६ ॥ प्रत्युतोद्भवदानंद-कन्दकन्दलितं मनः धर्म एव स्थिरं चक्रे तस्मात्तुभ्यं नमोनमः ॥ १७॥ शक्रोक्तमधुना सर्व श्रद्दधामि तथेति च । नहि मिथ्यागिरः कापि तादृशाहि महोत्तमाः॥१८ अथ भो श्रावक श्रेष्ठा--पराध मदनुष्ठितम् । क्षमस्व भूयो नैवाह विधास्ये पापमीरशम् ॥ १९॥ वारंवार १ कचरो ॥
16 ७८॥
4
For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४
१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भणन्नेवं प्राञ्जलिः स सुरोत्तमः । वन्दमानः पदद्वन्द्वं क्षपयामास तं तदा ॥ २० ॥ उभे कुण्डलयुग्मे च ददौ तस्मैस निर्जरः । सूर्यबिम्वाधिकज्योतिः प्रणाशिततमोभरे ॥ २१ ॥ पुनः प्रणम्य तं भक्त्या श्रमणोपासकोत्तमम् । यथास्थानं ययौ देवो मनसा तद्गुणान्वहन् ॥ २२ ॥ ज्ञात्वा निरुपसर्गं तु सोऽपि श्रीभरहन्नकः । कायोत्सर्ग पूर्णसन्धः पारयामास पुण्यवान् ॥ २३ ॥ ततस्ते वणिजः सर्वे तुष्टुवुस्तं गुणाधिकम्। त्वत्प्रसादाद्वयं तीर्णा आपदन्दुस्तरामिमाम् ।। २४ ।। अयानुकूलपवनप्रेरितं तद्बहित्रकम् । पापवारिनिधेस्वीरं संसारस्येव केवली ।। २५ ।। पोवोत्तारास्पदं प्राप्यो - तारयामासुराशु ते । पोतं ततश्च वस्तून्यु--चार्य श्राक् शकटेऽक्षिपन् ॥ २६ ॥ आपूर्णशकटास्तेऽथ जग्मुः भी. मिथिलापुरी | लक्ष्म्यर्जनाय नो यान्ति वणिजः कुत्र कुत्र वा ॥ २७ ॥ तत्र श्रीमल्लिजनकः कुम्भनामा महीपतिः । वदा पालयति प्राज्यं राज्यं शक्रपराक्रमः ॥ २८ ॥ ते तस्य प्राभृतीचक्रुस्तयोः कुण्डलयुग्मयोः । एकं युग्मं प्रभूतेन प्राभृतेन समन्वितम् ||२९ ॥ श्रीकुम्भेन प्रसन्नेनो-च्छुल्कास्ते विहितास्तदा । निःशङ्कं विविधं वस्तु विक्रीणन्ति चलान्ति च ॥३०॥ दिव्यं कुण्डलयुग्मं तच्छ्रीमल्ल्यै कुम्भभूभुजा । व्यतारि परिधानाय विश्वविस्मयकारकम् ॥ ३१ ॥ छधलाभाचारहन्नकाथास्ते वणिजोऽखिलाः । पुनस्तथैव तेनैवाध्वना चम्पापुरीं ययुः ॥ ३२ ॥ दर्षवाद्यान्यवार्थत-मङ्गलान्यक्रियन्त च । कुशलेन समेतानां तेषां बन्ध्वादिभिस्तदा ॥ ३३ ॥ एकीभूयारहनाथा - श्रन्द्रच्छायस्य भूभुजः । द्वितीयं कुण्डलयुगं स प्राभृतमढौकयन् ॥ ३४ ॥ सोऽपि तुष्टश्चकारैषा-मुच्छुकं वणिजां ततः । सर्वे ते स्वस्वसदनं जमुभसमन्विताः ।। ३५ ।। कुण्डलानां च वृत्तान्तो महानग्रेऽपि विद्यते । स मल्किज्ञाततो ज्ञेयो नोक्तोऽत्रानुपयोगतः
For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
॥ ७९ ॥
AMROCHOOT
भा॥३६॥ यथाऽरहन्नकः श्राद्धः सम्यक्त्वस्थिरमानसः । सुरेन्द्रण स्वयं भक्त्या प्रणतो गुणकीचनात् ॥ ३७ ॥ तथाऽन्ये- II
ऽपि नरा ये श्रीसम्यक्त दुर्दशास्वपि । न त्यजन्ति महासाचा-स्तान्नमन्ति सुरेश्वराः ॥ ३८॥ अरहमकवृत्तपीदृर्श, 131 सटीक
श्रुत्वा भो भविका जिनोदिते । कुरुतातिसुनिश्चलं मनः, सम्यक्त्ये शिवपत्तनाध्वनि ॥ ३९॥ एवं च तेषां विघ्नोऽ. PI प्युत्सव एवेति मूक्तं यत उत्सवः स एव यः परमोन्नतिहेतुः, परमोन्नतिश्चेन्द्रप्रणतिमक्तिमाप्तितः का नामाधिकेति गाथार्थः ॥ ननु मरणान्तेऽपि सम्यक्त्वं न त्यजतीत्युक्तं तस्किमर्थमित्याह
मुलम-छड्डंति निययजीअं तण व मुक्खत्थिणो नउण सम्म ।
लब्भइ पुणो वि जीयं सम्मत्त हारियं कत्तो ॥ ८७॥ व्याख्या-'छडुतित्ति' त्यजन्ति जहन्ति निजकजीवं जीवजीवितयोरभेदोपचाराजीवितमिति भावः । तृ. णमिव पासवत् मोक्षार्थिनो निर्वाणाभिलाषिणो न पुनः सम्यतां । कुत एवमित्याह लभ्यते पाप्यो पुनस्तदुत्तरकालमे व जीयमिति जीवितं प्राणधारणलक्षणं प्राग्रजीवितसमाप्तावुत्तरजीवितस्यावश्यम्भावात् । सम्यक्त तु हारितं निर्गमितं स तत्कुतः कस्माल्लभ्यते इति योगोऽपि तु न कुतश्चित् ,यतः सम्यक्त्वस्य निर्गमितस्य पुनः प्राप्तिरुत्कर्षतोऽनन्ते काले- | ऽभिहिता । यदुक्तं-"कालमणतं च सुए अद्धापरियट्टओ य देसूणो । आसायणबहुलाणं उक्कोसं अंतरं होइ ॥२६० ॥ ततश्च यस्मात् सम्यक्तवं पुनर्दुलभ जीवितं सुलभं तस्मान्मोक्षार्थिनो जीवितं तृणमिव त्यजन्ति सम्य
For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
CASSISMS
स्वार्थ , न पुनर्जीविताथै सम्यक्त्वमिति गाथार्थः ॥ ८७ ॥॥ ननु यदि सम्यक्तवं हारितं दुर्लभ तर्हि भवतु नाम किं । तेन सताऽसता च फलमित्याशझ्याह
मूलम-गयविहवावि सविहवा सहिया सम्मत्तरयणराएण ।
सम्मत्तरयणरहिया सते वि धणे दरिदत्ति ॥ ८८ ॥ व्यख्या-‘गयविहेत्ति' गतविभवा अपि नष्टसर्वस्वा अपि, आस्तां सधना अल्पधना वा सविभवा सद्रव्याः के | इस्याह-सहिता युक्ताः सम्यक्त्वरत्नराजेन सम्यक्त्वचिन्तामणिना चिन्तामणित्वं चैहलौकिकपारलौकिककल्याणहे
तृत्वात् । तदुक्तं--"कल्लाणपरंपरयं लहंति जीवा विशुद्धसम्मत्ता । सम्मईसणरयणं नग्घा ससुरा सुरे | कोए ॥ २६१ ॥ एतत्सहितानां चोत्तरकालेऽवश्य विभवलाभात भाविनि भूतबदुपचारात अविभवानामपि सविभवत्वम् । अथवा सम्यक्त्वरत्नरागेन सम्यक्त्वरत्ने रागः सम्यक्त्वरत्नरागस्तेन सम्यकत्वरत्नप्रीत्येत्यर्थः। सम्यक्त्वरत्नरहिताः पुनरिति गम्यते सत्यपि विद्यमानेऽपि धने विभवे दरिद्रा निधना उत्तरकाले सम्यक्त्वरहितानां धनस्यावश्यनाशसद्भावात् तत्कालेऽपि दरिद्रतैव व्यपदिश्यते । अक्षिप्तेऽपि मद्ये उत्तरकाले क्षेप्तव्यमद्ययोगान्मद्यभाण्डमिति व्यपदेशवत् इति शब्दो वचनसमाप्त्यर्थ इति गाथार्थः ॥ ८८ ॥ यत एव सम्यक्त्वचिन्तामणिसहितो गतविभवा अ. पि सद्विभवा अत एव ते सम्यक्त्वशुद्धयधिकारे दीयमानां धनकोटीमपि नेच्छन्तीत्याह
UA
For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्ठिशतक
॥ ८० ॥
४
१२
www.kobatirth.org
मूलम् -- जिण पूयणपत्थावे जइ कुविसड्डाण देइ धणको
मुत्तूण तं असारं सारं विरयंति जिणपूयं ॥ ८९ ॥
व्याख्या- ' जिणपूयणत्ति' जिनो वीतरागस्तस्य पूजनमर्चनं तस्य च द्रव्यभावभेदेन द्विभेदत्वेऽपि पुष्पादिद्रव्यपूजनमिह प्रस्तुतं तस्य जिनपूजनस्य प्रस्तावोऽवसरस्तस्मिन् यदि कोऽपि देवदानवादिः श्राद्धानां शुद्धसम्यक्त्वधारिणापासकानां ददाति प्रच्छति धनकोटिं हिरण्यलक्षशतमुपलक्षणं चैतत्तेन न्यूनमधिकं वा धनं दत्ते मुक्त्वा तां धनकोटिपसारा तुच्छां चौराग्निभूपदायादजला दिहायत्वात् । सारां सम्यक्त्वशुद्धिहेतुत्वात् स्वर्गापवर्गादिसमग्र सुखकारकत्वात् विरचयन्ति कुर्वन्ति जिनपूजां देवपूजामेव । अयं भावः दृढसम्यक्त्वस्य श्राखस्य कश्चिदेवो वा मानवो वा जिनपूजां कुर्वतो धनकोटिं ददाति, किलाघुना भगवत्पूजां परित्यज्य मया दीयमानां कोटिं गृहाण । भगवत्पूजां मा कृथा इत्याद्युक्त्वा तथाऽप्यसारां तां धनकोटिमपि मुस्क्वा सारां भगवत्पूजामेव कुर्यात् सारस्वं च जिनपूजाया भरतादीनां तथाभ्युपगमात् । यदुक्तं-तार्थमि पूहुए चक्कंपि पूइयं पूणारिहो ताओ । इह लोइयं तु चक्कं परलोय सुहावहो ताओ ॥ २६२ ॥ इति गाथार्थः ॥ ८९ ॥ ननु जिनपूजासारमित्युक्तं सा च यथा कथञ्चिद्विधेयेति परवचनमाशङ्कय तन्निराकरणं प्राह-
मूलम् - तित्थयराणं पूया सम्मत्तं गुणाण कारणं भणिया ।
सा वि यमिच्छत्तयरी जिणसमए देसिय अपूया ॥ ९० ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
प्रकरणम् ॥ सटीकं०
।। ८० ।।
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्याख्या- ' तित्थयेत्ति तीर्थकराणामर्हतां पूजाप्रस्तावात्कुसुमचन्दनादिद्रव्यपूजासम्यक्त्वगुणानां सम्यत प्रतीतं गुणा ज्ञानादयस्तेषां कारणं हेतुर्भणिता प्रतिपादिता आगम इति गम्यते यदुक्तं श्रीआचारांग नियुक्तो दर्शनभावनाधिकारे -- " तित्थगराण भगवओ पवयणपावयणि अइसहीणं । अभिगमणन मदरिसणकित्तसंपूणा थुणणा ॥ २६३ ॥ तथा श्री आवश्यकनियुक्तौ - अकसिणपवत्तग्गाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे दव्वत्थए कूदितो ॥ २६४ ॥ साऽपि च सैव या सम्यक्त्वगुणानां कारणं भणिता । सा मिध्यात्वकरी मिथ्यात्व वृद्धिहेतुमत्येन जिनसमयेऽई प्रवचने देशितोक्ता यदीत्यध्याहारायदि अपूजा कुत्सिता पूजा अविधिपूजेत्यर्थः । कुत्सितार्थता च नमः समये तथा प्रतिपादनात् यथा तह घोषजुन्नकु. च्छिय चेलेहिं वि भन्नए अचेलित्ति । जह तूरसालिय लहुं देपुत्तिं नग्गियामोति ॥ २६५ ॥ कुत्सितस्वं च पूजायाः स्वमतिमत्तेस्वथा चोक्तं-" समइपवित्ती सव्वा आणावञ्झन्ति भवफला चेव । तित्थय रुदेसेण विनतत्तओ सा तदुद्देसा ॥ २६६ ॥ स्वमतिप्रवृत्तिश्चैवंविधा दोषहेतुर्यथा शृङ्गैः प्रसूनसमये जलकेलिलीला, मान्दोलनं भगवदोकसि देवतानां । धर्मच्छलाल्लगुडरा समनल्पहासं निर्मापयन्त्यहह संसृतिहेतुमज्ञाः ॥ २६७॥ तथा-यात्राः प्रतीत्य पितरो भवतान्न [s] चैत्ये, यद्वात्र मासि विहिता धनिनाऽमुना तत् । कार्यात्वयाऽपि च तथेति कथं गृहस्थै, र्धम्र्मोऽयमित्यनुचितं रचयन्ति धूर्त्ताः ॥ २६८ ॥ श्राद्धमपारविशशिग्रहमाधमाला - सङ्क्रान्तिपूर्वपरतीर्थिकपर्वमाला । पापावहाविगलदुकूलयुक्तिजाला जैनाः स्ववेश्मसु
For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kallassagarsuri Gyanmandir
www.kobatirth.org
[ष्ठिशतक-
करणम् ॥
सटीकं०
कथं रचयन्ति बालाः॥ २६९॥ सा चापूर्जव अयमभिप्रायः-यैव तीर्थकराणां पूजाविधिना क्रियमाणा सम्यकूखगुणानां कारणं भणिता सैव यद्यविधिना क्रियते तदा मिथ्यात्वकरी भवतीति गाथार्थः ॥९०॥ अथ पूर्वोक्तार्थकटनार्थमेव सोपनयं निगमनमाह
मूलम-जिणआणाए धम्मो आणारहियाण फुडमहम्मत्ति ।
इय मुणिऊणय तत्तं जिणआणाए कुणह धम्मं ॥ ९१ ॥ व्याख्या--'जिणेत्ति' जिनाज्ञया भगवदुक्तयथोक्तकरणलक्षणया धर्मः पुण्यं आज्ञारहितानां स्वमतिकल्पनाशिल्पोपजीविनां स्फुटं प्रकटमधर्म इति । तदुक्तं--वीतरागः सपर्यायाः तवाज्ञापालनं वरम् । आज्ञाराद्ध विराद्धा च शिवाय च भवाय च ॥ २७० ॥ तत इति पूर्वोक्तमकारेण मुणित्वा ज्ञात्वा तत्वं परमार्थ जिनाज्ञया सर्व वाक्यं सावधारणमिति । जिनाज्ञयैव कुरुत धर्म विधत्त सुकृतं आज्ञा बिना कृतस्य निष्फलत्वात् । ततोऽयं भा-14 वो जिनाज्ञयैव धर्मः कर्त्तव्यो नान्यथैवेति गाथार्थः ॥ ९१॥ नन्वेवंविध तत्त्वज्ञायकः को भवतीत्याह- ..
मलम्-जं जं जिणआणाए तं चिय मन्नइ न मन्नए सेस ।
जाणइ लोयपवाहे न हु तत्तं सो य तत्तविऊ ॥ ९२ ॥
C4
BOORAKASHASH
1८१॥
For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
53
व्याख्या-'जंज जिणेत्ति' यद्यदेव देवपूजां वन्दनकादिकं धर्मकृत्यं जिनाज्ञायां वर्तत इति गम्यते तदेव मन्यतेऽभ्युपगच्छति । न मन्यते नाभ्युपैति शेषं जिनाज्ञारहितं परतीर्थिकप्रणम्नादि । यदुक्तं--परत्तित्थियाण पणमण उम्भावणथुणणभत्तिरागं च । सक्कारं सम्माण दाणं विणयं च वज्जेइ ॥ २७१॥ यत एव च जिनाज्ञारहितं न मन्यते अत एव जानाति वेत्ति किमित्याह--लोकप्रवाहे गतानुगतिकारूपे अनुश्रोतो मार्गरूपे वा नहुनैव तत्वं शुद्धधर्मरूपं, शुद्धधर्मरूपस्य हि तत्वस्य माया कपटानुवृत्तिभणितादिरूपाल्लोकप्रवाहाद्भिन्नत्वेनावस्थानात् ॥ तदुक्तं--धम्मम्मि नत्थि माया नय कवडं आणुवित्ति भणियं वा । फुडपागडमकुरिल्लं धम्मवयणमु. ज्जुयं जाण ॥२७२।। नवि धम्मस्स भडका उक्कोडा वंचणा य कवडं वा । निच्छम्मो किर धम्मो सदेव मणुया सुरे लोए ।। २७३ ।। स तादृशः चकारोऽवधारणे तेन स एव नान्यस्तचवित धर्मस्वरूपवेदिता अयं भावः-- पजिनाज्ञायां वचते तदेव मन्यतेऽन्यत्र मन्यते कोकप्रवाहे च तत्त्वं नास्तीति जानाति यः स एव तत्त्वविनापर इति | गाथार्थः ॥ ९२ ॥ अथ ये तत्त्वज्ञानसामग्रयां सत्यापि तत्वं न विदन्ति तदोषदर्शनद्वारेण तानेवाह--
मूलम-साहीणे गुरुजोगे जे नहु निसुणंति सुद्धधम्मत्थं ।
ते धिट्ठदुट्ठचित्ता यह सुहडा भवभयविहुणा ॥ ९३ ॥ व्याख्या--'साहीणेत्यादि ' स्वाधीने आत्मा यत्ते गुरुयोगे सद्गुरुसंसर्गे ये केऽपि निविडममादमदिरालुप्तचै
+
For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पष्ठिशतक
॥ ८२ ॥
४
१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तन्या नहु नैव निशृण्वन्ति समाकर्णयन्ति शुद्धधमार्थ शुद्धधर्मप्रतिपादकशास्त्रार्थं । ते घृष्टचित्ता धृष्टं प्रगल्भ पापकरणे निःशङ्कमिति यावत् दुष्टं क्रूरं चित्तं येषां ते तथा । अथेति प्रकारान्तरे ते सुभटाः शूराः कुतो यतो भवभयविहीनाः भ वादयितः सुभा हि न मरणाद्विभ्यति । एवं तेऽप्यनन्तमरणात्मकावू भवान्न विभ्यतीति सुभटाः । इदमुक्तं भवये स्वाधीनेऽपि शुद्धधर्मं कथकगुरुयोगे--" आलस्समोहबन्ना थंभा कोहापमाय किविणता । भयसोगा अन्नाणा वक्खेव कुतूहला रमणा २७४ ॥ इत्यादिभिः कारणैरर्हधम्मै न शृण्वन्ति । यं विना जीवा अनन्तसं सारे भ्रमन्ति । यदुक्तं सव्यगईपक्खंदे काहिंति अनंतए अकयपुन्ना । जे उन सुणंत्ति धम्मं सोऊण प जे पमायंति ॥ २७५ ॥ ते पृष्टचित्ता दुष्टचित्ताचाथवा भवभयं घोरदुक्खकारणं तेषां नास्ति किन्तु भवाभिनन्दिम इति गाथार्थः ॥ ९३ ॥ ननु श्रवणे को गुण इत्याह-
मूलम् - सुद्धकुलधम्मजीयवि गुणिणो न रमंति लिंति जिदिक्खं । तत्तो वि परमतत्तं तयो वि उवयारओ मुक्ख ॥ ९४ ॥
व्याख्या- सुडकुलेत्ति ' शुद्धः सामान्य शिष्टलोकापेक्षया निर्दोषः कुलधर्मः कुलाचारः यथा लोकापवादभीरु त्वं दीनाभ्युद्धरणादरःः। कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्तितः ॥ २७६ ॥ सर्वत्र निंदा सन्त्यागो व वादश्च साधुषु । आपद्यदैन्यमत्यन्तं तद्वत्सम्पदि नम्रता || २७७ ॥ प्रस्तावे मितभाषित्वम विसंवा
For Private and Personal Use Only
प्रकरणम् ॥ सटीकं०
।। ८२ ।।
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दनं तथा । प्रतिपन्नक्रिया वेति कुलधर्मानुपालनम् ॥ २७९ ॥ असद्व्ययपरित्यागः स्थाने चैतत्क्रिया सदा । प्रधानकार्ये निर्बन्धः प्रमादस्य विवज्र्जनम् ॥ २८० ॥ लोकाचारानुवृत्तिश्च सर्वत्रौचित्यपालनम् । प्रवृत्तिर्गर्हितेनेति प्राणैः कण्ठगतैरपि ॥ २८९ ॥ इत्यादिरूपः शुद्धकुळधर्मस्तत्र जाता अपि क्षत्रियब्राह्मणवणिगादीश्वरकुलोत्पन्ना अपिः सम्भावने, गुणिनः संवेगादियुक्ता न रमन्ते न रतिं कुर्वते । सुगुरूपदेशे श्रवणानन्तरः प्रमादस्थान इति गम्यम् । किं तहिं कुर्वन्तीत्याह--लान्ति गुण्हन्ति जिनदीक्षां द्वितीयपश्चाशकोक्तविधिना सम्यक्त्वप्रतिपत्तिक्षण, पञ्चाशके हि जिमदीक्षाशब्देन सम्यक्त्वमतिपत्तिरुक्ता । ततस्तस्या जिनदीक्षाया अपि परमतत्वं सर्वविरतिलक्षणं परमतत्वतां च सर्वविरतेरक्षेपेण मोक्षसाधकतमत्वात् लान्तीति सम्बध्यते । यदुक्तं - पश्चाशक द्वितीयस्य गाथा ४२ इय कल्लाणी एसो कमेण दिक्खागुणो महासत्तो । सम्मं समायरंतो पावइ तह परमदिवखं पि ॥ [ व्याख्या - इति उक्तन्यायेन सम्यग्दीक्षाऽधिकृतगुणवृद्धयादि तल्लिङ्गमाप्तिलक्षणेन कल्याणी कल्याणवान् लोकयेत्यर्थः । दीक्षागुणान् जिमदीक्षाधर्मान् जिनसाध्वागमभक्तिमभावनादीन् समाचरन्निति योगो, महासवो महानु भावः सम्यग्भावसारं समाचरन्नासेवमानः प्राप्नोति लभते तथेति फलान्तरसमुचयार्थः । परमदीक्षामपि सर्वविरतिदीक्षामपि न केवलं कल्याण्येव भवतीत्यपि शब्दार्थः । अथवा इति कल्याणी सन्नेष प्राप्नोति तथा परमदीक्षामपि यथेतदीक्षां प्राप्त इति हृदयं शेषं तथैवेति गाथार्थः ॥ ४२ ॥ ] ततोऽपि परमतत्वात् सर्वविरतिलक्षणादुपचारतो मोक्षो मोक्षारोपो जीवन एव मोक्ष इत्यर्थः तदुक्तं निर्जितमदमदनानां वाकायमनोविकाररहितानाम् । विनिवृत्त पराशा
11
CE
For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठिशतक
नामिहेव मोक्षः मुविहितानाम् ॥ २८१॥ तथा तिणसंथारनिसनो मुणिवरो भट्टरागगयमोहो। प्रकरणम् ॥
जं पावइ मुत्तिमहं कत्तो तं चक्कवट्टी वि ॥२८२॥ अथवा--तओ वि उवयारउओ मुक्खमिति' पदमन्यथा ॥ ८३॥
व्याख्यायते, यया-ततः परमतत्वात् सर्वविरतिरूपादुपकार इति गम्यते सर्वविरतिहिं पालयता सर्वेषामप्युपकृतं भवति । IP सकि० ४ तदुक्तं--" चेयकुलगणसंघे आयरियाणं च पवयणसुए य । सध्वेसु वि तेण कयं तव संजममुजमंतेण ॥18
| २८३ ॥ उपकारतश्चैत्यादीनामुपकारान्मोक्ष प्राप्तुवन्तीति शेषः । अर्हचैत्यादिसेवया च तीर्थकरादिकोपार्जनपूर्वमPा वश्यं मोक्षमाप्तिः । अरहतसिद्धपवयणगुरुथेरबहुमुसुए तवस्सीसु । वच्छल्लया य एसिं अभिक्खनाणोवओ६ गे प ॥२८४ ॥ इत्यादिवचनमामाण्यात् । अयं भावः शुद्धकुलजाता अपि गुणिनो विषयादिप्रमादस्थानेषु न
रमन्ते । किन्तु सद्गुरुसामग्रयां सत्यां तदुपदेशमाकर्ण्य सम्यक्त्वलक्षणां दीक्षा लान्ति । ततश्च सर्व विरत्याधुत्तरोत्तरपदं IPI प्राप्नुवन्तीति गाथार्थः ॥ ९४ ॥ गुरूपदेशश्रवणाच निर्वेदोऽपि भवतीति तमेवाह
मूलम्-वन्नेमि नारयाओ जेसिं दुक्खाइं संभरंताणं ।
__ भव्वाण जणइ हरिहर-रिद्धि समिद्धीविउग्धोसं ॥ ९५॥ ___ व्याख्या- 'वन्नेमिनारेत्ति' वर्णयामि प्रशंसामि नारकान धर्मादिनरकपृथ्वीजावान् येषां नारकाणां | ला दःखानि च्छेदनभेदनताडनादिकानि कष्टानि स्मरन्ताम् । उत्तराध्यनने अ० १९ गाया। ४९ । ५० ।।
546436
८
१२
मा
For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
८
१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बार
५१ ॥ ५२ ॥ " कंंतो कंदुकुंभीस, उद्धपाओ अहोसिरो । हृयासणे जलतम्मि पक्कपुथ्यो अणतसो ॥ २८५ ॥ महादवग्गिसंकासे मरुम्मि बहरबालुए । कालंबवालुयाए उ दट्ठपुग्यो अगंतसो ।। २८६ ।। रसंतो कंदुकुंभीस उहू बंधो अबंधवो । करवत करकथाई हिं च्छिन्नपुग्यो अनंतसो ॥ ॥ २७७ ॥ अतिक्खकंटगाइणे तुंगेसिं बलिपायवे । खेवियं पासवज्रेण करो कढाहि दुकरं ॥ २८८ ॥ [व्याख्या - क्रंदन कंदुकुंभीषु लोहादिमयीषु पाकभाजनविशेषरूपा हुताशने देवमायाकृते ॥ ४९ ॥ महादवाग्निसंकाशे अत्रान्यस्य तादृशदाहकतरस्याभाषादेवमुपमा प्रोक्ता अन्यथा विहत्याग्नेरनन्तगुण एव तत्रोष्णः पृथिव्यनुभाव इति ' मरुम्मित्ति ' तात्स्थ्यात्तद्व्यपदेशसम्भवादन्तर्भूतोपमार्थत्वाच्च, मरौ मरुवालुकानिकरकल्पे ' बालपत्ति बज्रवालुकानदीपुलिने कदम्बवालुकायां कदम्बवालुकानदीपुलिने च ॥ ५० ॥ रसमाक्रंदन कंदुकुम्भीषु क्षिप्त ऊर्ध्वं वृक्षशाखादौ बडो माध्यमितो नक्षीदिति नियन्त्रितः क्रकचं करपत्रविशेष एव ॥ ५२ ॥ ' खेविअंति खिन्नं ' खेदोऽनुभूतः मयेति गम्यते 'कड्ढो कड्ढाहिंति ' आकर्षणापकर्षणैः परमधार्मिककृतैः दुष्करं दुःसहमिदमिति शेषः ॥ ५२ ॥ ] इत्यादिगुरूपदेशश्रवणेन चिन्तयतां भव्यानां मोक्षगमनार्हाणां हरिहरऋद्धिसमृरिपि भास्तामन्येषां समृद्धिर्हरिनारायणो हरो महेशस्तयोर्ऋद्धिर्विभवस्तस्याः समृष्टिः प्राचुर्यं साऽपि लोके हि हरिहरयोरेव ऋद्धेः प्राधान्यं वर्ण्यते । ततस्तादृश्यपि ऋद्धिः उद्घोसंति उद्घषणं भयेन रोमाचं जनयति उत्पादयति । ते हि सुगुरूपदेशाद्ऋद्धिगौरवस्य नरकफलतां परिभावयन्तो महत्या अपि समृद्धे बिंभ्यतीति । तेषां सा ऋद्धिर्भयाद्रोमा जनयति ततश्च ते तद्भीता भवनिर्वेदात् सम्यक्त्वं तिपद्यन्ते इति नारकश्लाघा नान्यथा इति गाथार्थः ॥ ९५६ ॥ एवं पूर्व
For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
+
पष्ठिततक-18] गाथाभ्यां संवेगनिवेदौ प्रतिपादितौ । तौ चासोक्तश्रवणादेव भवतः तदपि च बहुभिर्मन्यमाममपि कैश्चिदपि कदाग्रह- उपकरणम् ॥ प्रस्ते मन्यत इति भणित्वाऽधुना तान् निन्दन गायावयमाह
18 सरीक० मूलम्-सिरिधम्मदासगणिणा रइयं जवएसमालसिद्धत।
सव्वे वि समणसड्डा मन्नंति पढंति पाढंति ॥ ९६ ॥ त चेव केइ अहमा बलिया अहिमाणमोहभूएहिं ।
किरियाए हीलता हीही दुक्खाई न गणंति ॥ ९७ ॥ व्याख्या--सिरिधम्मदासेत्तितं चेवत्ति' श्रीधर्मदासगणिना श्रीवर्द्धमानजिनसमयवर्तिना महर्षिविशेषणेति प्रवादः, रचितं निष्पादितं उपदेशमालासिद्धान्तं सिद्धान्तोक्तार्यानामेवाभिधायकत्वात् । सिद्धान्तमिति भणितं सर्वेऽपि श्रमणश्राडाः श्रमणा मुनयः श्राद्धाः श्रावका जिनाज्ञापरा मन्यन्तेऽङ्गीकुर्वन्ति पठन्ति स्वयं भणन्ति परान् भाणयन्ति । उपलक्षणमेतत्तेनान्यानपि प्रकरणानि श्रीउमास्वातिवाचकश्रीहरिभद्रसूरिप्रमुखपूर्वयुगप्रवरागमगणधररचितानि सिद्धान्तानि सिद्धान्तार्थाविसंवादीनि प्रशमरतिपंचाशकादीनि मन्यन्ते पठन्ति पाठयन्ति च ॥ ९६ ॥ तमेव चोपदेशमालासिद्वान्तमुपलक्षणादन्यान्यपि सर्वगच्छप्रसिद्धगीतार्थकृतप्रकरणानि एच शब्दार्थः । ततस्तमपि केचिदित्यनिर्दिष्टनामानो-1311 ८४ ॥
For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
एतदुक्तानुष्ठानातसुधादिसूत्रकार, दुःखान्यशर्माणि चेष्टते भाषन्ते च।
ऽधमा जघन्या नीचा इत्यर्थः । पुनस्तानेव विशिनष्टि छलिता भ्रान्ति प्रापिताऽभिमानमोहभूतैः तत्राभिमानोऽभिनिवेशो मोहोऽज्ञानं ते एव भूताविव भूतौ व्यन्तरविशेषौ ताभ्यामभिमानमोहभूताभ्यां प्राकृतत्वादू बहुवचनं क्रिययाऽनुष्ठानेन हीलयन्त एतदुक्तानुष्ठाननिराकरणेन हीलयन्त इत्यर्थः । अथवा क्रियया पाठलक्षणया पाठकरणेन हीलयन्तः किल किमेतत्पठ्यते नहोदं गौतमसुधर्मादिसूत्रकारकृतं, किं तर्हि येन तेन वा पाश्चात्येनाविदितशीलेन कृतमिति किमेवं विधाप्रमाणभूतपउनेनेति हीळयन्तो । ही ही इति खेदे, दुःखान्यशर्माणि न गणयन्ति भावीन्यनन्तानि दुःखानि न जानन्तीत्यर्थः । तथा हि-भूतच्छलिता भाविनमपायमचिन्तयन्तो यथा तथा चेष्टते भाषन्ते च । तथाऽभिमानमोहभूतच्छलिता भवदुःखान्यगणयन्तः श्रीउपदेशमालादीनि हीलयन्ति । नत्वेवं जानन्ति यत्सर्वश्रमणसंङ्घसम्मतगीतार्थसंविग्नाचार्यकृतानि प्रकरणान्यपि सिद्धान्तप्रायाण्येवान्यथा तत्कृतानामनङ्गीकारे सङ्ग्रहणीकर्मप्रकृत्यादिग्रन्यानामप्य प्रामाण्यं स्यात्ततश्च तहीलने परमार्थतो भगवडीलैव । एतद्धीळया च दुःखं भवतीत्यत्रैवोक्तं प्राक् जिणमयलबहीलाए इत्यादिनेति गाथार्थः ॥ ९७ ॥ ननूपदेशमाळादिहीलनेन.कुतो दुःखं भवतीत्याह
मूलम्-इयराण ठकुराण वि आणाभंगेण होइ मरणदुहं ।
किं पुण तिलोयपहुणो जिणिंददेवाहिदेवस्स ॥ ९८ ॥ व्याख्या-' इयराणेत्ति' इतरेषामपि कतिपयग्रामस्वामिनामपि ठक्कुराणां राज्ञामपि शब्दो भिन्नक्रमः स च प्रा
For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दुनेन भवति माशाखण्डनेन यदुक्त
पष्ठिशतक॥८५॥
प्रकरणम् ॥ सरीक.
AASUSARAISA
ग्योजित एव आज्ञाभङ्गेन आदेशखण्डनेन भवति मरणदुःख । ते हि खण्डिताझं स्वसेवक मारयन्तीति प्रतीतं । किं पुन- द्र त्रिलोकमभोत्रिभुवननायकस्य जिनेन्द्रदेवाधिदेवस्याजाखण्डनेन मरणदुःखं भवतीति वाच्यम् । जिनाझा येवं--यद् गीतार्थाचार्यपरम्परागतोऽर्थः स्वच्छेकबुदया नाप्रमाणयितव्यः । यदुक्तं-श्रीसूत्रकृदङ्गनियुक्तौ-." आयरियपरंपरएण आगयं जो उ छेयबुद्धीए । कोवेइ च्छेयवाई जमालिनास स नासिहिई ॥ २९० ॥ यदि छेकवादी कश्चित्तं न प्रमाणयति तथा तेन तीर्थकराज्ञा खण्डिता भवति । तत्खण्डनाचानन्तानि मरणानि प्राप्नोति । एकमरणस्य तु किं वाच्यमिति गाथार्थः ॥ ९८ ॥ ननु धर्मोधतानां जीवहिंसाविरतानां जिनादेशाफरणेऽपि को दोष इत्याशङ्कयाह
मलम्-जगगुरुजिणस्त वयणं सयलाण जियाण होइ हियकरण ।
ता तस्स विराहणया कह धम्मो कह णु जीवदया ॥ ९९ ॥ १ "आयरियपरंपरपण" आचार्याः-सुधर्मस्वामिजम्बूनामप्रभवायरक्षिताचाः संविग्नगीतार्थाः तेषां प्रणालिकापारंपर्य तेनागतं यदर्थ-या व्याख्यानं तत् यस्तु कुतर्कदमातमानसो मिथ्यात्वोपहतष्टितया 'छेयबुद्धिप' रछेकबुद्धचा निपुणबुद्धधा कुशाग्रीयशेमुषीकोऽहमिति कृत्वा कोवे' कोपयति दूषयति- अन्यथा तमर्थ सर्वज्ञप्र. णीतमपि व्याचष्टे-कृतं कृतमित्येवं अयात् । स एवं 'छेयवाई छेकवादी निपुणोऽहमित्येवंवादी पण्डिताभिमानी 'जमालीनास' जमालिनाश- जमालिनिन्हववत् सर्वज्ञमतविगोपकः 'णासिहिति विनश्यति अरहघंटीयन्त्रन्यायेन संसारचक्रवाले बंभ्रमिष्यतीत्यर्थः ॥
॥ ८५॥
For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CHILIK5636**
व्याख्या-'जगगुरुजिणेत्ति' जगद्गुरोर्भुवनत्रयानुशासकस्य जिनेन्द्रस्याहतो वचनमागमः सकलानां सर्वेषां जीवानामेकेन्द्रियादिपश्चन्द्रियपर्यवसानानां पाणिनां भवति जायते । हितकरणं हितकारक हितत्वं च भगववचन| स्य प्रतीतम् । यथा--"मुनिउणमणाइनिहण भूयहियं भूयभावणमणग्यं । अमियमजियं महत्थं महाणुभावं महाविसयं । २९२ ॥ यतः करणात्सर्वजगद्धितं भगवद्वचनं 'ता' तस्मात् तस्य भगवद्वचनस्य विराधनया खण्डनया कथं धर्मश्चारित्रलक्षणः आज्ञारूपत्वादेव तस्यापि तु न कथञ्चिदित्यर्थः । तथा कथं तु केन प्रकारेण जीवदया प्राण्यहिंसाजीवदयाया भगवद्वचनसाध्यखात, तद्विराधने च तद्भाव एवेति । यत उक्त-उपदेशमालायां गाथा ॥ ५०५ ॥ " आणाइच्चिय चरणं तम्भंगे जाण किं न भग्गंति । आणं च अइक्कतो कस्साएसा कुणइ सेसं ॥२९२॥ [व्याख्या-'आणाइ इति' चिय इति निश्चयेन आणा इति आइयैव चरण चारित्रं जिनाज्ञापालनमेव चारित्रमित्यर्थः । तले आज्ञाभङ्गे कृते सति हे शिष्य ! जानीहि किं न भग्नमिति आज्ञाभङ्गे सर्वमेव भग्नमित्यर्थः, आज्ञां जिनाज्ञामतिकान्तो यदि जिनामोल्लपिता तर्हि कस्यादेशात् शेष अनुष्ठानादि करोति आज्ञां विनानुष्ठानाचरणं विडम्बनैवेत्यर्थः । ५०५॥] अथवा--आज्ञाभको मरेन्द्राणां गुरूणां मानखण्डनम् । मर्मप्रकाशनं पुंसापशस्त्रं वध उच्यते ॥१॥ इति सुभाषितानुसारेणाज्ञाविराधकानां कथं जीवदयाऽपि तु न कथश्चित, तस्मात्तत्खण्डनेन धर्मों नापि जीवदयेति गाथार्थः ॥ ९९ ॥ उक्तं जिनवचनविराधनान्न धर्मों न जीवदयेति । अथ तद्विराधनामकारमेवाह
SSSSSSMS
१९
***
For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥ ८६ ॥
४
८
१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मूलम् - किरियाइफडाडोवं श्रहियं साहति आगमविहूणं ।
मुद्धाण रंजणत्थं सुद्धाणं हीलणट्टाए ॥ १०० ॥
orror - ' किरिया ' इत्यादि क्रियाया धर्मानुष्ठानरूपायाः स्फटाटोपमिव स्फटाटोपमाडम्बरमित्यर्थः । अधिकं स्वमतिकल्पनाघटनया सूत्रोक्तादतिरिक्तं साधयन्ति प्ररूपयन्ति केऽपीति गम्यम्, यथा पुष्पदीपनैवेद्यादिभिर्भगवत्पूजा न विधेया हिंसाहेतुत्वात् । तथा निष्कारणमपि यथा कथञ्चिदविधिना विधिना वा सामायिकादिकरणीयमेव । तथा । त्रिविधाहारप्रत्याख्यानेऽपि जलत्यागेन स्वादिग्रहणं कार्यम्, तथा श्रावकेणापि षट्पदिकारक्षायै मुण्डितमस्तकेन भाव्यम, विधजीव निकायषधभीरुणा श्राद्धेनापि पञ्चग्रास्यादिप्रकारेण भिक्षा ग्राह्या इत्यादिरूपं । कीदृशमित्याह-आगमविहीनं आगमानुक्तं आगमविहीनता चैवं पुष्पैः श्रीवज्रस्वामिना भगवता स्वयमाहृतैः पूजा कारिता श्रूयते च" माहेसरीइ सेसा पुरियं नीया हुयासणगिहाओ । गयणयलमो वहत्ता वइरेण महाणुभावेण ॥ २९३ ॥ इति । ततश्च पुष्पपूजै केन्द्रिय विराधना हेतुत्वेऽपि द्रव्यपूजाधिकारिणा सावधान्तरविनिवृत्यर्थं सम्यक्त्वशुद्धयर्थं युज्यमानापि यदनुचिता स्वच्छन्देः कैश्चिदुच्यते । तदागमाधिकं एवं नैवेद्यदीपाद्यपि गीतार्थाचीर्णमपि निषिध्यते तदप्यागमहीनं । तथा सत्यपि सामर्थ्यं किमपि कदालम्बनमादाय सामायिकादीनामविविना करणे मिध्यात्वम, यतः- उपदेशमालायां गाथा ॥ ५०४ ॥ " जो जहवायं न कुणइ मिच्छद्दिट्ठी तओ हु को अन्नो । वड्ढेह य मिच्छत्तं परस्स संकं
For Private and Personal Use Only
प्रकरणम् ॥
सटीकं०
॥ ८६ ॥
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जणेमाणे ॥ २९४ ॥ [व्याख्या- 'जो जहवार्य इति यो यथा वाचं न करोति यादृशं वचनं जल्पितं तादृशं क्रियानुष्ठादि न करोतीत्यर्थः । ' तओत्ति ' तस्मात् पुरुषात् ' हु' इति निश्चित क अन्यो मिध्यादृष्टिः अपि तु न htsutra । स एव मिध्यात्वधारी यतः स पुमान् मिध्यात्वं वर्द्धयति किं कुर्वन् ' परस्सत्ति ' परेषां अन्यलोकानां शङ्कां जनयन् उत्पादयन् ||५०४ ||] तस्मान्निष्कारणमविधिकरणमागमविरुद्ध तथा त्रिविधाहारप्रत्याख्याने पानकं विनाsन्यन्न कल्पते । यदुक्तमागमे - जइ पुणो कुणइ पोरिसि पुरिमेगासण अन्भसद्वेतिविभाहरो । तो पाणगमुद्दिसियं लेवाडे विमा कुन || १ || आगाराणं छक्क तत्य य सुत्तं इमं भणियमित्यादि, यस्य कस्यचिदेकस्याहारस्य ग्रहणे शेषत्रयत्यागेशनमा भोगादपि त्रिविधाहारप्रत्याख्यानं भवति, तच्चासम्मतं तत त्रिविधाहारप्रत्याख्याने जलत्यागेन यस्य कस्यायाहारस्य स्वादिमा ग्रहणमुत्सूत्रं । तथा श्रावकाणां हि दशमप्रतिमाया अर्वाग्मिस्तकमुण्डनं श्रुते न श्रूयते इति दशमैका - दशप्रतिमाधरान्यावकाणां मस्तकमुण्डनमपि श्रुतविरुद्धं लाघवोत्पादनादिति भिक्षाभ्रमणमपि साधूमामेवोक्तं न थाजाना । यतः - " से गामे वा नगरे वा गोयरग्गगओ मुणी । चरे मंदमणुविग्गो अव्वक्खित्तेण चेयमा ।। २९५ ॥ " तथा सर्वसम्पत्कर्यपि भिक्षा साधूनामेव यथा- "यतिर्ध्यानादियुक्तो यो गुर्वाज्ञायां व्यवस्थितः । सदानारम्भिणस्तस्य सर्वसम्पत्करी मता ॥ २९६ ॥ साधुव्यतिरिक्तानां तु केषांचित्पौरुषघ्नी केषांचित्तिभिक्षा । यथोक्तं- धर्मलाघवकृन्मूढो, भिक्षयोदरपूरणं । करोति दैन्यात्पीनाङ्गः, पौरुषं हन्ति केवलम् || २९७ || निःस्वान्धपङ्गवो ये तु न शक्ता वैक्रियान्तरे । भिक्षामटन्ति वृत्यर्थं वृत्तिभिक्षेय
For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठिशवक-14
॥ ८७॥
3 सटीक
मिकरणम् ।। मुच्यते ॥ २९८ ॥ येषां तु भिक्षाग्रहणभुक्तमेवमेकादशी प्रतिमा प्रतिपन्नानां ते तु श्रमणभूता एवोच्यन्ते । तस्याश्च सम्पति व्यवच्छिन्नत्वात् । यदुक्तं--" साहूण गोयरओ, वुच्छिन्नो दूसमाणुभावाओ। अजाणं पणवीसं सावगधम्मो य वोच्छिन्नो ॥ २९९ ॥ श्रावकधर्मश्चात्र प्रतिमारूपो ज्ञेयः, सतश्च सम्प्रत्यपि यत् श्रावकेभ्यो भिक्षा ग्राहयन्ति तदागमबाधितम् ।नमु तर्हि किमर्थ ते आगमविहीन क्रियास्फटाटोपं साधयन्तीत्याह-मुग्धानामज्ञानानां रञ्जनार्थ रागोत्पादनाथ मुग्धा ह्येवंविधया क्रिययाऽस्मासु रज्यतामिति बुद्धया, तथा शुद्धानामागमोक्तार्थाभिधायिनां हीलनार्थम् । एते ोकेन्द्रियादिविराधनां पूजया कारयन्तीत्यसयता इत्यादिरीत्या तेषां निन्दार्थ । एवं च तेषामागमातिरिक्तं क्रियाडम्बरं कुर्वतां प्रत्युतक्लेश एव--यदुक्तं-अप्पागमो किलिस्सइ, जइ वि करे अइदुक्करपि तवं । सुंदरबुद्धीए कयं बहुं पि न सुंदर होइ ॥ ३०० ।। तत्करणे चाज्ञाभङ्गः प्रतीत एवेति गाथार्थः ॥१००॥ एवं स्थितेऽपि सति किमित्याह
मूलम्-जो देइ सुद्धधम्म सो परमप्पा जयंमि नहु अन्नो।
किं कप्पदुमसरिसो इयरतरू होइ कइया वि ॥ १०१॥॥ व्याख्या-'जो देइत्ति' यः कोऽपि साध्वादिददाति प्रयच्छति शुद्धधर्म सिद्धान्त विधिनोक्तं जिनोक्तं धर्म, स. परमात्मा परमात्मेव परमात्मा परमप्राणभूतोऽत्यन्तवल्लभः सर्वोपकारार्ह इत्यर्थः । यथा हि परमात्मनः सर्वं यद्यदी
For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
SAHASABASE
हितं तत्ततक्रियते तथा शुद्धधर्मदायकस्यापि सर्वद्धर्या सर्वसमुदायेनोपकारः कर्तव्यः । यतः-." सम्मत्तदायगाणं दु. प्पडियारं भवेसु बहुए । सव्वगुणमेलियाहि वि उवयारसहस्सकोडीहिं ॥ ३०१ ॥ जगति विचे नहु नैवान्यस्तत्समानो परः परमोऽस्तीति गम्यं । कुत एवमित्याह किमिति प्रश्ने कल्पद्रुमो देवतरुस्तत्सदृशः कल्प दुमसमान इतरतरुः सहकारबीजपूरराजादनचंपकाशोकबकुलतालहितालादिर्भवति कदापि कस्मिन्नपि काले अपि तु न कदापीत्यर्थः । अयमभिप्रायो यथा कल्पमो वाञ्छितार्थदानदक्षतया श्लाध्यस्तथान्ये दुमाः सरसमुगन्धसुरूपफलपुष्पदायिनोऽपि न श्लाघ्याः स्युः, किं पुनः कर्कशकटुकण्टकाः कर्कन्धुकरीरादयः । एवं यः सम्यक्त्वं शुद्धतम ददाति, न तत्समा अन्येऽपि तदपेक्षया शुद्धमार्गोपदेष्टारः किं पुनर्ये कुमार्गदेशका इति गाथार्थः॥१०१॥ नत्वशुद्धधर्मभाषिपेक्षोका शुधर्मदातृषु च रागः कर्त्तव्यतयोक्तः पूर्वगाथादयेन ततश्च धर्मसाधनमाध्यस्थ्यं भवता निरस्तमित्याशङ्कयाह
मूलम-जे अमुणियगुणदोसा ते कहवि बुहाण हुंति मज्झत्था ।
जइ ते विहु मज्झत्था ता विस अमयाण तुल्लत्तं ॥ १०२॥ व्याख्या-ये केपि अमुणितावज्ञातौ गुणदोषौ यैस्तेऽमुणितगुणदोषाः। तत्र गुणा ज्ञानादयो दोषा अज्ञानायः तदन्तरं न जानन्ति । गुणान् दोषाश्च तुल्यतया पश्यन्तीत्यभिसन्धिा, ते कथं विबुधानां पण्डितानां भवन्ति जायन्ते मध्यस्था मध्यस्थतया सम्मता इति यावत् । मध्यस्था हि ते एव ये गुणिषु प्रीति वहन्ति दुष्टेषु घोपेक्षां कुर्व
SAMS
१०
For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक11 26 11
४
१२
www.kobatirth.org
न्ति अज्ञातगुणदोषविभागास्तु परमार्थतो गुणिषु द्वेषिण एव । गुणेष्वनादरात् । यदि चेत्तेऽप्यज्ञातगुणदोषविशेषा अपि हुर्निश्वये ये मध्यस्था माध्यस्थ्यभाजः । ' ता ' तर्हि विषामृतयोस्तुल्यत्वं, कालकूटसुधारसयोः समानत्वं यतोऽज्ञागुणदोषविभागा हि मूर्खा मूर्खत्वं च मरणमेव किं मरणं मूर्खत्वमिति वचनात् । ततश्च कार्ये कारणोपचारान्मूर्खवकfear गुणदोषभेदानभिज्ञा विषतुल्याः विदितगुणदोषविभागास्तु किममृतमित्र युज्यते सदुपदेश इत्यादि, सदुपदेशगुणश्रवणादुपात्तसदुपदेशामृता अमृतकल्पा एव । मध्यस्था अपि त एव ये पक्षपात राहित्येन गुणदोषौ विज्ञाय तत्र प्रवृत्तिनिवृत्ती कुर्वन्ति । ततश्चाज्ञातगुणदोषभेदानामपि ज्ञातगुणदोषभेदवत् यदि माध्यस्थ्यं तदा विषामृतयोस्तुल्यत्वं प्रतीतमेवेति गुणानुराग एव माध्यस्थ्यमिति गायार्थः || २ || अथ गुणानुरागमेव दोषत्यागपूर्वं स्वाभ्युपगमव्याजेनोपदिशन्नाहमूलम् - मूलं जिनिंददेवो तव्त्रयणं गुरुजणं महासुयणं ।
सेस पावद्वाणं परमप्पाणं च वज्जेमि ॥ ३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
प्रकरणम् ॥ सटीकं०
व्याख्या- ' मूलेत्ति ' मूलं वृक्षबुध्नन्तदेवाश्रयणीयत्वान्मूळमाश्रयो यथा वृक्षमूलं वल्ल्यादीनामाश्रयः तथा मूमाश्रयो ममेति गम्यत । क इत्याह-- जिनेन्द्रदेवोऽर्हन् तथेत्यध्याहारस्तथा तद्वचनं जिनप्रणीतो धर्म इति यावत् । तथा गुरुजनो मुनिजनः, किं विशिष्टो ? महासुजनः, महासुजन इव महासुजनः । यथाहि -महासृजनः परोपकारैकनिष्टतया सर्वगुण सम्पन्नतया च सर्वजनहितो भवति । तथा यो गुरुर्यथोक्तचारित्रपालनेन सर्वजीवहित इति स च मूलमिति ६ ॥ ८८ ॥
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्बन्धः नपुंसकनिर्देशश्चात्र प्राकृतत्वात् अर्हन्तं तदुक्तधर्म सुगुरुं चाश्रयामीति भावः । गुणपक्षपातरूपत्वात् तदाश्रयस्य शेषं उक्तदेवगुरुधर्मतत्वादन्यत् पापस्थानं पापपदं मिथ्यात्वादिक परं परकीयं कुगुरु-कुदेव-कुधर्मादिक परतीर्थिक| सम्बन्धि 'अप्पाणंति' आत्मीयं स्वकुलक्रमायातं गोत्रदेवीपूजनपार्श्वस्थनमनाऽविधिप्ररूपणादिकं वर्जयामि परिहरा| मि । सदोषतया त्यागार्हत्वात्तस्येति गाथार्थः ॥ १०३ ॥ नन्वेवमेकेषामाश्रयणे नान्येषां च वजनेन भवतां रागद्वेषौ भविष्यत इत्याशक्क्याह
मूलम्-अम्हाण रायरोस कस्सुवरिं इत्थ नत्थि गुरुविसए ।
जिण आणरया गुरुणो धम्मत्थं सेसवोसिरिमो ॥ १०४ ॥ व्याख्या--' अम्हाणेत्ति' अस्माकमुपलक्षणत्वात् अन्येषां च जिनवचनभावितमतीनां रागरोपं रागश्च रोषश्च रागरोषमिति समाहारान्नपुंसकत्वं प्रीतिद्वेषावित्यर्थः, 'कस्सुवरि' मित्यत्रापिशब्दस्य गम्यमानत्वात्, कस्याप्युरिअत्र जगति नास्ति न विद्यते गुरुविषये, अमी अस्मदीया अमी अन्येषामित्यादि, एवं देवविषयेऽप्युपलक्षणमेतत् केपलं जिनाज्ञारता भगवदादेशासक्ता गुरवो धर्मार्थ धर्मनिमित्तमङ्गीक्रियन्ते इति शेषः । उपलक्षणत्वाद्रागद्वेषरहितं देवमा. तोक्तं च धर्ममङ्गीकर्म इति इति गम्यम्, शेषान् कुगुरु-कुदेव-कुधर्मान् प्राकृतत्वाविभक्तिकोपो द्रष्टव्यः । व्युत्सृजामः त्यजामः सदोषत्वेन सदुपेक्षा कुप इत्यर्थः । अथवा 'मूलं निणिंददेवो'इति गाथया जिनस्य तद्वचनस्य मुगुरोधाश्रयणीय
MAHARASHTRA
१२
For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्टिशवक॥८९॥
त्वमुक्तं, शेषाणां च परिहारः । तदस्तु नाम परं गुरुषु समानवेषुष्वेव केऽपि वंद्यन्ते केऽपि नेति तु रागद्वेषयोरेव कार-दीपकरणम् ॥ कारणमित्याशक्याह--'अम्हाणमित्यादि, व्याख्या च पूर्ववदेव केवलमुपलक्षणार्थों न वाच्या, तस्माद् गुणवद-दा
सटीक जीकरणेन सदोषोपेक्षणेन चाभिनिवेशाभावेन गुरुविषये रागद्वेषौ न स्त इति गाथार्थः ॥ १०४ ॥ गुरुविषये रागद्वेषाभावमेवाह
मूलम्-नो अप्पणा पराया, गुरुणो कईया वि हुंति सुद्धाणं ।
जिणवयणरयणमंडण-मंडियसव्वे वि ते सुगुरू ॥ १०५॥ व्याख्या--'नो' निषेधे, आत्मीयाः परकीया वा गुरवः कदापि भवन्ति शुद्धानां निर्मलसम्यस्थानां प्रस्तावाच्छाघकाणां साधूनां हि दिग्बन्धादिकरणेन गुरुविषयस्वकीयपरकीयत्वविभागस्यागमे श्रूयमाणत्वात्।ततः श्रमणोपासकानामेते हि गुरवोऽस्मदीयाः कुलपारम्पर्यागतास्तेन यादृशास्तादृशा वा संतु परमस्माभिः सर्वमेतेषामेव पार्थे कर्तव्यं कृतिकादि वस्त्रपात्रादि चैतेभ्य एव दातव्यम् । एते च परकीया एतेषां पार्थनास्मदीयेन केनापि किमपि कर्तव्यम्,न च दातव्यममीभ्यो वस्त्रादि स्वगुरुं विनाऽन्यस्य कर्तुं न कल्पते इति विभागः,श्रावकाणां नास्ति ।एवं च कृतदिग्बन्धानां घटते,तेषां च श्रुते क्वापि दिग्बन्धाश्रवणात् । श्राद्धानां दिग्बन्धकरणे गुरोस्तत्कृतारभ्भानुमतिदोषः । तदुक्तं-"आरम्भनिर्भरगृहस्थपरिग्रहेण-सत्पातकं सकलमात्मनि सन्दधानाः । सत्यापयन्त्यहह तस्करमोष दोष-माण्डव्यनिग्रह-18॥ ८९ ।।
DARS
For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[न] यं शितभिक्षुपाशाः ॥ ३०२ ॥ यदपि च-अह तिपयाहिणपुव्वं सम्मं सुद्वेण चित्तरयणेण । गुरुणो निवेयणं सव्वहेव दढमध्यणो एत्थ ॥ ३०३ ॥ इति, 'दीक्षापञ्चाशको 'तगाथानुसारेण सम्यत्तवदायकगुरोरात्मनः सर्वस्व निवेदनात् । स्वसमर्पणमुखेन स्वीयत्वकरणं गुरोस्तदपि नान्यसुविहितभक्तिनिवृत्तिपरं किन्तु सम्यक्त्वदायक गुरुभक्तयतिशयख्यापनपरं योऽपि च “ सामाइयाइ खलु धम्मायरियस्स तिन्मि जा बासा । नियमेण होइ सेहो उज्जुमओ तदुवरि भयणा ।। ३०४ ॥ इत्यादिकाभाव्यव्यवस्था प्रतिपादिता साऽपि सम्यक्तवदायक गुर्वपेक्षैव, न कुळक्रमायातगुर्वपेक्षा । वर्षत्रयं यावद्धर्म्माचार्यस्य भवतीति भणनादन्यथानुपपत्तेः । तत्रापि वर्षत्रयमर्यादां कुर्वता धर्माचार्या भाव्यत्वस्य अनन्तरमन्यत्रापि सुविहितगुरुपार्श्वे संयमप्रतिपत्तिरुक्तैव । तेनात्मीयपर विभागो गुरुषु नास्ति श्राद्धानां । तथाऽणंत गघयगुलगोरसफासुयपडिळाभणं समणसंघे” । इति गाथापूर्वार्द्धन सर्वश्रमण संघविषयं दानविधिं प्रतिपादयद्भिरपि स्वपरविभागो गुरुविषयो निरस्तः । असइ गणिवायगाणं तदस्स सम्वस्स गच्छस्स । इत्युतरार्द्धन यो विशेषः स तु धर्माचार्यस्य दुःप्रतीकारत्वेन तस्मिन्नधिकभक्तिसूचनार्थः । नत्वन्यः सुविहितदान निवारणार्थः । तस्माच्छ्रायानामात्मीया एते परे एते सुविहितगुरव इति नास्ति । ननु तर्हि कथमस्तीत्याह- जिनवचनरत्नमण्डनमण्डिताः सर्वज्ञवाक्यमणिभूषणभूषिता ये सर्वेऽप्यतृतीयद्वीपवासिनो भारतवर्षवासिनो वा ते स्वगुरव आत्मीया गुरवः स मानत्वात्तेषां यतः एकस्य हीलया सर्वेषां हीलनादेकस्य पूजया सर्वेषां पूजनाश्च । यदुक्तम्-- भरहेरवयविदेहे पन्नरस विकम्मभूमिगा साहू । इवकम्मि हीलियम्मि सव्वे ते हीलिया हुंति ॥ ३०५ ॥ भरहेरचय विदेहे
For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥ ९० ॥
४
८
१२
www.kobatirth.org
पन्नरस वि कमभूमिगा साहू । इक्कम्मि पूइयंमी सब्वे ते पूइया हुंति ॥ ३०६ ॥ तस्माथे जिनवचनमण्डि तास्ते सर्वेऽपि पूज्यत्वात्स्वगुरव एवेति गाथार्थः ॥ ५ ॥ ननु किमर्थमेवं सुगुरावेवाग्रह इत्याह
मूलम् - बलिकिजामो सज्जण - जणस्स सुविसुद्ध पुन्नजुत्तस्स । जस्स लहु संगमेण वि विसुद्धबुद्धी समुल्लसइ ॥ १०६ ॥
व्याख्या--बलिरूपहारः स च बलिः यथा हि देवादीनां पुरो बलिभ्रामणं क्रियते तथा वयं बलि क्रियामहे सज्ज - नस्य प्रस्तावात्सुगुरुलोकस्य कीदृशस्येत्याह--सुविशुद्धं निर्मलं पुर्ण्यधर्मस्तद्यश्रुतचारित्रलक्षणं तेन युक्तस्य सहितस्य यस्य गुरुलक्षणस्य सज्जनस्य सङ्गमेन सम्बन्धेन लघु शीघ्रं विशुद्धबुद्धिर्निष्पापमतिधर्मकरणोद्यम इति यावत् समुल्लसति परिस्फुरति । अत एवोक्तं-उपचरितव्याः सन्तो, यद्यपि कथयन्ति नैकमुपदेश । यास्तेषां स्वैरकथास्ता एव भवन्ति शास्त्राणि ॥ २०७ ॥ तस्मात्सुगुरव एवोपास्या इति गाथार्थः ॥ १०६ ॥ सम्प्रति सुगुरुवर्णनाधिकार एव स्मृतिगोचरागतं श्रीजिनवल्लभसुगुरुं स्तृवन्नाह
मलम् - अज्ज वि गुरुणो गुणिणो सुद्धा दीसंति तडयडा के वि । पहुजिणवहसरिसा पुणो वि जिणवल्लहो चेव ॥
१०७ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ॥ सटीकं०
।।। ९० ॥
Page #207
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या-अधाप्यस्मिन्नपि काले गुरखो धर्माचार्याः कीदृशा इन्याह-गुणिनो ज्ञानादिगुणयुक्ताः शुडाः शुद्ध. मार्गमरूपका दृश्यन्ते साक्षादीक्ष्यन्ते तानेव विशिनष्टि ' तडयडत्ति' देश्यत्वात् भृशं क्रियाकाठा इत्यर्थः। केऽपि कियन्तोऽपि 'दुप्पसहतं चरणमिति' वचनप्रामाण्यात् । तथापि विशेषोऽस्ति तमेवाह-परं जिनवल्लभसदृशः श्रीनिन-12 वल्लभमूरिसमानः पुनरपि जिनवल्लभ एवान्यस्य तत्समस्याऽभावात । यतः स हि भगवान कूर्वपुरीयगच्छाधिपश्रीजिनेश्वराचार्यदीक्षितोऽपि चैत्यवासं कटुविपाकमाकळय्य संवेगातिशयात् सुविहिनचक्रवर्तिनां श्रीमदभयदेवमूरीणां पार्थे
स्वगच्छादिदृष्टिरागं विहाय स्वगुर्वनुज्ञयोपसम्पन्नः । दुरुच्छेदश्च दृधिरागः यतः-कामरागस्नेहरागावीषत्कर BI निवारिणी । दृष्टिरागस्तु पापीयान् दुरुच्छेदः सतामपि ॥ ३०८ ॥ ततश्च दुरुच्छेदृष्टिरागच्छेदान्नैतत्समो
परो गीतार्थत्वनिर्ममत्वादिगुणकलिततया क्रियाकलापकर्मठोऽस्ति सम्पतीति गाथार्थः ॥ १०७॥ अथ श्री जिनबल्लभसूरीणामनन्यसदृशत्वेन सर्वोत्कृष्टानामपि वचनात् केषां चित्सम्यक्त्वं न भवतीति सदृष्टान्तमाह
मूलम्-वयणे वि सुगुरुजिण-वल्लहस्स केसिं न उल्हसइ सम्म ।
अह कह दिणमणितेयं उब्लुयाण वि हरइ अंधत्तं ॥ १०८॥ __ व्याख्या--पञ्चम्यर्थत्वात सप्तम्या वचनात् सुगुरुजिनवल्लभस्यापि मागुपन्यस्तोऽपि शब्दोऽत्र सम्बध्यते भिन्नमत्वात्, केषांचिमिचिदाभिनिवेशवासितमतीनां सम्यक्त्वं नोल्लसति । किमिह सुबहुवाया वित्थरेणं भवाओ,
For Private and Personal Use Only
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
करणम् ॥ मी.
पष्ठिशमक 3 जइ कहमवि चित्तं तुम्ह दूरं विरत्तं ।जइ य कुमुयकतिवित्थरतं च कित्ति,अभिलसह घुहाग रय सं ॥ ९१॥
जणंति ॥ ३०९॥ ता दूरं मुक्कसका विरह कयमणा चत्तमिच्छत्तदोसा । साहणं पायसेवा जिणमयसवणचिंतणक्खित्तचित्ताकालं तोलेह निच्चं पुणरवि दुलहा धम्मसामग्गिएसा । भुजो पाविज जीवा कहमधि न इमं नजए जेण सम्मं ॥ ३१॥ इत्यादि संवेगातिशयोत्पादकश्रीजिनवल्लभसरिवचनादपि केषां चित्सम्यक्त्वं न भवतीति भावः । अस्मिन्नर्थे दृष्टान्तमाह--अयेति पक्षान्तरे भवत्यपोदमित्यर्थः । दिनमणितेजः सूर्यज्योतिरुलूकानां घूकानामन्धत्वमान्ध्यं कथं केन प्रकारेण हरति निराकरोति अपि तु न कथमपीति । इदमुक्तं भवति यथा सूर्यः सर्वत्रान्धकार हरन्नप्युलूकानामान्ध्यं न हरति तथा श्रीजिनवल्लभमूरिवचनादप्यभिनिवेशिना मिथ्यात्वाध्य नापगतमिति गाथार्थः ॥१०८ ॥ अथ पुनये श्रीगिनवल्लभसूरिवचनादपि भवस्वरूप पश्यन्तोऽपि सम्यत्वं न प्रतिपद्यन्ते वादशानामेव धृष्टत्वं विक्कुर्वनाह
मलम्-तिहुयणजणं मरंत ठूण नियंति जे न अप्पाणं ।
विरमंति न पावाओ धिट्ठी वित्तणं ताणं ॥ १०९॥ व्याख्या-त्रिभुवनजनं त्रैलोक्यलोकं मुरासुरनरनैरयिकतिर्यग्लक्षणं म्रियमाणं दृष्ट्वा विलोक्य यथोक्तं नरेन्द्रदेवेन्द्रदिवा18 करेषु तियंगमनुष्यामरनारकेषु । मुनीन्द्रविद्याधरकिनरेषु स्वच्छन्दलीलाचरितो हि मृत्युः।।३११॥ नियन्ति
॥ ९१॥
For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४
१२
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
पश्यन्ति ये प्रमादिनोऽभिनिविष्टानामात्मानं स्वं प्रमादिनो हि म्रियमाणं लोकं दृष्ट्वा स्वात्मानं मरिष्यमाणं न पश्यन्ति । यथा-" मरणं प्रकृतिः शरीरिणां विकृतिजीवितमिष्यते बुधैः । क्षणमप्यवतिष्ठते श्वसन् यदि जन्तुर्ननु लाभवानसौ ॥ ११२ ॥ कथमेवमित्याह--यतो विरमन्ति न पापात् विरज्यन्ते न दुष्कर्मणः तेषां प्रमादिनामभिनिविष्टानां वा धृष्टत्वं धिक् धिक् तस्माद्धर्मे प्रमादाभिनिवेशौ स्याज्यावित्यर्थः ॥ १०९ ॥ अथ तेषामेव कुत्र स्नेहत्वमाहमूलम् - सोहेण कंदिऊणं कुडेऊणं सिरं च उरउयरं । अप्पं खिवंति नरए धिट्ठी तं पि य कुनेहन्तं ॥ ११० ॥
व्याख्या - धोकेनेष्टवियोगादिजनितेन हेतुना क्रन्दित्वा परिदेव्य कुट्टयित्वा ताडयित्वा शिरो मस्तकं, चकारी भिअक्रमः स च पदान्ते सम्बन्धनीयः । उरो हृदयमुदरं जठरं ततश्च निषिडमोहव्याप्तमात्मानं क्षिपन्ति नरके स्वभ्रे, उपछक्षणमेत तिर्यग्गतिकुदेवगतिकुमनुष्यगतीनां शोकात्परिदेवतादि कुर्वन्तो दुर्गतिभाजनमात्मानं न जानन्ति यतः - शो. चन्ति स्वजनानंतं नीयमानान् स्वकर्मभिः । निष्यमाणन्तु शोचन्ति नात्मानं मूढबुद्धयः ॥ ११३ ॥ तस्मादपि धिक् धिक्र कुस्नेहवं यन्मृतार्थे शिरः कुहनादि, तस्माद्विविवेकिन। शोको न विधेय इति गाथार्थः ॥ ११० ॥ शोके च क्रियमाणे प्रत्युत दोष एवेत्याह
For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥ ९२ ॥
४
१२
www.kobatirth.org
मूलम - एगपि य मरणदुहं अन्नं अप्पा वि खिप्पए नरए ।
एगं च मालपडणं अन्नं लउडेण सिरघाओ ॥ १११ ॥
व्याख्या--एकपपि च मरणदुःखं इष्टविपत्तिकृच्छ्रं अन्यत्पुनस्तन्निमित्तमाक्रन्दादिभिरात्मा स्वजीवः क्षिप्यते नरके । उपलक्षणत्वाद्दुर्गतौ क्षिप्यते दुर्गतियोग्यकर्मोपार्जनात् । अस्मिन्नर्थे लौकिकमुपाख्यानमाह-एकं च एकं पुनमलपतनंमश्वात्पतनं अन्यः पुनर्लकुटेन यष्ट्या शिरोघातो मस्तकहननं, यथा- कोऽपि मञ्चपानास्तपादादि भङ्गमासादयति । पुनश्च लकुटेन शिरोघावादधिकां वेदनामनुभवति । तथा मूर्खोऽपि स्वजनवियोग नदुःखमासाद्य पुनस्तदर्थमाक्रन्दादि कुदुर्गतिदुःखमाप्नोति । तस्माद विवेकाचरितमिदमिति मत्वा विवेकिना प्रियवियोगेऽपि स्वमनः सुकृते निश्चलं कार्यम् । यदुक्तमन्यैरपि-." अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् । स्थिरधीस्तु तदेव मन्यते कुश लद्वारतया समुध्धृतम् ॥ ३९४ ॥ इति गाथार्थः ॥ १११ ॥ नन्वेवं कुतः कुर्वन्तीत्याशङ्कय सम्प्रति सुगुर्वादीनां दौर्लभ्यमाविष्कुर्वन्नाह -
मूलम् - संपइ दूसमकाले धम्मत्थी सुगुरू सावगा दुलहा ।
नामगुरू नामसड्ढा सरागदोसा बहू अस्थि ॥ ११२ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ॥
सटीकं०
॥ ९२ ॥
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatith.org
व्याख्या-सम्पति दुःषमकाले पश्चमारके धर्मार्थिनः शुद्धधर्माभिलाषुकाः मुगुरवश्च श्रावकाच सुगुरुश्रावका दु. लभा दुष्मापाः सम्मति कालवैषम्यात्तादृशानामल्पत्वात् । ये शुद्ध धर्ममिच्छन्ति यतः-शैले शैले न माणिक्यं मौक्तिकं न गजे गजे । साधवी नहि सर्वत्र चन्दनं न वने वने ।। ३१५ ॥ तर्हि के सुलभा इत्याह-नाम्नैव गुरवो न तु भावाचार्या नाम्नैव श्राद्धाः सम्यक्त्वमूलद्वादशवतराहित्येन कुलक्रमायातं श्रावकनामोदहमाना नामश्राद्धाः । यत एव च नामगुरुनामश्राडास्तत एव सरागद्वेषा रागद्वेषाभ्यां सहितास्तादृशाश्च बहवः प्रभूता अस्तीत्यव्ययं सन्तीत्यर्थे । रागद्वेषकलितानां च नामगुरुनामश्राहाना बहुत्वेऽपि प्राचुर्येण [ सन्मार्गोपदेष्टा विना च चतुर सन्मार्गोपदेष्टार (विना) लोकाः शोकादिभ्यो न निवर्तन्ते । ततश्चानिवर्तमाना आत्मानं दुर्गतौ क्षिपन्तीति प्रती. तमेवेति गाथार्थः ॥ ११२॥ सुगुरुश्रावकदुर्लभतायां हेतुमाह--
मूलम-कहियं पि सुद्धधम्म काहि वि धन्नाण जणइ आणंद ।
मिच्छत्तमोहियाणं होइ रईमिच्छधम्मेसु ॥ ११३ ॥ व्याख्या-इहापि लिङ्गव्यत्ययः प्राकृतत्वात्, कथितोऽपि सप्रपञ्चमाख्यातोऽपि आस्तां संक्षेपाभणित इत्यपरथः । शुद्धो निर्दोषो भगवदाज्ञाप्रधानो धर्मः श्रुतादिरूपः केषांचिदपि अत्रापि शब्दोऽवधारणार्थः स्तोकानामेब धन्यानां पुण्यवतां जनयत्युत्पादयत्यानंदं न सर्वेषां, धर्मार्थिनां स्तोकत्वात् । यतः “रयणत्थिणोत्ति थोवा तहा
कक
ESS
For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पष्ठिशक्षक
॥ ९३ ॥
४
१२
www.kobatirth.org
यारो वि जह य लोगम्मि । इय सुद्धधम्मरयण-त्थिदायगा दयरं नेया (?) ||३१६ ॥ कुत एवमित्याह--यतो मिथ्यात्वमोहितानां मूढचेतसां बहुवचनं बहुत्वख्यापकं बहुत्वं चानन्तत्वात्तेषां मिध्यात्वमोहितानां भवति जायते रतिः स्वास्थ्यं इहावधारणार्थस्यैवशब्दस्य गम्यमानत्वात् । मिथ्याधर्मेष्वेव सर्वज्ञाज्ञा विमुखहिंसादिरूपककीलादिधर्मेष्वेव का लमाहात्म्यात् । तस्माच्छुद्धधर्मार्थिनां स्तोकत्वात्सुगुरुश्रावक दुर्लभता संगतैवेति गाथार्थः ॥ ११३ ॥ अन्यच्चास्मिन् काले यदस्ति तदाह
मूलम् — एक्कं पि महादुक्खं जिएसमयविकणं सुद्धहिययाणं । जं मूढा, पावाई धम्मं भणिऊण सेवंति ॥ ११४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
प्रकरणम् ||
सटीकं०
व्याख्या - इहाप्यपिशब्दः समुच्चये, स चोत्तरपदेन सम्बन्ध्यते, ततश्चास्मिन् काले सुगुरुश्रावका एव दुर्लभाः । एक महादुःखमपि केषामित्याह -- जिनसमयविदां जिनागमज्ञानां किंविशिष्टानां शुद्धहृदयानां निर्मलचित्तानां सर्वसवेनुकम्पावतामिति यावत् । किं तन्महादुःखमित्याह--यत् मूढा मिथ्यात्वमोहिताः पापानि दुष्कृतानि अगम्यगमनजीधादीन्यपि धर्ममिति भणित्वा सेवन्ते । यदाहुस्ते भागवत पुराणे "कामादुपागतां गच्छेद्गम्यामपि घोषितम् । जितेन्द्रियोऽपि तां त्यक्त्वा युज्यते स्त्रीवधेन सः ॥ ३१७ ॥ कामार्त्ती स्वयमायातां यो न भुक्ते नित ४ ॥ ९३ ॥ म्बिनीम् । सोऽवश्यं नरकं याति तन्निःश्वासहतो नरः ॥ ३२८ ॥ तथा योगशास्त्रे द्वितीयेप्रकाशे ४३, ४४
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
il ३२२ ॥
दौ मासौ मत्स्यमांसेन श्रीन्मासान् हारिणेन तु । औरभ्रेणाथ चतुरः शाकुनेनेह पंच तु ॥ ३१९ ॥ षण्मासछागमांसेन पार्षतेनेह सप्त वै । अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥ ३२० ॥ दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः । शशकूर्मयोर्मासेन मासानेकादशैव तु ॥ ३२१ ॥ संवत्सरं तु गव्येन पयसा पायसेन तु । वार्षीणसस्यमांसेन तृप्तिर्द्वादशवार्षिकी तथा स्वर्गकामोऽश्वमेधेन यजेत । एवं गोदानक्षेत्रदानाद्यपि धर्मतया प्रतिपाद्य तत्कुर्वन्ति । एतेषां च पापत्वं प्र कटमेव, तन्मतेऽपि यदुक्तं मातृवत्परदाराणि परद्रव्याणि लोष्ठुवत् । आत्मवत् सर्वभूतानि यः पश्यति स पश्यति ।। १२५ ।। जिनमते तु - मूलमेषमहम्मस्समहादोसमुस्सयं । तम्हा मेहुणसंसगिं-निग्गंधा वजयंति णं ।। ३२६ || तथा नवि किंचि अणुन्नायं पडिसिद्धं वा वि जिणवरिंदेहिं । मुत्तुं मेहुणभावं न तं विणा रागदोसेहिं ॥ ३२७ ॥ तथा सच्चे जीवा वि इच्छंति जीविउँ न मरिजिउं । तम्हा पाणिवहं घोरं निग्गंधा वज्जयंति णं ॥ ३२८ ॥ तथा क्षेत्रं यंत्रं प्रहरणवधू लांगलं गोतुरंगं, धेनुर्गन्त्री द्रविणमयो हर्म्यमन्यच्च चित्रम् । यत्सारंभं जनयति मनो रत्नमालिन्यमुच्चै- स्तादृग् दानं सुगतितृषितैनैव देयं न लेयम् ॥ ३२९ ॥ इत्यादि भणनादेतानि महापापान्येव, एतच्च पापं मिध्याविनो धर्मतया भणन्ति । जैनम्मन्या अपि केचिद्यथा कथञ्चित्साधुभ्यो देयम् लिङ्गमात्रमेव च वन्द्यमित्यादि भणित्वाऽऽघाकर्मिकदाना संयत भक्तया धर्ममपि धर्मतया कारयन्ति । मूढाश्च तत्तथैव प्रतिपद्यन्त इति एकं यथार्थश्रुतवेदिनां महादुखं च । ते हि तादृशाधर्मरू
For Private and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
+UM
पधर्मकारिणां दुर्गतिगमनं सम्भावयन्तस्तस्करणतया दुःखिनो भवन्तीति गाथार्थः ॥११४ ननु किं तर्हि सर्वेऽपि मूढा 18/प्रकरणम्॥ पष्ठिशनक-18 उत केऽप्यमूहा अपीत्याह
सरी ॥ ९४॥
मलम्-थोवा महाणुभावा जो जिणवयणे रमति संविग्गा।
तत्तो भवभयभाया सम्म सत्तीए पालति ॥ ११५॥ व्याख्या-स्तोका अल्पे महानुभावा महासत्त्वाः सन्तीति गम्यते के इत्याह-ये यूना वैदग्ध्यवंतः कांतायुक्तस्य कामिनोऽपि दृढं किन्नरगेयश्रवणादधिको धर्मश्रुतौ राग इत्येवंविधशुश्रुषावन्तो जिनवचने वीतरागोक्ते रमन्ति रति । कुर्वते, संविग्नाः संवेगशालिनो मोक्षाभिलाषिण इति यावत् । ततस्तेभ्यः शुश्रूषायुक्तेभ्यः सकाशात गुरुभक्तिः परमास्यां विधौ प्रयत्नस्तथा धृतिकरणे । सद्ग्रन्थाप्तिः श्रवणं तत्त्वाभिनिवेशपरमफलमित्यादिशुश्रूषाफलविदो ये शक्तया स्वशक्त्याऽनुसारेण सम्यक्त्वं पाळयन्ति ते स्तोका इत्यत्रापि सम्बध्यते । किविशिष्टा भवभयभीता संसारसाध्वसजस्ता एतावता निर्वेदोपि भणितः । संसारभययुक्तानामेव मोक्षपथासन्नत्वात् । यदुक्तं -" संसारचारए चारयव्व
आवलियस्स बंधेहिं । उविग्गो जस्स मणो सो किर आसनसिद्धिपहो ३३० शुश्रूषा परेभ्यो हि सम्यक्त्वशवन्तोऽल्पे शुश्रूषाया निन्हवे शिष्यादिष्वपि विद्यमानत्वात् । ततश्च ये जिनवचनं शुश्रूषन्ते ते स्तोकास्तेभ्योऽपि सम्यक्त्वपिालकाः स्तोका इति गाथार्थः ॥ ११५ ॥ एवं प्राग्गाथया सम्यक्त्वपालकानामरूपत्वमभिदधता सम्यक्त्वदुर्लभतोक्ता।।४॥ ९४ ।।
For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
8
12
www.kobatirth.org
अथ पुनः सम्यक्त्वं बिना कृतानामप्यन्यधर्मकृत्यानामकिश्चित्करत्वं दृष्टान्तमाह
मूलम् - सव्वंगंपि हु सगडं जह न चलइ इक्कबड हिलारहियं । तह धम्मफडाडोवं न चलइ सम्मत्तपरिहीणं ॥ ११६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - सर्वाङ्गमपि शकटं, समस्तयुगयुगकीलचक्रादिस्वाङ्गसमेतमप्यनो यथा येन प्रकारेण न चलति न स्पन्दते । 'इक्कबडिहिलारहियं'ति एका चासौ बडिहिला च एकबडिहिला लोकप्रसिद्धो धूर्मूले कीलिकाविशेषः । तया रहितं वियुक्तं शकटं हि सर्वेष्वपरेष्वङ्गेषु सत्स्वपि एकां बडहिलां विना न चलत्येव । तथा धर्माणां दानादीनां स्फटाटोप इन स्फटाटोप उपचारादाडम्बरो नपुंसकत्वं प्राकृतत्वान्न चलति न निर्वहति । क्वचित ' न फलइ सम्मपरिहीणं' वि पाठः स तु स्पष्ट एव सम्यक्स्वपरिहीणः सम्यक्त्वरहित इति । सम्यक्त्वरहितं : चारित्रमपि न फलदम् । यतःदंसणभट्ठो भट्ठो दंसणभट्टस्स नत्थि निव्वाणं । सिज्झति चरणरहिया दंसणरहिया न सिति ॥ ३२९ किं पुनर्दानादीनीति । ततोऽयं भावः सर्वधर्ममूलभूते सम्यक्त्वे माक् दाढयै विधेयमितिगाथार्थः ।। ११६ । ननु सम्यक्त्वं विनाऽन्यो धर्माम्बरोsकिश्चित्कर इति वचनं मिथ्यात्विनं प्रति रोषाद् भविष्यतीत्याशङ्कायामाह -
For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठिशतक॥ ९५॥
मूलम्-न मुणंति धम्मतत्तं सत्थं परमत्थगुणहियं अहियं ।
प्रकरणम्॥ बालाण ताण ऊवरिं कह रोसो मुणियधम्माणं ॥ ११७ ॥
सटीक व्याख्या-अथवा ननु येन सम्यक्त्वेन विना सर्व धर्मकृत्यमनर्थकं तदेवावगणय्य स्वच्छंदतया धर्मकृत्यं ये कारयन्ति तेषु सम्यग्रशां रोषो भविष्यतीत्याशङ्कयाह-'न मुणंती'त्यादि न मुणंति न जानन्ति धर्मतत्त्वं धर्मरहस्यं समुच्चयार्थस्य चस्याध्याहारात शास्त्रं च न जानन्ति शास्त्रमेव विशिनष्टि,परमार्थगुणहितं,परमार्थगुणा ज्ञानादयस्तेषां हितं प्रकर्षमापणेन श्रेयःकारक अधिकं यथा भवति तथा परमार्थगुणहितमिति क्रियाविशेषणम,अथवा शास्त्रमेव प्रकारान्तरेण विशेष्यते ।परमार्थगुणहितमहितं च । एकं शास्त्रमाप्तप्रणीतं परमार्थगुणहितम्,अन्यद्वात्स्यायनमन्वादिप्रणीतं परमार्थगुणाहितं परमार्थगु-12 णानां विनाशकत्वात्तस्य शास्त्रस्य, ततश्च परमार्थ गुणस्य हितमहितं चेदं शास्त्रमिति च न जानन्ति । तेषां बालानां अज्ञानामुपरि को रोषः कः कोपो मुणितधर्माणां ज्ञातनिर्मलधर्मतत्यानां । अपि तु न कश्चित् प्रत्युतानुकम्पैव भवति । तादृशस्य बालस्यानुकम्प्यत्वात्, यत:--आत्महममर्यादं मूढमुज्झितसत्पथं । सुतरामनुकम्प्येत नरकाचिष्मदिन्धनं ॥ ३३० ॥ तस्मान्डर्मज्ञानां नोन्मार्गगामिषु कोप इति गाथार्थः ॥११७ ॥ अथ पालानामेव बालस्वमाह
Dh९५॥
MCHUADOSASKAR
For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
4
8
12
www.kobatirth.org
मूलम् - अप्पा वि जाण वेरी तेसिं कहं होइ परजिए करुणा । चोराण बंदियाण य दितेषं मुणेयव्वं ॥ ११८ ॥
व्याख्या-- आत्माऽपि स्वजीवोऽप्यास्वामन्यः येषां वैरीव शत्रुरिव वैरी । यथाहि वैरिणि द्वेषाद्धन्तुं प्रवर्त्तन्ते तथा जानन्तोऽपि दाग्रहग्रहितया सन्मार्गोद्भासनादिपापकरणेनात्मानमपि नरकादिदुःखमारेण_मारयितुमिच्छन्ति । ते मात्मणां कथं भवति परजीवेऽन्यात्मनि उपदेश्य इति यावत् करुणा दया । यो ह्यात्मानमपि जिघांसति स परस्मिन् कथं दयावान् भवतीति भावः । तदुक्तं -- परलोकविरुद्धानि कुर्वाणं दूरतस्त्यजेत् । आत्मानं योऽतिसन्धत्ते सोsन्यस्मै स्यात्कथं हितः || ३३१ || अस्मिन्नर्थे दृष्टान्तमाह--चौराणां तस्कराणां बन्दिकानां ये बलात् पुरुषान् outeorgeant गृहीत्वा बन्दीकुर्वन्ति तेषां दृष्टान्तेनोपमानेन मुणितव्यं ज्ञातव्यमेतत्पूर्वोक्तं । कोऽर्थः यथा चौरा afanta मा स्वमरणं प्रतिपद्यन्ते स्वस्मिन्निर्दयाः सन्तः पश्चादन्यानपि धनाद्यभिलाषेण महरन्ति । तथा बाला अप्युत्सूत्र भाषणादिभिः प्राक् स्वयं भवचक्रभ्रमणमङ्गीकृत्य पश्चादत्रपात्रादिगृध्नवः कुदेशनादिभिरन्यानपि पातयन्तीति त्रिपितु न किमपीति गाथार्थः ॥ ११८ ॥ बालस्वभावमुद्भाव्या बालस्वरूपमाह -
मूलम् — जे रज्जधणाईणं कारणभूया हवंति वावारा ।
ते विहु इपावजुया धन्ना छड्डति भवभिया ।। ९९९ ।।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठिशतक- व्याख्या-जेरज्जेति, ये राज्यधनादीनां तत्र राज्यमाधिपत्यं धनं धरिमगणिमादिकमादिशब्दादनुकूलशब्दादिविषय-मकरणम्॥ ॥ ९६॥
6 परिग्रहस्तेषां कारणभूता हेतुभूता भवन्ति जायन्ते व्यापारा व्यवसायाः शत्रुहनन-राजसेवा-कृषिवाणिज्यादयो बाला,आन्तरास्तु पञ्चाग्निसाधनादयः तेऽपीति तानपि व्यापारान् ‘हु' निश्चये, धन्याः, पुण्यवन्तश्छईयन्ति त्यजन्ति संयम
सी. स्वीकरणेन भवभीताः संसारादुद्विग्नाः । कुतस्त्यजन्ति तान् व्यापारान् यतोऽतिपापयुतास्तेऽवेति दुरन्तपापहेतवः । तदयं भावः-पुण्यवन्तो येभ्यो व्यापारेभ्यो राज्यादि लभ्यते तानपि व्यापारांस्तत्त्वज्ञतया पापहेतून् मत्वा संसाराविभ्यतस्त्यजन्ति । तादृशाधोत्तमा महासत्वा एच केचिद्भवन्तीति गाथार्थः ।। ११९ ॥ एवं पुण्यवतां महासत्वानां स्वरूपमभिधाय पुनरधुना निःसवस्वरूपमाह
मूलम्-बीया य सत्तरहिया धणसयणाईहिं मोहिया बुद्धा ।
सेवंति पावकम्मं वावारे उयर भरणरे ॥ १२० ॥ व्याख्या-द्वितीयाश्च पूोक्तमहासत्वेभ्योऽन्ये सत्वरहिता साहसविकला धनस्वजनादिभिर्मोहिताः " कइया व-10
च्चइ[चव्वइसत्थो कि भंडं कत्थ कित्तिया भूमी। को कय विक्कयकालो निविसई किं कहं केण ॥३३२ 12 तथा-जाया तरुणी आहारणवज्जिया पाढिओ न मे तणुओ। धूया नो परिणीया भइणी नो भत्सुणोऽ
भिमया ॥ ३३३ ॥ इत्यादि प्रकारेणधनोपार्जनस्वजनरक्षगैरादिशब्दादिन्द्रियार्थलाभैमूढतामापादिता अत एवंद
ACC
For Private and Personal Use Only
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassa garsuri Gyanmandir
लुब्धा लोभवन्तः सेवन्ते पापकर्म । आश्रयन्ति कृषिवाणिज्यदेशान्तरयानसमुदतरणशेलारोहणकर्मादानसेवनादिकं दुष्क
मैं । परोपकाराद्यर्थ तादृशं दुष्कर्म कुर्वन्तो भविष्यन्तीत्याशङ्कयाह-व्यापारे उदरभरणार्थे जठरमात्रपूरणार्थे व्यवसाये नो 18| पकाराद्यर्थमिति । इदमुक्तं भवति--एके हि महासचा एवंविधाः सन्ति ये राज्यादिकारणभूतानपि व्यापारांस्त्यजन्ति
भवाद्विभ्यतो । द्वितीयाः पुनहींनसचा उदरमात्रभरणार्थमपि पापव्यापार सेवन्ते धनलवाशया तदपि त्यक्तुं न क्षमन्ते । यतः-जह चयइ चक्कवट्टी पवित्थरं तत्तियं मुहुत्तेण । न चयइ तहा अह-नो दुब्बुद्धी खप्परं दमगो ॥ ३३४ ॥ तस्मात्तेऽधमा इनि गाथार्थः ॥ १२० ॥ अथाऽधमाधमानां स्वरूपं कथयस्तन्निन्दामाह
मूलम्-तइया अहमाण अहमा कारणरहिया अन्नाणगव्वेण ।
जे जंपति उसुत्तं धिही पंडित्तणं ताणं ॥ १२१ ॥ व्याख्या-तृतीया अधमानामधमा एके महासत्वा उक्ताः,अपरे द्वितीया हीनसवा अधमा उक्तास्तदपेक्षया अधमाधमा| स्तृतीयाः सन्तीति शेषः । के ते इत्याह-ये कारणरहिता धनार्जनस्वजनपालनादिकारणं विनेति यावज्जल्पन्ति वदन्ति उत्सूत्रं सूत्रविरुद्ध । केन हेतुना जत्पन्तीत्याह-अज्ञानगर्वेण अज्ञानं कुत्सितमल्प वा ज्ञानं तद्गर्वेणाहकारेण भवति । बधमानां कुत्सितादल्पाद्वा ज्ञानाद्गर्वः । यतः-अन्यैः स्वेच्छारचिता-नर्थविशेषान् श्रमेण विज्ञाय । सकलं वाङ्मयमित्तं इति खादत्यङ्गानि दर्पण ॥३३५॥ क्रीडनकमीश्वराणां,कुर्कुटलावकसमानवाल्लभ्यः । शा
For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥ ९७ ॥
4
12
www.kobatirth.org
arosपि हास्यकथा, लघुतां वा क्षुल्लको नयति३३६अयभावः प्राग् ये सच्वहीना उक्तास्ते तु स्तोकेऽपि कारणे पाप सेवन्ते । एते पुनः कारणमन्तरेणैवाज्ञानमदोन्मत्ता अभिनिविष्टाः सन्त उत्सूत्रं जल्पन्तीत्यधमाधमाः । तस्मात्तेषामुत्सूत्रभाष काणां पाण्डित्यं विधि धिगस्तु । यदकारणमपि दुर्गतिं नयतीति गाथार्थः ॥ १२१ ॥ ननु ते कुतोऽधमात्रमा धिक् तेषां पाण्डित्यं ये उत्सूत्रं जल्पन्तीत्याशङ्कयाह-
मूलम - जं वीरजिणस्स जिओ मरियभवुस्सुत्तलेसदेसाओ । सागरकोडाकोडी हिंडइ इभीमभवगहणे ॥ १२२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या पद्वीर जिनस्य जीवो यस्मात्कारणान्महावीरस्वामिन आत्मा मरीचिभवे भरतपुत्रत्वे उत्सूत्र लेशदेशनतः 'कविला इत्थंपी इथंपी'ति वचनकथनतः सागरकोटाकोटिं सागरोपमकोटाकोटिं हिंडति भ्राम्यति वर्त्तमाननिर्देशस्तकालापेक्षयाऽवसेयः क्व हिंडतीत्याह- अतिभीमभवगहनेऽतिशयेन भयानके संसारकान्तारे इदमत्र तात्पर्य- श्रीचरमजिनजीवो मरीचिभवे श्रीऋषभनाथपार्श्वे प्रतिपन्नसंयमः पठितैकादशाङ्गश्रुतो भगवता सह विहरन् ग्रीष्मे उष्णपरिषहजितः स्वमतिविकल्पितं त्रिदण्डछत्रोपानत्कषायवस्त्रादिलिङ्गं परिव्राज्यं प्रतिपद्य पुनर्भगवतैव सह विहरन् कथयाच प्रतिबोध्यान् प्रतिबोध्य भगवत्पार्श्वे प्रेषयन् स्वासामथ्र्यै च संयमे प्रकटयन् प्रभूतं कालं निनाय । अन्यदा भगवति सिद्धे साधुभिः सह तथैव विहरन ग्लानो जातोऽसंयत इति तैर्ने प्रतिचरितः । ततश्च कपिलं भगवडपद्दधानं स्वपरिचय
For Private and Personal Use Only
प्रकरणम्॥
सटीकं०
।। ९७ ।।
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
AA
चितमालोच्य तब पाऽपि किं कोऽपि धर्मोऽस्तीति पुनः पुनः पृच्छतस्तस्याग्रे कपिल ! मुख्यतोऽत्र साधुपाच एच 18 धर्मः स्वल्पस्तु इह मत्वाऽप्यस्तीत्याचख्यौ । तेन वचसा सागरकोटाकोटिमानः संसारः समजनि । तदुक्तम-दुम्भासिएण इक्केण-मरीइ दुक्खसागरं पत्तो । भमिओ कोडाकोडिं मागरसरिनामधिज्जाणं ॥ ३३७ ॥ ४ा 'तम्मूलं संसारो नीया गोयं च कासियवयमीत्यादि । ततश्च यदि भगवतो जिनस्यापि जीव ईषदुत्सूत्रादेवं भवकान्तारे भ्रान्तस्तकिमन्येषां पण्डितमानिनां वाच्यमिति गाथार्थः ॥ १२२ ॥ अथ पूर्वोक्तमेवार्थ निगमयितुं गाथाद्वयमाह
मूलम्-ता जे इमंपि वयणं वारंवारं सुणित्तु समयम्मि ।
दोसेण अवगणित्ता उस्सुत्तपयाई सेवंति ॥ १२३ ॥ ताण कहं जिणधम्मो कह नाणं कह दहाण वेरग्गं ।
कूडाभिमाणपंडिय नडिया नरयम्मि बुडंति ॥ १२४ ॥ व्याख्या-'ता' ततो ये पुरुषा इदं प्रत्यक्षोपलभ्यमानं यद्वीरजिनस्य जीव उत्सूत्रलवभणनाद् भवं भ्रान्त इतीदृशं अपि शब्द उत्तरत्र योक्ष्यते । वारंवारं भूयो भूयः श्रुत्वाऽपि समाकर्ष्यापि समये सिद्धान्ते आवश्यकनियुतपादौ दोषेणाभिनिवेशलक्षणेन द्वेषेण वा सामाचार्यन्तरादिविषयेण अवगणय्यावज्ञाय उत्सूत्रपदानि सेवन्ते करणद्वारेण
CASS435
For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BESCHO
प्रकरणमा
सटीक
षष्ठिशनक- जल्पनोपलक्षणमेतदितिगाथार्थः।।१२तेषामुत्मत्रसेवकाणां कथमित्याक्षेपे जिनधर्मः कथं ज्ञानं सद्बोधः कथं दुःखाना
वैराग्यं दुःखेभ्य उद्विजनं अपि तु न कथञ्चिदित्यर्थः यथा च तेषां जिनधर्मो न भवति ज्ञान न भवति,दुःखवैराग्यं च न ॥ ९८॥
भवति, तथा प्रागपि 'जिणआणाए धम्मो इत्यादिभिर्गाथाभिः प्रतिपादितमेव तर्हि किं भवतीत्याह-कूटाभिमानपाण्डि
त्यनटिताः कटो मिथ्याभिमानो विद्याहंकारो यत्र तस्कूटाभिमानं तच्च तत्पाण्डित्यं च पण्डितशब्दोऽत्र भावप्रधानत्वाICI निशस्येति भावप्रत्ययान्तो व्याख्यः । तेन कटाभिमानपाण्डित्येन नटिना बिम्बिता डन्ति मज्जन्ति नरके स्व
भ्रे इति गम्यम् । तस्मादुमूत्रं न वाच्यमित्युपदेशरहस्यमिति गाथार्थः ॥ १२४ ॥ एवं पाशुपदिश्य पुनर्गुरुकर्मत्वादि181 ना अयोग्यान् विज्ञायोत्सूत्रभाषकानय तेषामुपदेशदानमपि निषेधयन्नाह
मलम्-मा मा जंपइ बहुयं जे बद्धा चिक्कणेहिं कम्मेहिं ।
सव्वेसिं तेसिं जायइ इहि उवएसो महादोसो ।। १२५ ॥ व्याख्या--मा मेति निषेधे,जल्पत वदत बहुकं प्रभूतं हितोपदेशादिकं कुतो यतः--"ये केचित्पुरुषा बद्धा निग. डिता चिक्कणैर्निचिडैः कर्मभिर्ज्ञानावरणीयादिभिः सर्वेषां तेषां प्राणिनां जायते भवति, किं तदित्याह --हितोपदेशो पो । क्षमार्गोपदेशो महादोषो महादेपो वा दोषस्तु-आमेघवडे निहितं जहा जलं तं घडं विणासेइ । इय सिद्धतरहस्स अप्पाहारंविणासेह ॥३३८॥ इत्यादिकः दन्मिामप्ययमेवामनुशास्तीत्यादिरूपो द्वेषो वा । ततश्च यस्मानिधि
K
**
*
For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
8
12
www.kobatirth.org
कर्मणां हितोपदेशो महादोषो द्वेषो वा जायते तस्मात्तान् प्रति मा बहु बहु जल्पतेति गाथार्थः ॥ १२५ ॥ कुतो हितोपदेशो महादोषो जायते कुतथ मा बहुकं जल्पतेत्यत आह
मूलम् - हिययम्मिये कुसुद्धा ते किं बुज्झंति सुद्धवयणेहिं । ता नाणकए गुणिणो निरत्थयं दमहि अप्पाणं ॥ १२६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - हृदये मनसि ये कुशुद्धा अभिनिवेशादिदोषकलङ्कपङ्ककलुषिताः, ते किमित्याक्षेपे बुद्धयन्ते शुद्धवचनैनिंदपागमवाक्यैः अपि तु न बुद्धयन्ते । यतः - "स्वं दोषं समवाप्य नेक्षति यदा सूर्योदये कौशिको, राद्धिं कां | कुटको न याति च यथा तुल्येऽपि पाके कृते । तद्वत्सर्वपदार्थभावनकरं सम्प्राप्य जैनं मतं, बोधं पापधियो न यान्ति कुजनास्तुल्ये कथासम्भवे ॥ ३३९ ॥ ' ता ' इति तस्मात्तेषामशुद्धहृदयानां कृते गुणिनो ज्ञानादिगुणवन्तो निरर्थकं निष्प्रयोजनं दमयन्ति तत्प्रतिबोधोद्यमेन खेदयन्ति आत्मानं स्वं । गुणिनो हि परप्रतिबोधाय परोपकाकरसिकतया स्वात्मानं क्लेशयन्त्यपि तेनेदमुच्यते यत्तेषां कृते निरर्थकमात्मानं दमयन्तीति गाथार्थः ॥ १२६ ॥ एवमुपदेशानहन्निराकृत्याथोपदेश्यान् प्रति लेशेनाराद्धस्यापि जिनधर्मस्य फलमाह
For Private and Personal Use Only
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक॥ ९९ ॥
4
8
12
www.kobatirth.org
मूलम् - दूरे करणं दूरे पसाहणं तह पभावणा दूरे ।
जिणधम्मसदहाणं पि तिक्खदुक्खाइं निठवइ ॥ १२७॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- दूरे विप्रकृष्टं करणं विधानं विधिना दान - शील- तपो - भावरूपस्य जिनधर्मस्येति वर्त्तते, दूरापास्तमिति यावत्, तथा प्रसाधनं सम्यग्वाग्योगेन तस्यैव यथातथकथनं दूरे, तथा प्रभावना -" पावयणी धम्मकही वाई, नेमितिओ तवस्सी य। विज्जासिद्धो य कई अहेव पभावगा भणिया ॥ ३४० ॥ इत्येवंविधप्रभावक निर्माणगोचिताजिनशासनमहिमा दूरे, किं तर्हि जिनधर्मश्रद्धानमपि भगवद्धस्य श्रुतचारित्ररूपस्य रोचनमपि तीक्ष्णदुःखानि दारुण शर्माणि निष्ठापयति अन्तं नयति । इलापुत्रवत् तदुदाहरणं चेदम्, यथा-" यत्र गोरससन्तुष्टा ग्रामीणाः पण्डिता इव । विभान्ति सोऽभवद्भूमौ ग्रामः कोऽपि समृद्धिमान् ॥ १ ॥ भद्रकप्रकृतिः कोऽपि विभो विद्याविशारदः । तत्रासीत्तस्य जज्ञे च सुसाधुजनसङ्गमः ॥ २ ॥ स च साधूपदेशेन लघुकर्मश्वतः सुधीः । सपत्नीकः परिव्रज्या -माददे भवभीरूकः ॥३॥ चारित्रमतिचारेण वर्जितं पालयत्यसौ । ज्ञाततश्वोऽथना धीमान् कः स्वकार्ये विमुह्यति ॥४॥ पतिपल्योः परं प्रीति-मनसी न तथाऽप्यगात् । धौतोऽपि कृमिरागः किं निजरागं परित्यजेत् ||५| पालयन्त्यपि चारित्रंतत्पत्नी विदधे पुनः । विचिकित्सां द्विजातित्वा त्साध्वीनां शमताजुषाम् ॥ ६ ॥ पूरयित्वा ततः स्वायु- स्तावुभावपि जग्मतुः । देवलोकं सुखं तत्र बुभुजाते चिरं धनम् ॥ ७॥ इतश्च भरतेऽत्रैव जिनवेश्मविराजितम् । रजत- स्वर्णमाणिक्य-
For Private and Personal Use Only
प्रकरणम् ॥
सटीकं०
॥॥ ९९ ॥
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
8
12
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्ण चतुष्पथम् ॥ ८ ॥ रथाश्वगजपत्तीनां बहुत्वादन्यभूभुजाम् । अगम्यं मनसाऽप्यासी - दिलावर्द्धनपत्तनम् |९|| युग्मम || इलानाम्ना प्रसिद्धाऽस्ति देवता तत्र पत्तने । तस्योपयाचिता लोके नानाप्रत्ययपूरिका ॥ १० ॥ तत्रैव थेष्ठिनी काचित् पुष्पाथैः प्रतिवासरम् । पुत्रार्थिनी करोत्यस्याः पूजां विविधभक्तिभाक् ॥ ११ ॥ स च द्विजामरः स्व. युवा स्वायुःक्षयादनु । तस्याः कुक्षौ समुत्पेदे श्रेष्ठिन्याः शेषपुण्यतः ॥ १२ ॥ पूर्णे काले प्रसूता सा श्रेष्ठिनी तं सुतोत्तमं । अमन्दानन्दसन्दर्भ - मिव भाग्यसमुन्नतिः ॥ १३ ॥ हृष्टैः पित्रादिभिस्तस्य महोत्सवपुरःसरम् । चक्रे इलापुत्र इति नाम सर्वजनप्रियम् ॥ १४ ॥ साध्वीनां विचिकित्सावान् सुरलोकान् ततश्च्युतः । स्त्रीजीवः सः ततो जज्ञे खस्यैकस्य पुत्रिका || १५ || इलापुत्रः कलाः सर्वाः शिक्षयन माप यौवनम् । मनोभवार्थे यत्र स्यान्मनोबद्धस्पृहं नृणाम् || १६ || नटपेटकमन्येद्युस्तत्तत्रैवागतं भ्रमत् । यन्मध्ये लंखपुत्री सा सुरूपा प्राप्तयौवना ॥ १७ ॥ नृत्यन्तीं तामयैक्षिष्ट प्राग्भवमाणवल्लभाम् । नटपेटकमध्यस्थां रूपेण रतिजित्वरीम् ॥ १८ ॥ तस्य पूर्वभवप्रेम्णा तस्यां रागो esभवत् । पूर्वानुभूते रज्यन्ति प्रायः प्राणभृतो भवे ॥ १९ ॥ स तेभ्यो मार्गयतां ते तस्मै नैव ददुर्नटाः । सुवर्ण
माणिक्य कोटीभिरपि याचिताम् ॥ २० ॥ तद्वयस्यैः प्रार्थ्यमानास्तां नटास्ते मुहुर्मुहुः । ददिरे निजपुत्र नो किन्तु तानित्यमूचिरे ॥ २१ ॥ नैनामस्मै वयं दशो धनानामपि कोटिभिः । जङ्गमो निधिरस्माक मक्षयः कन्यकाह्यसौ ॥ २२ ॥ परं यदि भवे देषोऽस्माकं सहचरः स्वयम् । शिक्षतेऽस्मत्कलां सर्वो वंशारोहणमूलिकाम् ||२३|| लभते तसावेनां प्रभूतैरपि नो धनैः । किं वा कामदुघां कोऽपि विक्रीणाति गृहस्थिताम् || २४ || स्वर्णरूप्याद्यलिप्सनां लेखा
For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥ १०० ॥
4
8
12
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
नामिति भाषितम् । श्रुत्वा तत्सहचारित्व-मिलापुत्रः प्रपन्नवान् ॥ २५ ॥ स तस्याश्वानुरागेण मुक्त्वा निजकुटुम्बकम् । जात्याद्यगणयन् काम-विवशस्तैः सहामिलत् ॥ २६ ॥ शिक्षितश्च कलास्तेषां वंशरोहादिकाः क्रमात् । किमकृत्यं न कुर्वन्ति जीवाः कामकदर्थिताः ॥ २७ विवाहार्थमथोद्युम्न - मर्जयेत्युदितः स तैः । विवाहार्थधनस्यार्थे स ययौ वेतनातरम् ॥ २८ U तत्र प्रेक्षणकं कर्त्तुं ययाचेऽवसरं नृपम् । कौतुकार्थी ददौ सोऽपि तस्मै प्रेक्षणकक्षणम् ॥ २९ ॥ सान्तः पुरपरीवार स्तत्र भूमीपतिः स्वयम् । पौराश्चानेकशोऽभ्येत्यो-पाविशन् विस्मिताननाः || २९ ॥ तत्र चैको महान्वंशो बद्धो रज्जुभिरायतः । ऊर्ध्वकृतो रङ्गभूमा-बिलापुत्रेण धीमता ॥ ३० ॥ न्यस्तं च फलकं तस्य वंशस्योपरि निश्चलम् । तत्र द्वौ द्वौ लोहकीलौ विन्यस्तौ फलकान्तयोः ॥ ३१ ॥ धनलिप्सुरिलापुत्रो लाघवादारुरोह तम । क्षपकः क्षपकश्रेणि-मिव मोक्षाभिलाषुकः ॥ ३२ ॥ ननतरुह्यवंशाग्रे स च क्रीडाकलापिवत् । उन्मुखानां महाश्रयै सभ्यानां जनयत्ततः ॥ ३३ ॥ अधस्ताल्लङ्घपुत्री सा गायकीवृन्दसंयुता । गीतं श्रुतिधावप्रकर्षतुलितं जगौ ॥ ३४ ॥ येन गीतेन भूमीश-प्रमुखो निखिलो जनः । आक्षिप्तचित्तः समभूत् कुरङ्ग इव रङ्गगः || ३५ ।। स खेटकं स्फुरत्यङ्गं स्फोटयन् पाणिनाभितः । उत्प्लुत्योत्प्लुत्य करणं ददानो कपिवद्दिव ॥ ३६ ॥ सछिद्रे पादुके पद्भ्यां विभ्राणो भ्रान्तमानसः । सप्तसप्तपुरः पश्चान्मुखानि करणान्यथ ॥ ३८ ॥ दत्वा दत्वा निरालम्ब: प्रवेशयति पादुके । फलकमान्तकीलेशो शीलेष्विव मनो मुनिः ॥ ३९ ॥ त्रिभिर्विविशेषकम् || एवमत्यद्भुतं तस्य नटस्य प्रेक्ष्य नाटकम् । सर्वस्वदानधीः सर्वो जनोऽवादीदिदं वचः ॥ ४० ॥ यदि दत्ते महीपालः प्राग्नटाय
For Private and Personal Use Only
प्रकरणम्॥
सटीकं०
॥ १०० ॥
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
C
545ॐEARS
यथोचितम् । दानं तदा परे लोका अपि दयः कुलोचितम् ॥४१॥ राजा चेप्सूलपुत्रीमीहमानश्च तन्मृतिम् । 4. भाण न मया सम्यग् ददृशे कौतुकं ह्यदः ॥ ४२ ॥ तद्भूयोऽप्येवमेव त्वं करणानि कुरुष्व भोः। धनाशया स तच्चक्र यदाशा बळशालिनी ॥ ४३ ॥ स तेनैवं महीपालः पुनः पुनरचीकरत । करणानि समाप्तेषु पूर्वपूर्वेषु कम्पटः ॥४४॥ तेनापि बुबुधे भावो भूपतेर्यदसौ खलु । नट्यां रक्तो मे न दत्ते मदिनाशं प्रवाञ्छति ॥४५॥ वंशाग्रस्थित एवात्रा-वसर खिन्नमानसः।त्यक्तदम्भ निरारंभ निजगात्रेऽपि निःस्पृहम्॥४६॥आसन्नश्रेष्ठिनो गेहे महात्मानं महोज्ज्वलमाशृद्धभैक्ष्याथेमायात-मद्राक्षीदेकया शा॥४७॥युग्मम् ॥युवती पार्वतीरूपा मुनीन्द्रमतिलाभने । तत्परा तं च भक्तैक-दत्तदृष्टि विलोक्य च॥४८॥अचिन्तयदिलापुत्रो धन्या निर्विषया अमी । ये तृणस्त्रैणयोस्तुल्य-दृशो भवविरागिणः॥४९॥ समा राजनि रहे च निःस्पृहत्वेन सर्वतः। जिनोतमार्गकरणा-दपराधीनवृत्तयः॥५०॥ अहं पुनरवन्यात्मा विषयव्याकुलीकृतः। परायत्तोऽभवं प्रेष्यवत्स्वकीयेन कर्मणा ॥५१॥ धिग्मां कुलकलकैक-हेतु दुर्व्यसनादितम् । अत्रामुत्र च दुःखैक-भाजनं नि- 12 विवेकिनम् ॥ ५२ ॥ महामोहतमस्तोमा-छादितज्ञानचक्षुषा । असन्मार्गों मयाऽश्रायि हि सर्वाशिवकारणम् ॥ ५३॥ दृष्ट्वा दृष्ट्वा महात्मानं श्रद्धानातिशयादसौ । तत्रैव केवलं पाप भवनैगुण्यभावनात् ॥५४॥ लवपुत्र्यपि दुनिं विज्ञाय पृथिवीपतेः । धिगनङ्गं ! जगधेन विनांगोऽपि विगोपितम् ॥ ५५ ॥ ध्यायन्तीति शुभध्यानं लेभे केवलमुज्ज्वलम् । किं किं वा दुष्करं शुद्ध-श्रद्धानविमलात्मनाम् ॥५६॥ तथैव पट्टराश्याऽऽप-वैराग्याद् बोधमुत्तमम् ।
20
12
53
For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
PRESS
षष्ठिशतक
किं वा चन्दनसंसर्गा-दन्येऽपि स्युन चन्दनाः ॥५७॥ स्वापवादं जनाच्छुत्वा ध्यात्वा दुश्चिन्तितं निजं । राजाऽपि के-18/मकरणम्।। IA वलज्ञान प्राप वैराग्यसङ्गतः ॥ ५८॥ साधुलि ददुस्तेषां चतुर्णा व्यन्तरामराः । समागत्य स्वर्णपनं वंश च विदधु॥१.१॥ स्तदा ॥ ५९॥ तत्रासीन इलापुत्रो धर्ममाख्यज्जिनोदितम् । प्रतिबुद्धाश्च बहवः पार्षद्या धर्ममाददुः ॥६० ॥ श्री
सटीक मानिलापुत्र इहोपलेभे, श्रद्धानमात्रादपि सिदिसौख्यम् । तथा कुशीलोऽपि ततः कुरुध्वं, अशानमेकं जिनभाषितेषु ॥६१॥अयं भावो जिनधर्मस्य करणादिरेऽस्तु श्रद्धानमपि सर्वदुःखान्तकरं भवतिातदुक्तं श्रीउत्तराध्ययने अध्य०२९, 'धम्मसडाए ण भंते ! जीवे किं जणयइ? गोयमा ! धम्मसद्धार णं सायामुक्खेसु रज्जमाणे विरज्जइ । अगारधम्म च णं चयइ । अणगारिएणं जीवे सारीरमाणसाणं दुक्खाणंछेयणभेयणसंजोगाईणं वोच्छेयं करेइ,अव्वाबाई च णं मुहं निवत्ते' [ व्याख्या-धर्मभडया सात सासवेदनीयं तज्जनितानि सौख्यानि विषयसुखानीत्यर्थः । तेषु रज्यमामः पूर्व राग वन विरज्यते विराग याति, अगारधर्म च गृहाचारं गार्हस्थ्यमित्यर्थस्त्यजति जहाति ततश्चानगारी यतिः सन् जीवः शारीरमानसानां दुःखानां 'छेअणेत्यादि छेदन-खड्गादिना भेदनं विधाकरण कुन्तादिना विदारण आदिशब्दस्येहापि सम्बन्धाच्छेदनभेदनादीनां शारीरदुःखानां संयोगः प्रस्तावादऽनिष्टसम्बन्धा, आदिशब्दादिष्टवियोगादिग्रहस्ततोऽनिष्टसंयोगादीनां च मानसदुःखानां व्यवच्छेदं करोति अत एव अन्यावाधं च सुखं निवर्तयति जनयति ३ ] इत्यतस्तदाराधने । प्रवर्तनीयमेवेति गाथार्थः ॥ १२७ ॥ श्रद्धानं च शुश्रूषालिङ्गकं भवतीत्यतस्तामेव स्वशुश्रूषाबारोद्भावयबाह- 8॥११॥
12
For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
12
www.kobatirth.org
मूलम् — कइया होहि दिवसो जड्याहं सुगुरुपायमूलम्मि ।
उस्सु लेस विसलव - रहिओ निसुणेमि जिणधम्मं ॥ १२८ ॥
व्याख्या -- कदा कस्मिन् काले भविष्यति स इति गम्यं दिवसो दिनं प्रहरमुहूर्त्तपक्षमासवर्षीपलक्षणं । यदा यस्मिन् काले दिवसा गुरुपादमूले सुविहितगीतार्थधर्माचार्यचरणसमीपे स्थित इति दृश्यम् | जिनधर्म निशृणोमि वर्त्तमानसामीप्ये वर्त्तमानवद्वेति वचनादईद्धमै निश्चितः श्रोष्यामि । किंविशिष्टः सन् उत्सूत्रलेशविषलवरहितः कोऽर्थः पूर्वाकणितोत्सूत्रलेशेऽप्यनास्यापरतया विषलवप्रायेणोत्सूत्रेण बिना कृतो निरभिनिवेश इति यावत् । अभिनिविष्टो हि युक्तमप्युच्यमानमाग्रहादयुक्तमिति मन्यते । तदितरस्तु युक्तियुक्तमेव मन्यते । यतः आग्रही बत निनीषति युक्ति, तत्र यत्र मतिरस्यनिविष्टा । पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् ॥ ३४१ ॥ ततश्च श्रद्धाबता सुगुरुपादमूले निरभिनिवशेन श्रोतव्यमिति गाथार्थः ॥ १२८ ॥ ननु कदाहं सुगुरुपादमूले श्रोष्यामीति किममुक्तम, एवं वचनं तु गुरोर्दुर्लभतायां युक्तं सम्प्रत्यपि मलमलिनगात्रा एषणीयाहारग्राहिणो यावद्वबहवोऽपि दृश्यन्त एव तत्र धर्मोपदेष्टारो गुरव इत्याशंक्याह
मूलम् - दिघा विकेवि गुरुपो हियए न रमंति मुणियतत्ताणं । दिच्चिय मंति जिणवल्लहो जेम ॥ १२९ ॥
केवि पु
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥ १०२ ॥
8
12
www.kobatirth.org
व्याख्या -दृष्टा अवलोकिता अपि आस्तां श्रुताः केऽपि गुरवः साधुसामाचारीनिपुणाः केचिदाचार्या न तु सर्वेsपि कस्यचिद्युगप्रधानस्य सक्ष्वात् । तत्राप्यनास्थायां तस्वचिताभावः हृदये चेतसि न रमन्ते, सुणिततश्वानां ज्ञातपरमार्थानां । ज्ञातवास्तु जानंति यन्नैकाकि ज्ञानं सुगुरुवाहेतुर्नैकाकिनी क्रिया च किन्तु ज्ञानक्रिये द्वे अपि संवेगयुते सुगुरुताकारणं भवतः । ततस्तेषां चेतसि व एव रमंते ये संवेगज्ञान क्रियासहिता भवेयुः । दृश्यमानेषु च क्वचित्संवेग - भावः क्वचित्क्रियाभावः क्वचिन्ताभावः ये चैकतमेनापि विकलास्ते ज्ञाततत्वानां हृदि न सन्तोषपोषं दधति । केपिपुनरष्टा एवानवलोकिता एव । तच्चरिताकर्णनेन तत्कृतग्रन्थदर्शनेन च तत्त्वज्ञानां हृदये रमन्ते । क इव जिनवल्लभो यथा एतद्ग्रन्थकर्त्ता हि श्रीनेमिचन्द्र श्रावकः श्रीजिनबल्लभसूरिभ्यः प्रभूते काले व्यतीते जातस्ततस्तच्चरितश्रव'णात्कृत संवेगजनक द्वादश कुलकादिग्रन्येभ्यचैत्य वासाद्य विधिमार्गनिर्लोटनतस्वत्परम्परायात साधुसामाचार्याः श्रुताविसंवादित्वाच्च तान् ज्ञानक्रियासंवेगयुतान् सुगुरून् विनिश्चित्य तद्गुणाकृष्टवेतास्तद्भक्तिसारघनसारवासितान्तःकरण इदमाह श्रीजिनवल्लभ इबादृष्टा अपि केऽपि परमार्थवेदिनां हृदि रमन्त एव । तस्माद् ये गुरवो जिनवल्लभसदृशास्तेषां पार्श्व एव श्रोतव्यमिति गाथार्थः ॥ २९ ॥ एवं सत्यपि ये कुगुरूनपि सुगुरूनिव मन्यन्ते तान्निराकुर्वन्नाह -
मूलम् - अजया अइपाविट्ठा सुद्धगुरुजिणवरिंदतुल्लति ।
जो एवं इह मण्णइ सो विमुहो सव्वधम्मस्स ॥ १३० ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
प्रकरणम् ॥
सटीकं०
॥ १०२ ॥
Page #231
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
A
SSES
व्याख्या-अयता यतनारहिताः षड्जीवनिकायवधनिरपेक्षा इति यावत् । अत एवातिपापिष्टाः पापकर्मवन्धप्रधानाः । अयतानां च पापिष्टत्वं प्रतीतमेव, यदार्ष, “ अजय चरमाणो य पाणभूयाइहिंसह । धंधा पावयं कम्नं तं से होइ कडुयं फलं ॥४२॥ इत्यादि ये भवन्तीति गम्यते । तेऽपि शुद्धगुरवो गौतमादिकल्पा अथवा किंबहुना ! जिनवरेन्द्रतुल्याः सर्वज्ञसमाः 'पडिरूवो तेयस्सी' स्यादि वचनभणनात् । इत्येवं पूर्वोक्तप्रकारेण अयता अपि जिनवरेन्द्रतुल्याः इति यः कोऽप्यविवेकपटललुप्तबल इह जगति मन्यते जानाति, स तादृशो विमुखः पराङ् मुखः सवधर्मस्य श्रुतचारित्ररूपस्य । यतः-किइकम्मं च पसंसा सुहसीलजगम्मि कम्मबंधा य । जे जे पमायठाणा ते ते उववूहिया हुंति ॥ ३४३ ।। अतः कर्मबन्धनात्प्रमादस्थानोपणाच धर्म कुर्वाणोऽपि धर्मविमुख इति सूक्तमिति गाथाथैः ॥ १३०॥ धर्म विदधतोऽपि कथं धर्मविमुखत्वमित्याशङ्कायामुपदेश्यमुद्दिश्याह
मूलम्-जो तं वंदसि पुज्जसि वयण होलेसि तस्स राएण।
ता कह वंदसि पुजसि जणवायठिई पि न मुणेसि ॥ १३१ ।। व्याख्या-य इति व्यत्ययोऽप्यासामिति वचनाद् द्वितीयार्थे प्रथमा ततोऽयं श्रीजिनं त्वं च बन्दसे स्तौषि अभि बादयसि वा पूजयसि पुष्पादिभिरर्चयसि रागेण प्रस्तावात्स्वगुरुपरूपितोत्सूत्रादिदृष्टिरागेण।तस्य वन्दनीयस्य एव च शब्दयोरध्याहारात्तस्यैव च वचनमागमरूपं हीलयसि निंदसि नदुक्तानासेवनेनावमन्यसे । 'ता' तर्हि कथं यत्तदोनि
For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥ १०३ ॥
4
8
12
www.kobatirth.org
त्याभिसम्बन्धातं बन्दसे पूजयसि वा स्वमिति योज्यं । कुत एवमित्याह- किमित्याक्षेपार्यो गम्यते किं ननवादस्थितिमपि लोकोक्तिव्यवहारमपि न मुणेसित्ति न जानासि । अर्थ भावः ननु स्वं यस्य बन्दनादि करोषि तस्य वचनं न मन्यसे तर्हि वृथा तस्य वंदनादि किं कुरुषे किं लोकस्थितिमपि न जानासीति गायार्थः ॥ १३१ ॥ ननु का सेत्यत आह
मूलम् - लोए वि इमं सुणियं जो आराहिज्ज तं न कोविज्जा । मन्नेज तस्स वयणं जड़ इच्छसि इच्छियं काउं ॥ ३२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - लोकेऽपि प्राकृतजनेऽपि इदमिति वक्ष्यमाणं श्रुतमाकर्णितमास्तां लोकोचरे । किमित्याह-यं देवदानवविद्याधरराजादिकमाराधयेत् सेवेत तं न कोपयेन्न क्रोधसहितं कुर्यात् । किं तर्हि मानयेदङ्गीकुर्यात् तस्येत्याराध्यस्य मचनमाज्ञारूपं । यदि चेदिच्छसि ईप्सितं कर्त्तुं स्वहितमनुष्टानं इत्येवंविधा लोकस्थितिरप्यस्ति ।य स्तुतामपि जानाति स यं बन्दते पूजयति वा तद्वचनं नावमन्यते ततो लोकोचरस्थिविज्ञो जिनं वन्दमानः पूजयन् वा तद्वचनं कथमवमन्यते । अपि तु न कथमपि वदवमानेन हि अनर्थपरम्परा स्यादिवि । ' इयराणठक्कुराणत्री त्यादि गाथाभिरसकृतप्रस्यपादीति गाथार्थं ॥ १३२ ॥ एवं भगवद्वचनाकरणे धर्म कुर्वतोऽपि दोषमभिधायाय तत्र निश्चलान् स्तुवन्नाह
For Private and Personal Use Only
प्रकरणम् ॥
सटीकं०
॥ १०३ ॥
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CHUS
5555
मूलम्-दूसमदंडे लोए सुदुक्खसिद्धमि दुक्खउदयम्मि ।
धन्नाण जाण न चलइ सम्मत्तं ताण पणमामि ।। १३३॥ व्याख्या-दुष्षमैव पश्चमारक एव दण्डयति असारी करोति बलमेधासुखसम्पत्तिविद्यायुरारोग्यसौस्थ्याचपहारेण लोकमिति । दुष्षमा दण्डस्तस्मिल्लोके साम्पतकालभाविनि जने अत एव मुदुःखसिद्धे तीक्ष्णकच्छूनिष्पन्ने । पुनः किंविशिष्टे लोके दोषे दुःखोदये दुःखानां परापरकष्टानां मानसिकवाचिफकायिकानामुदयो यत्र सस्मिन् , एवं विधेऽपि । लोके धन्यानां पुण्यवतां येषां जिनवचनभावितमतीनां सम्यक्त्वं तत्वश्रद्धानलक्षणं न पळति न क्षुभ्यति । अस्मिन् | काले हि तत्वश्रद्धानस्य दुर्लभत्वात्, यदुक्तं संघपके काव्य ३०-" सैषा हुण्डावसर्पिण्यनुसमयहसद्भव्यभावानुभाषा, शिश्चोग्रग्रहोऽयं खखनखमितिवर्षस्थितिभस्मराशिः । अत्यं चाचर्यमेतजिनमहत्तये तत्समा दुःषमा चेत्येवं पुष्टेषु दृष्टेष्वनुकूलमधुना दुर्लभो जैनमार्गः ॥३४५॥ ततस्तानचलितसम्यत्तवान् प्रणमामि नमस्करोमीति गाथार्थः ।। १३३ ॥ ननु पार 'दिट्ठा वि केवि गुरुणो' इत्यादिगाथयेवमभ्यधायि त्वया केऽपि गुरवो | दृष्टा अपि विकिनां हृदि न रमन्तेऽन्ये पुनररष्टा अपि रमन्ते । तत्सत्यं परं भवन्तं पृच्छामो भवता गुरु दृष्टो वा नेति प्रश्ने सति गाथात्रयमाह--
12
For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठिशसक-18 मुलम्-नियमइ अणुसारेणं ववहारनएणं समयनीईए।
लाप्रकरणम्॥ कालक्खित्तणुमाणेण परिक्खिओ जाणिओ सुगुरू॥३४॥
सटीक तह वि हु नियजडयाए कम्मगुरूत्तस्स नेव वीससिमो। धन्नाण कयत्थाणं सुद्धगुरू मिलइ पुन्नेहिं ॥ ३५ ॥ अहयं पुणो अहन्नो ता जइपत्तो य अह न पत्तोय ।
तह वि मह हुज्ज सरणं संपइ जो जुगपहाण गुरू ॥३६ ॥ व्याख्या-निजमत्यनुसारेण स्वस्वाभाविकबुद्धयनुसारेण नतु कदवलेपकलङ्कितया धिया तथा व्यवहारनयेन--"आ. BI लएण विहारेणं ठाणा चंकमणेण यासक्का सुविहिओ नाउं भासावेणइएण य॥३४६॥"इत्यादिरूपेण नि-15 |श्रयतस्तु परबुद्धेरप्रत्यक्षत्वेनानतिशयिनां ज्ञातुमशक्यत्वात् । तथा समयबुद्धया सव्वजिणाणं जम्हा बउसकुमीलेहिं बट्टए : तित्यमित्यादि' श्रुतश्रवणोत्पन्नया घुदधा तथा काल क्षेत्रानुमानेन अत्र कालोऽयं दुष्पमालक्षणस्तेनात्र वज्रपभनाराचसंहननिनामिव सेवात्तसंहनिनः संयम पालयितुं न शक्तास्ततो "जायम्मि देहसदेहयमि जयणाए किंचि सेविज्जे" त्याद्यागममालम्ब्य कालोचितमाचरन्ति ततस्तेन कालानुमानेन एवं । क्षेत्रानुमानेन यथा ता भासरासिगहबिहुरिए १०४ ॥
है।
।
12
For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वि तह दक्खिणे इहं खित्ताअथिच्चिय जा तित्थं विरलतरा केइ मुणिपवरा ॥३४६॥ तेयवलकालदेसाणुसारिपालियविहारपरिहारा । इसिसदोसत्ते वि हु भत्ती बहुमाणमरिहंती ॥ ३४७ ॥ त्यादिकेन, एवं द्रव्यभावानुमानेनेत्युपलक्षणत्वात् ज्ञेयं । सुगुरुधर्माचार्यः परीक्षितः शुभाशुभपर्यालोचनया विचारितः तथा ज्ञातोऽवगतः । अयं भावः-नेमिचन्द्रभाण्डागारिको हि समुत्पन्नविवेकः सातशुद्धपरिणामो जिनधर्म मोक्षहेतुनिर्णीय तं च साम्पतकालभाविपरस्परसमत्सरसाधुभिरन्यथा प्रोच्यमानमाकर्ण्य तत्त्वजिज्ञासया प्राक् सुगुरुनन्वीक्षमाणः क्षोणिमण्डले नानानगरपामपुरपत्तनस्थान साधूनवलोक्य यावत् ।श्रीजिनपतिसूरीन् कालोचितसकलाचार्यगुणसम्पन्नान पाप । ततश्च तान् मुगुरून् प्रतिपद्य शुद्ध धर्ममङ्गीचकार । तेनेदमुक्तं निजमत्यनुसारेण व्यवहारनयेन समयबुद्धया कालाधनुमानेन च परीक्षितो ज्ञातश्च सुगुरुरिति गाथार्थः ॥ १३४ ॥ यद्यपि एवमस्ति तथापि हुनिश्चये निजजडतायाः स्वमूर्खत्वस्य कर्मगुरूत्वस्य च चकारोऽत्र समुच्चयार्थोऽध्याहार्यो नैव विश्वसिमि विश्वासं करोमि । जडता च कालादिदोषा| तथाविधप्रज्ञावैकल्याविशेषश्रुतानधिकारित्वेन तदश्रवणाच्च । कर्मगुरुता चेयकालं सुगुर्वनाप्तेः । अतः प्राप्तेऽपि गुरौ न विश्वासः। कुत एवमित्याह-धन्यानां पुण्यवतां कृतार्थानां निर्वचितबोधिबीजलक्षणार्थानां शुद्धगुरुमिलति पुण्यैः पूर्वोपार्जितशुभैः, नहि निष्पुण्यानां शुभगुरुयोगो भवतीति गाथार्थः ॥१३॥ ननु वहि तब किमित्याह-अहं पुनरधन्यस्तादृशविशिष्टपुण्यरहितो येन मम प्राक् सद्गुरुसंयोगो नाजनिष्ट ततोऽहं जातेऽपि सुगुरुयोगे स्वमनसि शंके इति भावः । 'ता' तस्माद्यदि प्राप्तो लब्धश्चः पादपूरणेऽथ न प्राप्तश्चाथवा न लब्धः। तत्रापि मम भवतु आस्तां शरणं
ARRANTY
For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम्॥
पष्टिशतक॥१५॥
संटी०
MAUSICOLASSA
त्राणं स इति दृश्य, सम्पति वर्तमानकाले यो युगमधानगुरुयुगप्रवराचार्यः तस्य तु नियत मुगुरुत्वादिति गाथार्थः ।। १३६ ॥ नन्वेवं लब्धेऽपि सुगुरौ किमेवं तब संशय इत्याह
मूलम्-जिणधम्म दुन्नेयं अइसयनाणीहिं नज्जए सम्म ।
तह वि हु समयईिए ववहारनएण नायव्वं ॥ १३७॥ व्याख्या-जिनधर्मः सर्वज्ञपणीतो धर्मः श्रुतचारित्रलक्षणो दुर्जेयो दुःखावगम्योऽत्र विभक्तिव्यत्ययादिकं प्राग्वत् । दुज्ञेयत्वं चोत्सर्गापवादनिश्चयव्यवहारादिनयतः प्रतिपादितत्वात् । यथा 'गम्भीरं जिणवयणं दुविन्नेयं अनिउणबुडीहिं' इत्यादि । अथवा कमप्युद्दिश्य लिङ्गमेव वर्णित, कमपि चोद्दिश्य वृत्तं,कंचन चाश्रित्यागमतत्वं, कयनीयतयोक्तं, यतः-षोडशके-बालः पश्यति लिङ्गं मध्यमबुद्धिर्विचारयति वृत्तम् । आगमतत्त्वं तु बुधः परीक्षते सर्वयत्नेन ३४८ ॥ बालो--विशिष्टविवेककिलो लिङ्ग-वेषमाकारं बाह्यं पश्यति, प्राधान्येन धर्मार्थिनोऽपि तस्य तत्रैव भृयसा रुचिप्रवृत्तः । मध्यमवुद्धिस्तु मध्यमविवेकसम्पन्नो विचारयति मीमांसते , वृत्तं वक्ष्यमाणस्वरूपं प्राधान्येन समाश्रयति तत्रैवामिलापत्वात २ आगमतत्त्वं त्वागमपरमार्थमिदं पर्यवरूपं बुधो विशिष्टविवेकसम्पन्नः परीक्षते समीचीनमवलोकयति सर्वयत्नेन सर्वादरेण धर्माधर्मव्ययस्थाया आगमनिबन्धनत्वात् । यत उक्तं-धर्माधर्मव्यवस्थायाः शास्त्रमेव नियामक । तदुक्तासेवनात धर्मस्स्वधर्मस्तविपर्ययात् ॥ ३४९॥ बालादिभावमेवं, सम्यग्विज्ञाय देहिनां दू
र
%
For Private and Personal Use Only
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
12
www.kobatirth.org
गुरुणा । सद्धर्मदेशनाऽपि हि कर्तव्या तदनुसारेण ॥ ३५० ॥ इति दुर्ज्ञेयं, ततोऽतिशयज्ञानि - भिर्दश चतुर्दश पूर्व घरादिभिर्ज्ञायतेऽवगम्यते सम्यक् यथावस्थितत्वेन । अनतिशयज्ञानिनां सम्यक् परिच्छेदायो गात् । तथापि समयस्थित्या वर्तमान सिद्धान्तोक्तनीत्या व्यवहारनयेन ज्ञातव्यः । सिद्धान्तस्थितिश्श्रेयम् - " उस्सग्गववायविउ गीयत्थो निस्सिओ य जो तस्स । अणिगृहंतो विरिथं असढो सव्वत्थचारिची" ॥ ३५१॥ तथा - निच्छ्यओ दुन्नेयं, को भावे कम्मि बट्टए समणो । ववहारओ उज्जुज्जइ जो पुव्वट्ठिओ चरितमि ||३५२ ॥ इत्यादिकेन व्यवहारनयेन वेदितव्यो, जिनधर्माराधकगुरुद्वारा जिनधर्म इति गाथार्थः ॥ १३७ ॥ ननु कथमेवमिति तदित्याह-
मूलम् - जम्हा जिणेहिं भणियं सुयववहारं वि सोहियं तस्स । जाय विसुद्धबोही जिण आणाराहगत्ता ॥ १३८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या-यत्मात्कारणा ज्जिनैरर्हद्भिर्भणितं प्रतिपादितं श्रुतव्यवहारं विशोधयतः तृतीयार्थे द्वितीयेति श्रुतव्यवहारेण विशुद्धिं कुर्वतश्चारित्रस्येति गम्यते । जायते भवति विशुद्धा निर्मला बोधिर्जिनधर्मप्राप्तिः केवलिनाऽपि श्रुतव्ययतारस्याङ्गीक्रियमाणत्वात् । यतः - यवहारो वि हु बलवं जं छउमत्थं पि बंदए अरहा । आहाकम्मै भुंजइ सुयववहारं पमाणं तो ।। ३५३ ॥ कुत एवमित्याह-- जिनाज्ञाराधकत्वात् जिनाज्ञा चैवम्--जह जिणमयं
For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठिशतक- पवज्जह ता मा ववहारनिच्छए मुयह । ववहार नउच्छेए तित्थुच्छेओ जो भणियं ॥३५१ ॥ श्रुतव्यव- प्रकरणम्॥
हारं प्रमाणयता जैनाज्ञाराद्वैव । तदाराधने च बोधिशुद्धिः प्रकटैवेति गाथार्थः ॥ १३८ ॥ ननु भवद्भिरुक्तं तथापि ॥१०६॥४ समयस्थित्या व्यवहारनयेन ज्ञातव्यो जिनधर्म इति । तहि ज्ञातो धर्मस्तवारा गुरुरपि ज्ञात एवातः का गुरुविषये
सटीकं. 5 शल्केत्याशक्याह
मूलम्-जे जे दीसंति गुरू समयपरिक्खाइ ते न पुज्जत्ति ।
पुणमेगं सदहणं दुप्पसहो जाव जं चरणं ॥ १३९ ॥ व्याख्या--ये ये दृश्यन्ते विलोक्यन्ते गुरवो धर्माचार्याः सम्पतीति गम्यते । समयपरीक्षया सिद्धान्तोक्तव्यवहारन यविचारणया ते न पूर्यन्ते परीक्षां न सहन्ते इति यावत् समयोक्तानुष्ठानस्य यथोक्तस्याकरणात, । नन्वेवं तर्हि किं चरणं नास्त्येवेत्याशङ्कयाह-पुनरेकं श्रद्धानं वर्तते किं तच्छृद्धानमित्याह-दुःप्रसहो दुःप्रसदाचार्यों यावद्भविष्यति तावद्यद्यस्माच्चरण प्रतिपादितमिति गम्यते । “ दुप्पसहं तं चरणं जं भणियं भगवया इहं खित्ते” इत्यादि बचनात्, दुःसहं याबच्चरणमस्तीति भगवद्वचनश्रद्धानात् प्रतीमो गुरुसद्भाव । अत एवोक्तं श्रीजिनवल्लभसूरिभिः "कालाइदोसओ
कह वि जइवि दिसंति तारिसाने जई । सव्वत्थ तहवि नत्यित्ति नेव कुजा अणासासं ॥३५४॥कुम्ग12 हकलंकरहिया जहसत्ति जहागमं च जयमाणा । जेण विसुद्धचरित्तत्ति वुत्तमरहंतसमयम्मि ॥ ३५५॥8॥१०६॥
सन
12
For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ इति गाथार्थः ॥ १३९ ॥ यदि श्रद्धानमस्ति तर्हि किं कर्तव्यमित्याह
मलम-ता एगो जुगपवरो मज्जत्थमणेहिं समयदिछीए ।
सम्मं परिक्खियवो मुत्तण पवाहहलबोलं ॥ १४० ॥ व्याख्या-यस्मात्परोक्षया न पूर्यन्ते गुरवो दुम्मसह यावच्च चरणमस्ति तस्मादेकोऽद्वितीयो युगप्रवरो युगपधानागमोमध्यस्थमनोभिरभिनिषेशरागढेषादिरहितमानसः पुरुषैरिति दृश्यम् । समयदृष्टया निशीथव्यवहारादिश्रुतपर्यालोचनया सम्यगुत्सर्गापवाद विधिज्ञतया परीक्षणीयः । एक इति वदत एक एव युगप्रधानो युगे भवति । न युगपद् द्वौ भवत
इत्यभिसन्धिः । पार यदुक्तं-"गुरवः समयपरीक्षया न पूर्यन्ते इति" तत्तु स्वस्य विशिष्टश्रुतायोग्यत्वेन विशेषपरिज्ञाना|
भावादुक्तं । अत्र तु 'समयदिहिए सम्म परिक्खियन्वोत्ति' विशिष्टश्रुतवत उदिश्योक्तं । किं कृत्वा मुक्तवा विहाय " प्रवाहहलबोल" तिदेशीभाषया प्रवाहकलकलं ततोऽयं भावो लोकमवाई परित्यज्यैको युगमवर सम्यपरीक्षणीयस्तस्यकैकस्य दुम्मसह यावदवश्यभावादिति गाथार्थः ॥ १४० ॥ ननु प्रवाहहलबोल मुक्तयेत्युक्त तरिक प्रवाहः करिष्यतीत्याशयाह
मूलम-संपइ दसमलेरयनामायरिएहिं जणियजणमोहा।
सुहधम्मायो निउणा वि चलंति बहुजणपवाहाओ ॥ १४१॥
8
For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठिशतक-181 व्याख्या-सम्प्रति दुषमायां दशमाश्चये चासंयतपूजालक्षणं नामाचार्याश्च लिङ्गपात्रोपजीविनः मुरयो द्रव्यता प्रकरणम्॥ भावतश्च साधुक्रियाकल्येन नाममात्रधारकास्ते । तथा तेदशमाश्चर्यनामाचार्यजनितजनमोहाः जनानां प्रस्तावात्माकृत
सटीकं. अनानामुचितो जनित उत्पादितो जनोचितो मोहो येषां मध्यपदलोपात् ते जनितजनमोहा निपुणा अपि धर्मकर्मदक्षा अपि आस्तामनिपुणाः, शुभधर्मात्सम्यगर्हत्मणीतधर्मात् चलन्ति ध्यवन्ति धर्मे स्थैर्य न कुर्वन्तीति यावत । कस्माद्धेतोः धर्माच्चलन्तीत्याह-बहुजनप्रवाहात बहवश्च ते जनाश्च बहुजनास्तेषां प्रवाहो गतानुगतिकता बहुजनप्रवाहस्तस्मात् । अयं 4 भावः बहजनप्रवाहो धयं यदंशक्रमायाता भ्रष्टा अपि गुरवो माननीया एव । तत इति प्रवाहाद्दशमाश्चर्यनामाचार्यश्च IN अनितजनमोहा निपुणा अपि सम्पति काले विधिधर्माच्चलन्ति । यतोऽधुना तेगुणवानपि न ज्ञायते कालादिदोषात । तरक्त-अइसयविरहाओ खित्तकालाइदोसा, विगुणयहुलयाए संकिलिडे जणम्मि । सपरसमयलोगायागाभिन्नतंड-गलखलजइरज्जे नए नो गुणी वि ॥ ३५७ ॥ ततस्ते पायो युगप्रवरागर्म कथं विदन्तीति मा १४१॥ एवं प्रवाहादेदोष्टयमभिधायाथ तन्मध्यपतितस्य पतितालम्बनग्राहिणो दोषं तदितरस्य प गुणमाह
मलम्-जाणिज मिच्छदिही जे पडियालंबणाई गिन्हंति । जे पुण सम्मदिछी तेसि मणो चडणपयडीए ॥ १४२ ॥
5॥१०७॥
कर
64564594544
For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या-जानीत मिच्छद्दिद्वीति लुप्त विभक्तिकं पदं मिथ्यादृष्टीन् विपरीतदर्शनांस्तान् ये पतितालम्बनानि पतितानांमागभ्रष्टपावस्थादीनां तच्छ्रावकाणां चालम्बनानि तदाचीर्णकुमवृत्तिबहुमानलक्षणा अवष्टम्भा,यथा एतेऽपि भगवद्वेषधारिणो भगवदुक्तमागममेवाधीयते।ततः कथमेतदुक्तं चैत्यवासादिकमप्रमाणयामः।अथवा ते साधुरूपधारिणस्तथा तथा कुर्वाणा दृश्यन्ते,वयं किं ततोऽपि लष्टतरा, वस्तुपालादिना वा प्रपाकूपारामादिकं कारित।ततः किं सोऽस्मत्तोऽपि पन्दो निर्विवेको वा इत्यादीनि पतितालम्बनानि गृह्णान्त्याददते न भगवद्वचः ।यन:-सुयवज्झाचरणरया पमाणयंता तहावि हं लोग । भुवणगुरुणो धराया पमाणयं नावगच्छति ॥ ३५८ ॥ ये पुनः सम्यग्दृष्टयः शुद्धदर्शनास्तेषां मनश्चितं 'चडणपयडीएत्ति' घटनपदिकायां गुणस्थानारोहमार्गे भवतीति गम्यम् । सम्यग्दृष्टिहि चिरसेवितमपि पापं न बहु मन्यते किन्तु यं कमपि गुणं पश्यति तत्रैव रज्यते। यतः षोडशके-अमृतरसस्वादनः कुभक्तरसलालितोऽपि बहुकालम् । त्यक्त्वा तत्क्षणमेनं वाञ्छत्युच्चैरमृतमेव ॥ ३५९॥ ['अमृतेत्यादि' अमृतरसस्यास्वादस्तं जानासीत्यमृतरसास्वादशः कुभक्तरसलालितोऽपि कुभक्तानां कुदर्शनानां यो रसस्तेन लालितोऽपि अभिरमितोऽपि पुरुषो बहकालं प्रभूतकालं नैरन्तर्यवृत्त्याऽत एव कालाध्वनोरत्यन्तसंयोगं द्वितीया त्यक्त्वा परित्यज्य तत्क्षणं तस्मिन्नेव क्षणे शीप्रमेनं कुभक्तरसममृतरसज्ञत्वेन, वाञ्छत्यभिलपत्युच्चैरमृतमेव सूरभोज्यममृतमभिधीयते तद्धि सर्वरससंपन्नत्वात स्पृहणी
ॐॐाकर
For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम्।।
सर्ग.
पष्ठिशक्षक-151 यमतितरां भवति ॥२५९॥] ऐवं त्वपूर्वकरणात् सम्यत्तवामृतरसज्ञ इह जीवः । चिरकालसेवितमपि न ॥१.८॥ जातु बहु मन्यते पापम् ॥३६०॥इति ततो ये पतितालंबनग्राहिणस्ते मिथ्यादृशः । ये तु सम्यग्दर्शिनस्ते तु"आलं.
बणाण लोगो भ[स]रिओ जीवस्स अजउकामस्स । जंज पेच्छइ लोगो तं तं आलंयण कुणइ ॥ ३६१॥ इत्याद्यागमवचनात् सत्स्वप्यसदालम्बनेषु तानि परित्यज्य गुणेष्वधिरोहणायैव मनः कुर्वत इति गाथार्थः ॥ १४२ ॥ | अथ पुनः पतितासम्बनग्राहिणां बहुत्वमालोक्य सुमार्गनिरतसङ्गमस्य दौलभ्यमाह
मूलम्-सव्वं पि जए सुलहं सुवन्नरयणाइवत्थुवित्थारं ।
निञ्चचिय मेला सुमग्गविरयाण अइदुलह ।।१४३ ॥ म्याख्या-समपि समस्तमपि जगति विश्व सुलभं सुपापं । किं तदित्याह-सुवर्णरत्नादि वस्तुविस्तारं काश्चनमणिप्रमुखपदार्थप्रपञ्च जानीतेत्यध्याहारः । एवंविधसम्पदामनन्तशःप्राप्तत्वात । तदुक्तं-चुलसीइ जोणिलक्खे मुणे
१ व्याख्या एवं स्वेत्यादि । एवं त्वपूर्वकरणात् एषमेषापूर्वकरणादपूर्वपरिणामात् सम्यक्त्वामृतरसा इह
जीवः सम्यक्त्वामृतरममनुभवतारेण जानातीति तज्ज्ञ उच्यते । चिरकालासेषितमपि प्रमृतकालमभ्यस्तमपि न 12
जातचित् कदाचित् बहु मन्यते बहुमानविषयी करोति पापं मिथ्यादर्शनमोहनीयं तत्कार्य वा प्रवचनोपधा. तादि । इह च कुभक्तरसकल्पं पापं मिथ्यात्वादि, अमृतरसास्वादकल्पो भाषः सम्यक्त्वादिरवसेय इति ॥
॥१०८॥
For Private and Personal Use Only
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
8
12
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गकुलकोडिलक्खगहणेमु भमिरेण इहावय संपयाओणंताओ पत्ताओ || ३६२ ॥ किं तर्हि दुर्लभमित्याह-नित्यमेव मेलापकं संयोगं सुमार्ग निरतानामाप्तोपदिष्टविधिनिष्टानामविदुर्लभं दुष्प्रापतमं जानीत । यत:-" दुल्लंभो मासो जम्मो धम्मो सन्वन्नुदेसिओ । साहुसाहम्मियाणं च सामग्गी पुण दुल्लहा ॥ ३६३ ॥ अतस्तत्संगमे यत्नः कर्त्तव्य इति गायार्थः || १४३ || अथ सुमार्गनिरतसङ्गमेऽपि येषामभिमानस्तत्स्वरूपमाह
मूलम् - अहिमाण विसोपसमत्थयं च धुवंति देवगुरुणो य । तेहिं पि जओ माणो हीही तं पुव्वदुच्चरियं ॥ १४४ ॥
व्याख्या--अभिमानो जात्यादिगर्वः स एव विषमित्र दुःखहेतुत्वा द्विषमभिमानविषं तस्योपशम उपशान्तिस्तदर्थं तन्निमित्तं अभिमानविषोपशमार्थमेवाभिमान विषोपशमार्थकं स्वार्थिकः कः प्रत्ययः । चकारान्मिथ्यात्वादिदोषोपशमार्थ च स्तूयन्ते गुणकीर्त्तनेन श्लाध्यन्ते उपलक्षणमिदमभिगमादीनां । देवा जिनेन्द्रा लुप्तविभक्तिकं पदं गुरवश्च धर्माचार्याश्च तेषां हि स्तुत्या मिथ्याभिनिवेशरूपाभिमानादि दोषोपशमो भवति । तत एत्र तत्स्तवनादेर्दर्शनशुद्धिः प्रतिपादिता । यथा - तित्थयराण भगवओ पवघणपावयणि अइसयद्वीणं । अभिगमणनमणदरिसण कित्तणसंपूपणा णणा ॥ ३६४ ॥ तैरपि देवगुरुभिः 'जओत्ति' यदि मानोऽभिमानो देवविषयोऽभिमानो यथा- मत्पूर्वजकारितं चैत्यमिदं मयि जीवति इदं विहायान्यत्र चैत्ये महिमाद्यर्थं गन्तुं प्रवर्त्तते । मत्कारिता चेयं प्रतिमेति मया सर्वमिव कर्त्त
For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१.९॥
पष्टिनसक-18| व्यं स्वमतिमायां सत्यां किमन्यकारितप्रतिमाग्रे बल्यादिकं करोमीत्याधनेकधा । गुरुविषयोऽभिमानो यथा समानेऽपि प्रकरणम्॥ IF सौविहित्ये गुणवत्वे च स्वयं गुरुत्वेनाङ्गीकृतानेव एत एव क्रियावतः पंडिता गुणवन्त इत्याद्युक्त्वा बहुमन्यतेऽन्यांव
सटीक० गुणवतोऽपि मत्सरादवमन्यते । ततो यथभिमानोपशमनहेतुभिर्देवगुरुभिरपि मानस्तहि हीही इति खेदे तत्पूर्वदश्चरितं प्राग्भवकृतदुष्कर्मणो दुर्लबध्यत्वमिति यावत् । नहि तादृशोत्कटदुष्कृतमन्तरेणैवंविधसामग्रयामपि एवंभूतो दुरभिमानी
भवतीति गाथार्थः ॥ १४४ ॥ कभिमानधनोद्यसद्भूतमपि सदिवमन्यते इति सोपालम्भं तदूषणमुद्भाव्य Mत निर्भसंयन्नाह
मूलम्-जो जिण आयरणाए लोयो न मिलेइ तस्स आयारे।
हा मढ करितो अप्पं कह भणसि जिणपणयं ॥ १४५॥ व्याख्या-यो लोको विशेषणान्यथानुपपत्या पार्थस्थादिको जनः ।"जिण आयरणाएति' जिनोक्तेनात्र चोक्त. पन्देन साढे विभक्तिळोपो द्रष्टव्यः । आचरणया च चकारश्चाध्याहर्तव्यः । ततश्च जिनोक्तेन साक्षादागमोक्तेन. CI तिन्नि वा कढई जाव, थुईओ तिसिलोइया। ताव तत्थ अणुन्नाय कारणेण परेण य॥३६५॥ इत्या
दि चैत्यवासादिनिषेधरूपेण आचरणया--असढेण समाइन्न, जं किंचि कत्थई असावज्ज । न निवारियमन्नेहि वि बहु अणुमयमेयमापरियं ॥ ३६६ । तथा-अवलंबिऊण कज्ज जं किची आयरंति गीयत्था ।15॥१०९ ॥
For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| थोवा वराहबहुगुणसन्वेसि तं पमाणति ॥ ३६७ ।। इत्येवंविधलक्षणयुक्तया षट्करकल्पप्रभून[याशेष]पात्रोपभोगप्तिकरणादिदुःपतिलेख्यपात्रव्यापारणचतुर्थीपर्युषणाकरणादिरूपा । अथवा जिना इव जिना 'पडिरूवो तेयस्सी' ति भणनाद् गीतार्याचार्यास्तेषामाचरणा आचरितं जिनाचरणा या न मिलति न सङ्गच्छते जिनोक्तं गीतार्याचरणां च न मन्यते इत्यर्थः ।तस्य पार्श्वस्थादिलोकस्याचारान् सामाचारीविशेषान् हाहा इति खेदे,मूढ मुग्धबुद्धे ! कुर्वन विदधान आत्मानं कथं केन प्रकारेण भणसि कथयसि जिनप्रणतं, जिने प्रणतः महीभूतो जिनप्रणतस्तं,जिनप्रणयं वा जिने एवो. पलक्षणत्वात्सुगुरौ च प्रणयः स्नेहो यस्य स जिनमणयस्तं जिनादिप्रणयस्य प्रशस्तत्वात् । तदुक्तं-अरहते सुयरागो रागो साहसु बंभयारीसु। एस पसत्यो रागो अज्जसरागाण साहूण ॥ ३६८ ॥ सतश्च भो मुग्धबुद्धे ? यो जिनोक्तेन आचरणया च"आयरणा विहुआणेति" वचनादाज्ञारूपया न मिलति प्रत्युत-"नियमइकयसामायारिचा. रित्तसना, मुसियजलजणोहा सुत्तउत्तिन्नबीहा । वयमिह चरणट्ठा हंत नन्नित्तिचिंता, परपरिभवमु
तक्कोसमुल्लासयन्ति(?)॥३६९॥ इति पद्योक्तमाचार सेवन्ते तदाचारान् कुर्वन् जिनप्रणतं जिनप्रणयं वा कयमात्मा६ नं कवयसि । तादृशो हि स एव कथ्यते यो जिनोक्तां सदाचरणां च मन्यमानान्मन्यते तदपरांस्तु न मन्यते, यथा राज
भक्तान्मन्यमानो राजप्रणतो भवति नापर एवमिहापीति गाथार्थः ॥ १४५ ॥ नन्वेवं च पूर्वगाथया पार्श्वस्थादिलोका
चाररतस्य काक्वा जिनापणतत्वं प्रोक्तं, ततश्च कोका जिनाचरणामपहाय किं तदुक्तं--मन्यन्त इत्याशङ्कय पायो लोक18 स्य स्वभावमाह
SAKSHAK
12
For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठिशनक
प्रकरणम्॥
सटीक.
AGARLS
मलम्-ज चिय लोओ मन्नइ तं चिय मन्नंति सयललोया वि ।
ज मन्नइ जिणनाहो तं चिय मन्नंति कि वि विरला ॥ १४६ ॥ व्याख्या-यदेव किञ्चित्स्वमत्युत्मेक्षितादिकं लोक एक कश्चिजनः पाश्चस्थादिमन्यतेऽङ्गीकुरुते तदेव मन्यन्ते सकला अपि सर्वेऽपि लोकास्तादृशा विवेकविकलाः । अपिभिन्नक्रमः। स च योजित एव । तादृशलोकस्य पायो गतानुगतिकत्वं प्रतीतमेव ॥ यतः-गतानुगतिको लोको न लोकः पारमार्थिकः । भद्रे ! वृकपदं पश्य यद्वदन्ति बहुश्रुताः ॥३७०॥ पुनःशब्दस्याध्याहारात् यत्पुनर्मन्यते प्ररुपणाद्वारेण अनुजानाति जिननाथो भगवान् वीतरागः तदेवपाचस्थादिवचनपरिहारेण मन्यन्ते केऽपि लघुकर्मणो लब्धलक्षा विरलाः स्तोकतराः, भगवन्मतस्य मार्गस्य प्रतियोतो रूपत्वाद्विरलतराश्रयणीयत्वम् । यतः- “अणुसो य पट्ठिए बहुजणमि पडिसोय लद्धलक्खेणं ति, तस्माद् बहुजनस्यानुश्रोतो गामितया स्वच्छन्दलोकोक्तमेव मन्यते लोकः प्रभूततरः, जिनोक्तमानकस्याल्पत्वादिति गाथार्थः॥१४६ ननु यदि लोकः पायो लोकोक्तमेव मन्यते न जिनोक्तं, जिनोक्तमानिनोऽल्पत्वादिति स्वभावस्तहि भवतु नामेत्याशक्य जिनोक्तामनने लोकोक्तमनेन च दोषमाह
मूलम्-साहम्मियाओ अहियो बंधुसुयाईसु जाण अणुराओ ।
तेसिं नहु सम्मत्तं विन्नेयं समयनीईए ॥ १४७॥
8
12
॥२१०॥
For Private and Personal Use Only
Page #247
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या-साधर्मिकान् समानसम्यक्त्वादिगुणधर्मधारिणः अधिकोऽतिरिक्तो बन्धुमुतादिषु बन्धवः स्वजनाः मु ता अङ्गजा आदिशब्दान्मातृपितृभादयस्तेषु येषामनुरागः स्नेहा साधर्मिकेभ्यो बन्ध्वादीन बहु मन्यन्ते । नैव जानन्ति यथा-"अन्नन्नदेसजाया अन्नन्नाहारवट्टियसरीरा । जिणसासणे पवन्ना सन्चे ते बांधवा भणिया ॥३७॥ यथा-महाणुभावेण गुणायरेण वयरेण पुन्धि सुयसायरेण । सुयं सरंतेण जिणुत्तमाणं वच्छल्लयं तेण कयं तु जम्हा ३७२॥ तम्हा सव्वपयत्तेण जो नमुक्कारधारओ । सावओ सोवि दहन्यो जहा परमबंधवो ॥ ३७३ ॥ सो अत्थो तं च सामत्थं तं विनाणमणुत्तमं । साहम्मियाण कजमि जं विचंति सुसावया॥ ३७४ ॥ वच्छन्नपाणासणखाइमेहिं पुष्फेहिं पत्तेहि य पुप्फलेहिं । सुसावयाणं करणिजमेयं कयं तु जम्हा भरहाहिवेणं ॥ ३७५ ॥ बजाउहस्स रामेणं जहा वच्छल्लयं कयं । ससत्ति अणुरूवं तु तहा वच्छल्लयं करे।३७६॥ तेषां बन्ध्वादिषु साधर्मिकाधिकमनुरागं कुर्वतां नहु नैव सम्यक्तवं विज्ञेयं ज्ञातव्यं । ननु तेषां सम्यक्त्वं स्वमत्यैव न विज्ञेयमुतान्यथेत्यत आह-समयनीत्या सिद्धान्तयुक्त्या नतु स्वमनीषिकया, सिद्धान्तनीतिश्चैवम्-- यथा-जिनमुनीनामपि स्वभ्रातृपुत्रादिस्नेहेन मद्माता पुत्रो वाऽयं अस्मै शोभनं वस्त्रपात्रादि ददामीत्यादिरूपेण, न तु गुणवत्वबद्धया. भक्तपानवस्त्रादिपतिलाभयतः शेषसाधुभ्योऽधिकं वात्सल्यं कुर्वतो गृहस्थस्य दोष उक्तो रागादिस. उक्लेशवशात । अत एव श्रावकातिक्रमणसूत्रे द्वादशवतातिचारप्रतिक्रमणकाले “ सुहिएम य दुहिएमु य जा.
१ पुत्रीफलः ॥
ॐॐॐॐॐक
12
H
For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठिशतक
वाप्रकरणम्॥ मे असंजएसु अणुकंपा । रागेण व दोसेण व तं निंदे तं च गरिहामि॥३७७॥ इति गाथाव्याख्यायां साधुष्विति विशेष्यं गम्यम्,संविभागवतप्रस्तावात् ।साधुषु कीहक्क्षु मुष्ठु हितं ज्ञानादित्रयं येषां ते मुहितास्तेषु,पुनः कीहक्क्षु दुःखि- सटीकं० तेषु रुजा तपसा वा क्लान्तेषु प्रान्तोपधिषु वा, पुनः किं विशिष्टेषु न स्वयं स्वच्छंदेन यता उद्यता अस्वंयतास्तेषु गुज्ञिया विहरत्सु या मया कृताऽनुकम्पा रागेण पुत्रादिप्रेम्णानतु गुणवत्त्वबुद्धया इत्यार्थभणनेन तादृशदानदानाद्यत्मायश्चित्तं तत्पतिक्रमणायुक्तं । ततश्च यदि चारित्रिष्वपि पितृपुत्रादिसम्बन्धगणनया शेषसाधुभ्यो विशेषभक्तिकरणं दोषहेतुस्तहि विरत्यादिविकलेषु बन्धुमुतादिषु सम्यक्त्वादिगुणसम्पन्नेभ्यः साधर्मिकेभ्यो वात्सल्यादिनाऽधिकस्नेहकरणेन सम्यक्त्वाभावस्य किं वाच्यं । अत एव च तैः सह कलहादिनिषेधः प्रत्यपादि । तदुक्तं-" पवयणसाहम्मीणं करेइ वच्छल्लमविअप्पं,तेहिं समं न विरोहं करेमि, नहु धरणगाइकलहपि सीयं तेसुन तेसु सइविरिए भोयणं काहं ॥ तथा-विवायं कलहं चेव सव्वहा परिवजए। साहम्मिएहिं सद्धिं तु जओ एवं वि. पाहियं ॥ ३७८ ॥ जो किर पहणइ साहम्मियंमि कोण दंसणमणम्मि । आसायण तु सो कुणइ नि.
किवो लोगबंधूर्ण ॥३७९॥यदि च साधर्मिकात् पुत्रादिष्वधिकस्नेहकरणे सम्यक्त्वाभावस्तहि तैः सह विरोधादिकमारणे तु कैव कथा । एतेन च लोकाभ्युपेतं बन्ध्वाधनुरागं कुर्वतो, जिनोक्तं श्रीवैरस्वामिश्रीरामादिभिः कृतं सा15 धर्मिकवात्सल्यमनङ्गीकुर्वतो, दुरन्तदुर्गतिहेतुर्मिथ्यात्वलक्षणो दोष उक्तः, इति साधर्मिकवात्सल्यमेव कर्तव्यमिति गा
थार्थः । एवं लोकाचारमननस्य दोषमुद्भाव्याथ तन्मनननिषेधोपदेशमाह
For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मूलम्- जइ जाणसि जिणनाहो लोयायाराण पक्खओ हूओ।
ता तं तं मन्नतो कह मन्नसि लोयमायारो ॥ १४८॥ व्याख्या-यदीत्यभ्युपगमे जानासि वेत्सि जिननायः जिनवरेन्द्रः, इति शब्दाध्याहाराल्लोकाचाराणां पक्षतोडू है भूत इति । तत्र लोकाचाराः पर्वोत्सवादिषु साधर्मिकोपेक्षया स्वजनसत्कारादिका अनेके तेषां पक्षतो भृतः पार्श्वभूतो
दरस्थ इति यावत् । इत्येवं यदि जानासि 'ता' तर्हि त्वं भोः श्रोतः तं जिननाथं मन्यमान आराध्यतयाऽङ्गीकुर्वाणः कथं केन प्रकारेण मन्यसे मकारस्यालाक्षणिकत्वाल्लोकाचारान् तादृशमुग्धजनोपदिष्टानिति कर्त्तव्यताविशेषान् । अथवा कथं मन्यसे लोकाचारे वर्तमानमिति गम्य, यतस्त्वं लोकोत्तराचारजिनमानकस्तदुक्तव्यतिरेकादन्यस्यानाचारत्वात् । अ
यमभिप्राय:--यदि जिनं लोकोत्तराचारस्वात लोकाचारात् पृथग्भूतं जानासि, तर्हि तदाराधनकृतमतिस्तत्मतिपक्ष 8 लोकं कयं मन्यसे, अपि तु न मन्तव्यमिति गाथार्थः ॥१४८ ॥ कथं मन्यसे लोकाचारानिति । यदुक्तं-तदेव द्रढयि16 तुं जिनमननेऽपि ये मुग्धा लोकाचारं मन्यन्ते तद्दोषमाह
मलम्-जे मन्ने वि जिणंदं पुणो वि पणमंति इयरदेवाणं ।
मिच्छत्तसंनिवायगघत्थाणं ताण को विजो ॥ १४९ ॥
CASSASSE
55ऊबर
For Private and Personal Use Only
Page #250
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्टिशतक
प्रकरणम्॥
११२॥
सटीक०
AREADLINES
MORECAMERAR
तो रोगविशेषा
न कोऽपीति
व्याख्या-ये केचिदमादुर्भुतसद्विवेका मानयित्वा भगवदुक्तधर्माणीकरणेन पूजनादिना वा जिनेन्द्र वीतरागं पुनरनन्तरं लोकाचाराङ्गीकरणादिना कारणेन प्रणमन्ति नमस्कुर्वन्ति । ' इयरदेवाणं'ति प्राकृतत्वाद् द्वितीयार्थत्वं षष्ठयाः । इतरदेवान् हरिहरब्रह्मादीनां रागादिकदर्थितत्वेनैव च तेपामितरता । तेषां च रागादिकदर्थितत्वं तद्भक्तैरेवोक्तं यथाप्रियाकृते शृङ्खलप्तां मुरारिः, शशी कलङ्क रविरङ्गतक्षम् । देहातां शम्भुरुरीचकार, प्रेम्णो विकारः खलु दुर्निवारः ।। ३८० ॥ तेषां किमित्याह-मिथ्यात्वमतस्मिंस्तदिति प्रत्ययरूपं विपरीतं दर्शनं तदेव सन्निपातो वात. पित्तश्लेष्मणामेकत्र मिलनेनोद्भूतो रोगविशेषो मिथ्यात्वसन्निपातस्तेन ग्रस्ताः कवलीकृता व्याप्ता इति यावत् । तेषां मिथ्यात्वसन्निपातग्रस्तानां को वैद्यः ? को भावभिषगपि तु न कोऽपीति । यथा सन्निपातग्रस्तानां प्रायो वैद्यो न प्रभवति । यतः-वातपित्तश्लेष्मणां चयप्रकोपप्रशमक्रमनियमेऽप्येकदा सन्निपातस्तदा देहसंहार इत्युक्तं । तथा मिथ्यात्वसन्निपातग्रस्तानां सद्वचनोपदेष्टभाववैद्यो, न मिथ्यात्वसन्निपातमपनेतुमलं, सन्निपाततुल्यता च मिथ्यात्वस्य सुन्दरासुन्दरवस्तुनः साम्यापादनात भवति । हि सान्निपातिकस्य कर्पूरादौ सुन्दरद्रव्ये पुरीषादौ वा ऽसुन्दरद्रव्ये समाना बुद्धिः। सुन्दरद्रव्ये विष्टा वा तथा मिथ्यात्विनोऽपि भगवति जिने सर्वदोषरहिते इतरदेवेषु च समाना मतिर्जिने विष्टा वा । तत साधुक्तं ये जिनेन्द्र मानयित्वा पुनरितरदेवान् प्रणमन्ति, मिथ्यात्वसन्निपातग्रस्तानां तेषां न कोऽपि वैद्य इति । ते दुश्चिकित्साः अन्यथैवं विधं सुधारसायमानं जिनधर्ममवाप्य कथं पुनस्तादृशे हरिहरगोत्रदेवतापूजनश्राद्धकरणादिके जाउथे रज्यन्ते, यतः-करप्रकर-काव्य--२ विज्ञाय धन्या जिनधर्ममम रज्यंति शय्यम्भववन्न
पातस्तदा देइसहार
13
G
॥२१२॥
For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AON
So
जाडये । पीत्वा सिताभावितधेनुदुग्धं को वाम्लतकार्कपयांसि पश्येत् ॥ ३८१॥ [ व्याख्या-धन्याः सुभाग्याः जिनधर्म विज्ञाय ज्ञात्वा जाडये मूर्खत्वे न रज्यन्ति न रागं कुर्वन्ति । किंवत् शय्यंभववत् । यथा शय्यंभवो ब्राह्मणः 'अहो कष्टं अहो कष्टं तत्त्वं न ज्ञायते क्वचिदिति' साधुवचनं श्रुत्वा गुरुं तत्त्वमापृछ्य मिथ्यात्वाद्यागादेविरक्तः प्रव्रज्यां गृहीत्वा सम्माप्तोभयशिक्षः शय्यंभवनामा आचार्योऽभूत् । दृष्टान्तमाह-सिता शर्करा तया भावितं मिश्रितं धेनुदुग्धं पीत्वा आस्वाद्य कः पुरुषः आम्लतकं अर्कपयांसि अर्कदुग्धानि पश्येत् विलोकयेत, अपितु न कोऽपि गवेषयेत् ॥ ३८० ॥ ] तस्माल्लोकाचारानुगमनादिनापि नान्ये देवाः मणमनीया इति गाथार्थः ॥ १४९ ॥ अथ पुनर्मिथ्यात्वसन्निपातग्रस्ता यत्कुर्वन्ति तदाह-- मूलम्-एगो सुगुरू एगा वि सावगा चेइयाणि विविहाणि ।
तत्थ य जं जिणदव्वं परुप्परं तं न विच्चति ॥ १५०॥ व्याख्या-एको द्वितीयस्यानङ्गीकारात् सुगुरुः शोभनाचार्यः सुगुरुता चास्य बाबाडम्बरदर्शनेन ताशलोकापेक्षयैव न तु पारमार्थिकी। 'एगा वि सावगा इत्यत्रैकशब्दाद्विभक्तिलोपोऽपि शब्दश्चैव शब्दार्थों द्रष्टव्यः । स चापि शब्दः प्रत्येक योज्यः । ततश्चैक एव सुगुरुरेके च श्रावकास्तेऽपि नाममात्रेण नतु यथोक्ताः। तथा चैत्यानि जिनेन्द्रमासादाः प्रतिमा वा विविधानि नानाप्रकाराणि एकान्येवेति विभक्तिपरिणामात् सम्बध्यते । तत्र च गुरुश्रावकचैत्याना
12
For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सा
प्रकरणम्॥
सटीक
GESAX
पष्ठिशतक-13 मैक्येऽपि च वज्जिनद्रव्यं देवस्वमस्ति उपलक्षणत्वाज्ञानस्वसाधारणस्खे अपि तत्परस्परमन्योऽन्यं न विक्रीणन्ति, मि-
ध्यात्वलुप्तचेतनाः सन्तो न व्ययन्ते । अयंभावः-एकगुरुश्रावकाः सन्तोऽपि मैते सम्यगनुशास्यमाना अस्मान् विहाय ॥११३॥
पक्षान्तरं गमनित्यादिभीतेन चटुभाषिणा मुखरक्षकेण गुरुणा अननुशासिता मत्सरादिदोषेण स्वायत्तचैत्यद्रव्यं सपाने प्वप्यन्यसाधर्मिककारितचैत्येषु उपयुज्यमानमपि, नहि वयं परचैत्ये स्वचैत्यदहवं दास्याम इत्यादिकलहायमानाः सदपि न ददतीति गाथार्थः ॥ १५० ॥ एवं कुर्वाणाश्च ते किं भवन्तीत्याह
मूलम्-ते न गुरू नो सड्डा न पूइओ होइ नहिं जिणनाहो।
मढाण मोहठिई सा नज्जह समयलिनणेहिं ॥ १५१ ॥ व्याख्या-येषामुपासकहृदयंगमभाषकाणां गुरूणां शिष्यभूताः श्रावकारतादृशनिमलोपदेशविकलतया परस्परं चैत्यद्रव्यं देवकार्ये न विक्रीणन्ति । ते ताशा गुरवो धर्माचार्या न भवन्तीति शेषः । गुरवो हि त एव ये सुखदाक्षिप्यादिनापि न श्लिष्टं वदन्ति, किन्तु कालिकाचार्यवत स्फुटमेव वदन्ति । यत:--उपदेशमालायां गाथा १०५-"जीयं
काऊण पणं तुरमणिदत्तस्स कालिअज्जेण । अविय सरीरं चत्तंय भणियं महम्मसंजुत्तं ।।३८२।। तथा 12 IRIन ते श्राद्धा, ये चैत्यद्रव्यं परस्परं चैत्यकार्ये न व्यापारयन्ति तेषां सम्यक्त्वर हितत्वात् । सम्यक्त्वारहित्यं च तादृशाना
मुपशमायभावात्यतीतमेव, सम्यक्त्वाभावे च शेषव्रतपालनेऽपि न श्राद्धत्वं तन्मूलत्वात्तस्य । यता-सम्यक्त्वमूलानि
॥११३।।
For Private and Personal Use Only
Page #253
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CE
%
UCAUSMSASARAM
पञ्चाणुव्रतानि गुणास्त्रयः। शिक्षापदानि चत्वारि, व्रतानि गृहमेधिनाम् ।। ३८३ ॥ तस्मान्न ते श्राद्धाः, न पूजितो भवति द्रव्यभावभेदवत्या पूजया तैः परस्परमत्सरादिकारणेन स्वस्वचैत्यादन्यत्र चैत्ये चैत्यद्रव्यविक्रायकैर्जि ननायो वीतरागो । भगवत्पूजा हि मनःशान्तये क्रियते-'पूयाए मणसंती मणसंतीएय सुहवरं झाणमित्यादि' वचनात् यदि साऽपि संक्लिष्टैः क्रियते, तदा जिननाथो न पूजिनो भवति, ययोक्तकरणाभावात् । तर्हि तत्ताशं गुरुश्रावकजिनपूजादिकं किमित्याह--मूढानां मूर्खाणां मोहस्थितिमूढता मर्यादा सा तादृशी ज्ञायते समनिपुणैः सिद्धान्ततत्त्ववेदिभिः । समयनिपुणा हि जानन्ति जिनचैत्यानामपि स्वपरभावापेक्षया पूजां कुर्वतो ममीकारादिना सङ्क्लेशयुक्तं भवति चेतः कुन्तलदेवीवत् । यतः--तव सुत्तविणयपूया न संकिलिट्ठस्स हुँति ताणाई । खवगागमि
पन्तलदेवीउदाहरणम्- अवनिपुरे जितशत्रुनृपस्य पट्टदेवी कुन्तला अर्हद्धर्मनिष्ठा । तवचसा तस्याः सपत्यः सर्वा धर्मवत्यो जाताः कुन्तला बहुमन्यन्ते । अन्यदा सर्वराझीनां नव्यप्रासादेषु निरूपद्यमानेषु कुन्तलाऽतुच्छमत्सराकुला स्वप्रासादं तामां चैत्येभ्योऽधिकतरमकारयत् । पूजानाटयादि विशिष्टतरं कारयति । सपत्नी चैत्याविष प्रद्वेषं वहति । ऋज्व्यः सपत्यस्तु तस्याः कृत्यं नित्यमनुमोदन्ते । एवं मत्सरग्रस्ता दुर्दैवाद व्याधिबाधिता मृत्वा चैत्यपूजावेषेण शुनी जाता । स्वचैत्यद्वारे पूर्वाभ्यासात्तिष्ठति । अथ तत्रागतः केवली तं प्रति अ. भ्यराज्ञीभिः कुन्तला क्व गता" इति पृष्टं । ज्ञानिना यथावत्प्रोक्तं । ततस्ता: परमसंविग्नास्तस्याः शून्याः भक्ष्यं क्षिपन्त्यः सस्नेहं प्राहु:-हे पुण्यवति । धर्मिष्ठयाऽपि त्वया किमेवं मुधा प्रद्वेषकृतः येनेदृग्भवः प्राप्तः ? इति तदक्तमाकर्ण्य प्राप्तजातस्मृतिः सा शुनी वैराग्यं प्राप्ता प्रभुमूर्तिसम्मुख स्वपापमालोच्य प्रतिपन्नानशना मृत्वा वैमानिकी भूता । तस्माम्मत्सरो न विधेयः ।
%
12
For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
पष्ठिशतक-18
प्रकरणम्॥
॥११४॥४
सरी
CHICAGLIPAS
विणयरया कुंतलदेवी उदाहरणं ॥ ३८४ ॥ सक्लिष्टे सति च चित्ते जन्मजरापरणविपत्तय एव । तदुक्तं--चित्तरत्नमसंक्लिष्ट-मान्तरं धनमुच्यते । यस्य तन्मुषितं दोषैस्तस्य शिष्टा विपत्तयः ॥ ३८५ ॥ तस्मादिधिचैत्येष्वपि स्वपरादिभेदमुपदिशंतो भेदकर्तश्चोपदेशादानेनोपेक्षमाणा वा सति सामर्थ्य न गुरवो न च श्राडा । न चैवं कुर्वाणैः पूजितो भवति जिननाथः, केवलं सा सर्वा मूढानां मोहस्थितिरेवेति गाथार्थः ॥ १५१ ॥ अनन्तरं यदुक्तं न ते गुरवस्तदेव स्पष्टयन्नाह--
मलम्-सो न गुरू जुगपवरो जस्स य वयणंमि वट्टए भेओ ।
चिय भवणसड्ढगाणं साहारणदवमाइणं ॥ १५२ ॥ व्याख्या--स इति उत्तरपदैविशेषितो गुरुराचार्यों युगप्रवरो वर्तमानकालाचार्येषत्तमो न आराध्यो न भवतीत्यथः । स इति कः ? यस्य गुरोः, चकारः समुच्चये, स च उत्तरार्दै योक्ष्यते वचन इति माकृतत्वात्तृतीयार्थे सप्तमी । ततश्च वचनेन प्रवर्त्तते भेदः पार्थक्याकेषामित्माह-चैत्यभवनश्राडकानांसाहारणदव्यमाईणंति'मकारस्यालाक्षणिकत्वासाधारणद्रव्यादीनां च तत्र चैत्यकारणोद्धारपूजादिविषयमुपदेशं ददानस्तथा कथंचित्कुटिलतया ददाति, यथा श्रोतारः श्रीजिनचैत्येष्वपि स्वपरादिभेदेन प्रवर्त्तन्ते । अथवा साक्षादेव कथयति ननु भोः किं भवतां महत्त्वं, यद् यूयं सत्यपि विभवे परचैत्येषु शालीना इव परपृष्ठलग्ना आरात्रिकादि कत्तुंमलभमानाः पूजां कुरुत । यदि च स्वचेत्यं कारयत तदा
AA5%
थः । स इति का ? यस्य गुरो
मित्माह-चत्यभवनश्राद्धकानांसाहारणवत्कुटिलतया ददाति, यथा
12
॥११४ ॥
For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तु सर्वत्र भवतामेव प्राधान्यं स्यात्तत्रेत्येवं भेदप्रवृत्तिवाक्यं । श्राद्धानां च साधर्मिकवात्सल्यादिकरणोधतानां सतां स्वप.
क्षाश्रितानेव साधर्मिकत्वेनोपदिशति । पक्षानराश्रितान् गुणवतोऽप्यसाधर्मिकानुक्त्या भेदं प्रवर्तयति । नत्वेवमुपदिशति 5] यथा--तम्हा सव्वपयत्तेण जो नमुक्कारधारओ । सावओ सो वि दहव्वो, जहा परमबंधवो ॥ ३८६ ॥
साधारणद्रव्यादीनां च भेदमेवं कारयति । यदस्माच्छ्राद्धैरेवेदं साधरणादिद्रव्यं मुक्तमतोऽस्मद्वचनेनैव व्यापारणीय, ना. स्मदादेशं विना क्यापि व्यापार्य, यश्चैवं भेदं कारयति स गुरुः संक्लेशहेतुरिति नाराध्यो भवतीति गाथार्थः ॥१५२॥ ननु यद्वचनाभेदो वर्तते चैत्यभवनादीनां स युगप्रवरो न भवतीत्युक्तं, तच्च तीर्थकरादिकाले युक्तं, परमिदानीं भेदं विना न काऽपि मर्यादा भवतीत्याशङ्काऽपि निराकरणाय सम्प्रत्यपि ये श्रुतोक्ते विधौ न प्रवर्तन्ते तेषां दोषमाहमलम्-संपइपहुवयणेण वि जाव न उल्लसह विहिविवेयत्तं ।
ता निविडमोहमिच्छत्त-गठिया दुट्ठमाहप्पं ।। १५३ ॥ व्याख्या-सम्प्रत्यपि पदान्तस्थेनापि शब्देन सम्बन्धात् । दुःषमाकालेऽपि प्रभुवचनेनाऽविसंवादिवचनश्रीजिनो. पदिष्टागमेन श्रुतेनेति गम्यम् । यावन्नोल्लसति न स्फुटीभवति विधिविवेकत्वं विधेः । " देवस्सं नाणदव्वं चेत्यादि" वचनोक्तदेवद्रव्यज्ञानद्रव्यसाधारणद्रव्यवृद्धिव्ययसंरक्षणकाले-सुइभूएणं विसिट्टपुष्फाइएहिं विहिणा उ । सारथुइथुत्तगई जिणपूया होइ कायवो ॥ ३८७॥ [व्याख्या-काले समय वक्ष्यमाणस्वरूपे । कर्तव्येति
स
लसति न
12
काले-सुइाले समये व
For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम्॥
सटीक
पष्टिशतक-13 सम्बन्धः । तथा शुचिभूतेन भूतशब्दस्य प्रकृतिमात्रार्थत्वाच्छुचिना अथवा भावप्रत्ययस्य लुप्तस्य दर्शनाद्भूतशब्दस्य
प्राप्त्यर्थत्वाच्च शुचितां प्राप्नेन । अथवा शुचिश्चासौ भृतश्च संवृत्तः प्राणी वा शुचिभूतस्तेन विशुद्धिमतेत्यर्थः । तथा विशिष्टपुष्पादिभिः प्रधानसुमनामभृतिभिः करणभृतः । आदिशब्दार्थ स्वयमेव वक्ष्यति । तथा विधिना वक्ष्यमाणवि
धानेनेति । तुशब्दः समुच्चयार्थः। तथा सारस्तुतिस्तोत्रगुर्वी प्रधानस्तुतिस्तोत्रमहती । स्तुतिश्चैकश्लोकप्रमाणा, ६ स्तोत्रं तु बहुश्लोकमानम् । जिनपूनाईदर्चनम् भवति वर्तते कर्तव्या विधेया इत्यर्थः ॥ ३८७ ॥ ] इत्यादिदेवपू| जादीति कर्तव्यताविशेषस्य विवेको विचारणाविधिविवेकस्तस्य भावो विधिविवेकत्वं, यावत्करणात् पूर्वं तदाभिमुख्यत
च्छुश्रूषादिग्रहः ।ता' तत् निबिडमोहमिथ्यात्व प्रन्थिता दुष्टमाहत्म्य निबिडो नीरन्धो मोहो मौढयं तस्माद्यन्मिथ्यात्वं नि. 8 बिडमोहमिथ्यात्वं तदेव प्रन्थिरिव दुर्योच्यत्वात् ग्रन्थिस्तस्य भावो निबिडमोहमिथ्यात्वग्रन्थिता तस्या दुष्टमाहात्म्य
दुष्टः प्रभावः अयं भावः-यत् सम्पत्यपि दुःषमाकाले-होहिंति साहुणो वि य, सपक्खपरपक्खनिद्दया ध. णियं । एयं तं संपत्तं बहुमुंडे अप्पसमणे य॥३८८ ॥ उवगरणवत्थपत्ताइयाण वसहीण सड्ढयाण च । जुज्झिस्संति कएणं जह नरवइणो कुडंबीणं ॥३८९॥ इत्यादि साक्षादनुभूयमानभगवचनेनापि विधिविवेको नोल्लसति, कुगुरुवचनपरिहारेण सुगुरुवचनादरणात्मकः । तनिबिडमोहमिथ्यात्वग्रंथिता दुष्टमाहात्म्यमिति गाथार्थः।। | १५३ ॥ येषां च प्रभुवचनेनापि न विधिविवेकोल्लासः तैश्चान्यथाकृत्यं कुर्वद्भिरवश्यं प्रभुवचनमाशातितं भवति । ततोऽधुना प्रभुवचनाशातनाया दुष्टत्वं कथयन्नाह
कवक
12
For Private and Personal Use Only
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CIO
364
मूलम्-बंधणमरणभयाइं दुहाई तिक्खाइं नेय दुक्खाई।
दुक्खाण दुहनिहाणं पहुवयणासायणाकरणं ॥ १५४ ॥ व्याख्या-बन्धनं रज्ज्वादिभिर्निंगडनं, मरणं प्राणात्ययलक्षणं, भयमिह लोकादिसप्तप्रकारं तानि बन्धनमरणभयानि दुःखानि तीक्ष्णानि रौद्राणि प्रतीतान्येव लोके, तानि च नैव दुःखानि, तेषां दुःखानां स्वल्पकालभावित्वात् । ननु तर्हि किं दुःखमित्याह-दुःखानां जन्मजरामरणादीनामिह जगति निधानं निधिः प्रभुवचनाशातनाकरणम् । प्रभुवचनस्य भगवदागमस्याशातना हीलना तस्याः करणं विधानम् । यथा हि-निधानं महस्वान कथमपि निष्ठा याति, एवं प्रभुवचनाशातनाकरणाद्दु-खानन्त्यमुपजायते, इति प्रभुवचनाशातनाकरणमेव दुःखनिधानं । " आसायणमिच्छत्तं आसायणवजणाओ सम्मत्तं । आसायणानिमित्तं कुव्वइ दीहं च संसारं ॥३९०॥ इति वचनात तस्माद-15 बन्धनादीनां दुःखानां प्रभुवचनाशातनाकरणोत्पन्नदु:खेभ्योऽतिस्तोकत्वान्न दुःखत्वमिति गाथार्थः॥१५४ पबमाशातनाकारिणां दुःखानन्त्यमुक्त्वा संपति कालादिदोषाधथोक्तविधिकरणासमर्थमात्मानं गर्हबाह
मलम्-पहुवयणविहिरहस्सं नाऊणं जाव दीसए अप्पा।
__ता कह सुसावयत्तं जे चित्तं धीरपुरिसेहिं ॥ १५५ ।।
SSASSSS
For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्टिशतक
प्रकरणम्॥
॥११६॥
सटीक
MAGESSES
व्याख्या-पभुवचनविधिरहस्यं ज्ञात्वा सिद्धान्तोक्तविधितचं 'वंदइ उभओ कालंपि' इत्यादि मुक्त्वा ' दु. ज्जणमित्तीति ' गाथान्त ज्ञात्वाऽवगम्य यावदात्मा दृश्यते । प्रतिपन्नश्रावकत्वस्यात्मनः स्वरूपं विचायत इति भावः। 'ता' तदा ' कहेति' कुत्र सुश्रावकत्वं शोगनश्रावकभावलक्षण,यच्चीर्णमाचरितं धीरपुरुषैः कामदेवादिभिः कामदेवो, हि देवैरपि स्वव्रतान्न चालितः, यदुक्त-देवेहि कामदेवो गिही वि नवि चालिओ तवगुणेहिं । मत्तग इंद-भुगम-रक्खसघोरहहासेहिं ॥ ३९१ ॥ ततो यत्तादृशघोरपरोषहादिसहनेनापि न प्रतिपत्रवतात्कापदेवादयश्चलितास्तच्छ्रावकत्वमल्पसरवानामस्माकं कुत इति गाथार्थः ॥ १५५ ॥ ननु यदि धीरपुरुषा चीर्ण श्रावकत्वं नास्ति तहि किनर्थ देवपूजाघनुष्ठान विधौ स्वात्मैवमायास्यते इत्याशङ्कायामाह--
मलम-जइवि हु उत्तमसावय पयडीए चडणकरण असमत्थो ।
तह वि पहुवयणकरणे मणोरहो मज्झ हिययम्मि ॥ १५६ ॥ व्याख्या-यद्यपि हुनिश्चये, उत्तमश्रावकादिकायां प्रधानश्रमणोपासकपरिपाटयां चटनकरणे आरोहणविधानेऽसमर्थोऽशक्तः कालादिवैषम्यादहमस्मोति गम्यते । तथापि उत्तमश्रावकपदिकाचटनासामर्थेऽपि प्रभुवचनकरणे श्रीवीतरागोक्तविधिविधाने मनोरथो वांछा मम हृदयेऽस्तीति गम्यते । जिनवचनकरणमनोरथोऽपि श्रदानरूपत्वात् सर्वगुणमूलं, यतः--" जं सका तं कीरइ जे न सका तहेव सद्दहणा । केवलिजिणेहिं भणियं सद्दहमाणस्स
ACE995%-515
15
12
For Private and Personal Use Only
Page #259
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्मत्तं ॥ ३९२ ॥ ततश्च यद्यपि प्रधानश्रावकपदवीमारोहुमक्षमस्तथाऽपि यथाशक्ति भगवद्वचनमाराधयनशक्तौ च 15 श्रद्धानवत्त्वात् प्राप्तसम्यक्त्वतया एकस्मिन् कस्मिश्चिच्च्ावकभेदेऽस्मीति गाथार्थः॥ १५६॥ अथ पुनस्तस्यैव जिनवचनकरणमनोरथस्याशंसां कुर्वनाह--
मुलम्-ता पहु पणमिय चरणे इक्कं पत्थेमि परमभावेण ।
तुह वयणरयणगहणे मणोरहो मज्झ हुज सया ।। १५७ ॥ व्याख्या--यस्मात् प्रभुवचनकरणे मम हृदये मनोरथोऽस्ति 'ता' तस्मादेव कारणात्पभोतिरागस्य अथवा विद्यमानश्रीजिनपतिमूरिगुरोरामन्त्रणं प्रणम्य चरणौ पादौ तावकीनाविति शेषः । एक प्रार्थयामि एकमेव वस्तु मार्गयामि परमभावेन प्रकृष्टश्रद्धया। किं तदित्याह-वचनान्येव दुःखदौर्गत्यदौर्भाग्यादिदोपहरणेन रत्नानीव रत्नानि त्वचनरत्नानि तेषां ग्रहणमुपादानं तस्मिन्नतिलोभः परमगाहय मम भवेत् सदा प्रतिदिनं । ननु यदा कदाचित् तद्ग्रहणलोभे हि सर्वसम्पन्मूलसम्यक्त्वप्राप्तिरवश्यंभाविनीति तद्विषयेयमार्शसेति गाथार्थः ॥ १५७॥ ननुकिमर्थमेवमाशंसा क्रियते यावता स्वयमेव जिनवचनग्रहणे लोभो भवतीत्याशंक्याह
मलम-इह मिच्छवासनिक्किह-भावयो गलियगुरुविवेयाणं ।
अम्हाण कह सुहाइं संभाविज्जति सुमणे वि ॥ १५८॥
12
सकर
For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठिशतक॥११७॥
व्याख्या-इहास्मिन् दुःषमाकाले मिथ्यावासेन मिध्यात्ववासनया निकृष्टो विरूपो भावो मिथ्यावासनिकृष्टभावस्त-18/ प्रकरणम्॥ स्मात् गलितगुरुविवेकानां, प्रणयतत्वातचपृथग्भावानां अस्माकं,कथं केन प्रकारेण सुखानि प्रस्तावाच्चद्वचनरत्नग्रहणलक्षणानि । यता रत्नग्रहणं हि सुखहेतुत्वात्सुखमेव ततस्तानि सुखानि सम्भाव्यन्ते गण्यन्ते स्वप्नेऽपि. अपि तु न सम्भा
सटीक व्यते । यतो दुःषमाकाले मिथ्यात्ववासितमतीनां गलित विवेकानां तादृशमुखसम्भावनापि कुन इति गाथार्थः ॥१५८ ॥ कुन एवमित्याहमूलम्-जं जीवियमित्तं पि हु धरेमि नामं च सावयाणं पि ।
तं पि पहु महाचुज्ज अइविसमे दूसमे काले ॥ १५९ ॥ व्याख्या- यज्जीवितमात्रमपि धारयामि । तत्र जीवितं दविधं यथा-" नाम ठवणादविए ओहे भवतम्भवे य भावे य । संजमजसकित्ती जीवियं च तं भवई दसहा ।। ३९२ ॥ दशविधत्वेऽपि च जीवितस्यात्र संय
मजीवितेनाधिकारः । तत्रापि देशसंयमजीवितेन । ततश्च यज्जीवितमात्र केनचिकेन देशसंयतजीवितमात्रमपि हु' ता स्फुटं धारयामि च पुनर्यत् श्रावकाणां सम्यक्त्वमूलाणुव्रत शिक्षाव्रतधारिणां,अथवा-"परलोगहियं सम्मं जो जिण
वयण सुणेइ उवउत्तो । अइतिबकम्मविगमा सुक्कोसो सावगो इत्थ ॥ ३९३ ॥ इत्यादिलक्षणानां नामापि अभिधानमपि धारयामि यथाऽयं श्रावक इति । तदपि प्रभो ! श्रीवीतराग ! महाचोद्यं महदाश्चय । क्वेत्याह- अतिवि-18||११७ ।।
For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
KAALCOHORRORA
षमे चक्रे दुःपमाकाले दुःषमायां हि प्राय:- “कालाइदोसवसओ घणकम्मकिट्ट, चित्तत्तणेण य जणा बहुसंकिलेसा । तो लिंगिणो य गिहिणो य दढं वि मूढा, किं किं न जे अणुचियं चिरमायरंति ॥ ३९४ ॥ नट्ठायते सयमसंगकुहेउजुत्ती, अन्नेसि नासणकए बहुहा वयंति । पायं जणासयमई य अभाविभद्दा | तं चेव तत्तमिव लंति चयंति मगं ॥ ३९५ ॥ मिच्छत्तछन्नपडिकप्पियजुत्तिहीणा, नाणा कुसत्थमयमूढ कुतित्थियाणं । दुव्वासणा विनडिया पडिया बसेही, जीवा कयाइ न भवति भवंतगामी ॥ ३९६ ।। इति गाथात्रयोक्तार्थभाजो जीवा भवन्ति । ततोऽस्मिन् दुःपमाकाले यद्देशसंयतजीवितमात्रमपि धारयामि श्रावकनाम धारयामि तन्महदाचर्यम् । सम्पति तादृशजीवितमात्रधारणस्य विशिष्टश्रावकनामधारणस्य चातिदुष्करत्वाद् दुष्करकरणं चाश्चर्य हेतुरिति गाथार्थः ॥ १५९ ॥ एवं कालाद्यनुसारेण स्वस्वरूपमभिधायाधुना स्वजन्मसाफल्याय सुगुरुं विज्ञापयन्नाह
मूलम्- परिभाविऊण एवं तह सुगुरु करेज्ज अम्ह सामित्तं ।
____ पहुसामग्गिसुजोगे जह सहलं होइ मणुअत्तं ॥ १६० ॥ व्याख्या- परिभाव्य चिन्तयित्वा एवं पूर्वोक्तं दुःषमायां धर्मदुर्लभत्वलक्षणं । तथा तेन प्रकारेण हे सुगुरो ? शोभनधर्माचार्य ! इह च ज्ञातेषु मुगुरुषु सत्स्वपि सामान्येन यत् सुगुरुग्रहणं तद् गुणिषु पक्षपातसूचनार्थ। कुर्या विदध्या
ACASS
12
For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥ ११८ ॥
8
21
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
<<
अस्माकं स्वामित्वं स्वामिभावं । यथा किं स्यादित्याह-- प्रभुणा जिनेन दुर्लभतयोक्ता सामग्री धर्मसाधनोपस्करः चत्तारि परमंगाणि, दुल्लहाणि य जंतुणो । माणुसत्तं सुई सद्धा, संजमंमि य वीरियं ॥ ३९७ ॥ [व्याख्या - चत्वारि चतुःसङ्ख्यानि परमांगानि प्रधानकारणानि धर्मस्येति शेषः । दुर्लभानि दुष्प्रापाणि इह संसारे जन्तोर्दे हिनस्तान्येवाह मानुषत्वं नरजन्म दुर्लभं यतः - " एगिदिआइजाइसु परिभ्रममाणाण कम्मवसगाणं । जीवाणं संसारे सुदुल्लहं माणुस जम्म|| ३९८ ॥ श्रुतिः श्रवणं धर्मस्येति गम्यते साऽपि दुखापा । यतः-- "अल
मोहवण्णा थंभा कोहा पमायकिविणत्ता । भयसोगा अण्णाणा वक्खेव कुतूहला रमणा ॥ ३९९ ॥ एहि कारणेहिं लडूणं सुदुल्लाहं पि माणुस्सं । न लहइ सुइहिं अकरिं संसारुत्तारणि जीवो ॥४०० ॥ ति, तथा श्रद्धा श्रद्धानं धर्मस्यैव सापि दुर्लभेव । यत:- "कुबोहमिच्छाभिनिवेसजोगओ कुसत्थपासंडविमोहिजणा । न सहते जिणनाहदेसिअं चयंति बोहिं पुण केइ पाविअं ॥ ४०१ ॥ संयमे विरतौ चः समुच्चये वीर्य सामर्थ्य तदपि दुर्लभं यतः- “ सद्दहमाणो वि जिओ सम्मं जिणनाहदेसिअं धम्मं । न तरेइ समायरिडं विसयाइपमायवि (व) समणो ॥ ४०२ ॥ इत्यादिका प्रभुसामग्री प्रभोर्गुरोस्तवसामग्री वा अथवा प्रभ्वी समर्था सर्वधर्मकर्मसाधने ' सामग्गी पञ्चेदियत्तणं माणुसत्चणमित्यादिका प्रभुसामग्री तस्याः सुष्ठु शोभनो योगः प्राप्तिः प्रभुसामग्रीसुयोगस्तस्मिन् यथा सफलं रत्नत्रयाराधनलक्षणफलकलितं भवति जायते मनुजत्वं मानुषत्वं । अयं भावः हे सुगुरो ? कालादिदौष्टयात्माग् विज्ञप्तमस्मत्स्वरूपं परिभाव्य तथा स्वामित्वं कुर्याः, यथा मनु
For Private and Personal Use Only
प्रकरणम् ॥
सटीकं०
॥ ११८ ॥
Page #263
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4
45+CS
प्यजन्मास्माकं सफलं भवति धर्मसाधनसामग्रीयोगे लब्धे सतीति गाथार्थः॥ १६० ॥ अय ग्रन्थोपसंहाराय ग्रन्थकारः स्त्रनामकथनपूर्व तदध्ययनादिफळोपदर्शनपुरस्सरं च तदुपादेयतामाहमूलम्-एवं भंडारिय नेमिचंदरइया यो कइवि गाहायो।
विहिमग्गरया भव्वा पढंतु जाणंतु जंतुसिवं ॥ १६१ ॥ व्याख्या- एवमनेन पूर्वोक्तप्रकारेण भाण्डागारिका कोशाधिकारी गोत्रेण वा भाण्डागारिकः स चासौ नेमिचन्द्रश्च सज्जनभाण्डागारिकसुततया श्रीजिनेश्वरसूरिजनकतया च प्रतीतः । भाण्डागारिकनेमिचन्द्रस्तेन रचिता विहिताः कति-18 चिद्गायाः कियत्योऽपि गाथाः षष्ठयधिकशतमाना इत्यर्थः । विधिमार्गरताः श्रीसर्वज्ञोपदिष्टमार्गाराधनपरा भन्याः शिवगमनयोग्या: पठन्तु सूत्रतो जानन्त्वर्थपरिज्ञानेन । एतेनास्य प्रकरणस्य स्वमनीषिकाकरणं व्युदस्तं । भव्या हि योग्यास्ते च युक्तियुक्तमेवोपाददते । नायुक्त, अयुक्तोपादाने हि तेषां योग्यत्वहानेरिति मुगुरुपारतन्ध्यं चास्य नियेदितम् । ततश्चैतत्पाठपरिज्ञानाभ्यां यान्तु व्रजन्तु शिवं निरुपद्रवस्थानं निःश्रेयसलक्षणमिति । एतत्पठनेनैतदर्थपरिज्ञाने च सम्यक्वं निश्चलं भवति । तन्निश्चलत्वे च क्रमेण क्षायिकज्ञानचारित्रे भवतस्ततश्चेप्सितार्थसिद्धिर्भवति। तदुक्तं उपदेश| मालायां- " कुसमयसुइण महणं सम्मत्तं जस्स सुट्टियं हियए । तस्स जगुज्जोयकरं नाणं चरणं च भवमहणे ॥ ४०४ ॥ [ व्याख्या- 'कुसमय' इति कुसमया कुदर्शनसिद्धान्तास्तेषां श्रुतयः श्रवणानि तासां मथनं 18
RECE
For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जसमा
18 प्रकरणम्॥
॥११९ ॥
सटीकं०
निर्नाशनं एतादृशं सम्यक्त्वं यस्य पुरुषस्य हृदये सुस्थितं मस्थिरं वर्तते । तस्य पुरुषस्य जगदुद्योतकरं जगत्प्रकाशक ज्ञानं केवलज्ञानरूपं च। पुनः चरणं यथाख्यातचारित्रं सर्वविरतिरूपं भवमथनं संसारनाशनं भवति,सम्यक्त्वाभावे ज्ञानाभावस्तदभावे मोक्षाभाव इत्यर्थः॥ ४०४ ॥]"सुपरिच्छियसमत्तो नाणेणालोइयत्थसम्भावो । निव्वण चरणाउत्तो इच्छियमत्थं पसाहेद ॥ ४०५ ॥ [ व्याख्या- 'सुपरिच्छिय' इति दृढसम्यक्त्वगुणवान् एतादृशः,अत | एव ज्ञानेनालोकितो विज्ञातोऽर्थानां जीवादिपदार्थानां सद्भावः स्वरूपं येनैतादृशाअत एव पुन:कीशो निर्वणचरणायुक्तः निव्रणं व्रणरहितं अतिचाररहितं निर्दोषमिति यावत एतादृशं यच्चरणं चारित्रं तत्रायुक्तः चारित्रोपयोगवानित्यर्थः। एतादृशः पुमान् ईप्सितं मनोऽभीष्टं मोक्षस्वरूपं प्रसाधयति । ] ईप्सितोऽर्थश्चात्र भव्यानां शिवप्राप्तिरेव । तथा शिवशब्दोपादानं चावसानमङ्गलार्थमिति गाथार्थः ॥ १६१ ॥
कर
AAS
12
॥ ग्रन्थकारप्रशस्तिः॥ इह नहि पुनरुक्तं नापि सम्बन्धबाध्य,भवति हि गणनीयं नापि निलक्षणत्वम् । जिनवरमतभक्तेर्दष्टसंसर्गमुक्त्यै कुन| मिदमतिहर्षान्नेमिचन्द्रेण यस्मात् ॥१॥न टीका नो चूर्णिन च गुरुजनाम्नायविशदा, मतिः काऽप्येतस्मिन् प्रकरणवरे प्राक्श्रुतवरा । परं कश्चित्कश्चित्तदपि लिलिखेऽर्थः क्वचिदय, यथा ज्ञातः स्वस्य स्मरणविधये सज्जनगिरा ॥२॥ तस्माद्यन्मतिमान्यतो दृढतराम्नायस्य चाभावत-स्तत्वाहक्समयावगाहविराहादुदृष्टिरागादपि । अत्रोत्सूत्रममूत्रितकृतकपः।
For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
8
12
www.kobatirth.org
शोध्यं सुधीभिर्यतः, सर्वेष्वप्युपकारसारमनसो विश्वे श्रुताः सज्जनाः ॥ ३ ॥ व्याख्याय षष्टिषतकं यत्पुण्यं समुपाजिंतम् । तेनानभिनिवेशोऽयं जनः स्वाद्धकर्मणि ॥ ४ ॥
॥ टीकाकारप्रशस्तिः ॥
कलास्पदं सज्जनलोचनानां सन्तोषदं सर्वदिशां प्रकाशात् । शुभोदयं चान्द्रकुलं विभाति शश्वच्छिरोभूषणमीश्वराणाम् ॥ १ ॥ तस्मिन्नासीदसीमश्रुत सलिलनिधेर्मेध्यमध्यावगाहे, मन्याद्रिः सान्द्रचितो युगवरगुरुषु प्राप्तरेखः सुवेषः । सूरिः श्रीवर्द्धमानो यदुरुतरुयशो दृश्यतेऽद्यापिशुभ्र, तीर्थे श्री अर्बुदाद्रौ सुविमलवसतिव्याजतः पिण्डभूतम् ॥२॥ ततो गुरुजिनेश्वरः स्वरसवोऽपि संवेगवान, बभूव विधिमार्गविश्वरतरेत्यभिख्या यतः । प्रसिद्धिमगमत् मठाधिपतिसङ्घनिर्लोटना - नराधिपतिदुर्लभमथितपर्षदि मस्फुटम् ॥ ३ ॥ यच्चित्तकासारमलं चकार, घनागमः संवरपूरणेन । तथापि सावलि हर्षदायी सोऽभूषवतः श्रीजिनचन्द्रसूरिः ॥ ४ ॥ नवाङ्गतां प्राप्य नवाङ्गवृत्ति नवाङ्गविस्तम्भनपार्श्वनेतुः । प्रसादतो यः सुमनाश्चकार ततः स रेजेऽभयदेवसूरिः ॥ ५ ॥ यः स्फूर्जत्कलिकालकुण्डलिकरालास्यस्थितेः दुःस्थिते, लोकेऽस्मि वधू कुग्रहविषं सिद्धान्तमन्त्राक्षरैः चक्रे तन्मुखमुद्रया वसुकृते सज्जं स्वमत्या वरम्। स श्रीमान् जिनवल्लभोऽजनि गुरुस्तस्मान्महामन्त्रवित् ॥ ६ ॥ उत्सूत्राविधिमार्ग सर्गविगलत्सर्गापवर्गश्रियां, संसर्गेण निसर्गसंसृतिसृजाऽवन्ध्यं
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #266
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१२
॥
सटीक
पष्टिशतक-15 विधि योऽदिशत् । भ्रामं भ्राममिलातलेऽतिशयश्चित्रं समुत्पादय-ल्लोके श्रीजिनदत्तमरिसुगुरु सोऽभूत्तदीये पदे॥७॥
जिनचन्द्रयतीश्चरस्तवो-जनि चन्द्रप्रतिमोऽमृतपसः। अभितो वसतिं प्रकाशयत,स्वर्गवीथिशुभमार्गदर्शकः ॥ ८ ॥विश्वे 18 यस्य यशःपटेन मुगुणोत्पन्नेन चन्द्र त्विषा-मौज्वल्यं परिमुष्णताऽतिविततेनाच्छादिते सर्वतः । जाइयं प्राणभृतां प्रणष्टमभवच्छोभापि काऽप्यद्भुता, जज्ञेऽसौ जिनपत्तिमूरिसुगुरुगीतार्थचूडामणिः ॥९॥ भाण्डागारिकनेमिचन्द्रतनयः सौभाग्यभाग्यालयः, पुण्यप्रीतिमयः समस्तसमयक्षीराब्धिचन्द्रोदयः । वादिप्राप्तजयः प्रकाशितदयः प्रज्ञाश्रयः समयः आसीत् सूरिजिनेश्वरः समुचितस्तत्पट्टलब्धोदयः ॥ १०॥ जिनमबोधो जनित्मबोधः प्रभातचन्द्र जितसर्वदेशः। दोषान्तकृयोतितशुद्धमार्गः सच्चक्रमासङ्गमयां बभूव ॥ ११॥ अजनि जिनचन्द्रसूरि-दरीकृतदुरितसञ्चयरतस्मात् । प्राप्य पदं येन गुरोः, कविवर्गस्तोषितश्चित्रम् ॥१२॥ श्रीजिनकुशलयतीन्द्रो बभार गच्छे नरेन्द्रतां तनुयात् । यस्या| बामद्यापि हि दुष्टोऽपि न कोऽपि लड्डयति ॥ १३॥ पचं सूर्यविकाशिकोशरुचिवत् कुर्वजडेषु स्थितिा,मोन्माउन्मधुपैमंदैः परिवृतं मत्वा गिरां देवता । आशिश्राय यदाऽस्य पद्यमिति सा मन्ये कलावत्मिय, स श्रीमान् जिनपद्यसूरिसुगुरु
भूमौ दिदीपे ततः ॥ १४ ॥ सुगुरुजिनलब्धिमूरि-स्तत्पट्टोदयगिरि समासाद्य । निविडं मिथ्यात्वतमो दिनकर इव 12 संजहाराशु ॥ १५ ॥ सल्लक्षणालङ्कृतिकाव्यतर्क-श्रुतादिविद्याम्बुधिपारदृश्वा । भट्टारकः श्रीजिनचन्द्रसूरिः प्रपालया
मास पदं तदीयं ॥ १६ ॥ तत्पढे च जिनोदयाख्यगुरवो जाता यदीयः करः, पद्याया जननेन यत्समभवद् रत्नाकरस्तद्वरम् । यल्लेखावलिसङ्गतोऽपि सजयोऽप्युद्दामधामापि च, गोत्रधुडूहिपाकहर्षकदपीत्याश्चर्यमेतन्महत् ॥ १७ ॥
M
C
॥१२०॥
For Private and Personal Use Only
Page #267
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
12
www.kobatirth.org
रूपेणाहित केवलेन जगतां जेता जितश्चेत्स्मर-स्वत्किं सर्वबलेन मोहनने यत्पौरुषं वर्ण्यते । ते श्रीमज्जिनराजसूरिगुस्वस्तत्पट्टपङ्केरुहे. सत्पक्षद्वितया विभूषणपदं जग्मुर्मराला इव ॥ १८ ॥ तत्पट्टोदय भूधरोदयधराः सञ्चक्र सन्तोषिणो, दोषोन्मेषनिषेधनेकपटवो वन्द्या ऋषीणामपि । पद्मानन्दकरास्तमोभरहरा राजन्त्यमी साम्प्रतं, श्रीमन्तो जिन भद्रसूरिभवः खद्योतयन्तो महीम् ॥ १९ ॥ तेषामादेशमासाद्य, श्रीतपोरत्नपाठकाः । वृत्तिमेतां व्यधुः स श्री-गुणरत्नाख्यवाचकाः ॥ २० ॥ प्राग् दक्षिणापरधनेश्वरदिक्षु दुष्ट-मित्यामतावतमसानि निराकृतानि । स्वैरं भ्रमद्भिरभितोऽङ्गिमन गुहाभ्यो, यैर्द्वादशात्मभिरिव स्ववचोमयूखैः (?) ॥ २१ ॥ ये श्रीजिनोदयगुरोः समवाप्तदीक्षाः, श्रीपाठकेन्द्र विनय प्रभलब्धशिष्याः । अध्यापिता विजययुक्तिलकाभिषेकैः, ते क्षेमकीर्त्तिगणयो व्रतहेतवो नौ ॥ २२ ॥ दुर्वादिमत्तमातङ्ग सिंहाः श्रीसाधुनन्दनाः । उपाध्याया बभ्रुवुन, विद्यानां गुरवो वनै ( ? ) || २३ || श्रीकीर्त्तिनन्दनाभिख्या, अभिषे कास्तथाssवयोः । तेऽपि विद्यां ददुःसम्यक्, स्वाध्यायादि गुणोज्ज्वलाः ॥ २४ ॥ श्रीमन्तो वाचनाचार्या, मुनिशे खरनामकाः । धर्म्मग्रन्थाध्यापनेना-वयोः सदुपकारिणः ।। २५ ।। श्रीजिनभद्रयतीन्द्राः, सिद्धान्ताम्भोधिपारहश्वानः । वृत्तिमिमां सत्ता अशोधयत् सूक्ष्मबुद्धिभृतः ॥ २६ ॥ शशिगगनवाणभूमि-प्रमिते वर्षे कृता विवृत्तिरिह | आचन्द्रार्क, नन्दतु, विबुधवरैर्वाच्यमानेयम् ॥ २७ ॥
॥ इति परमाईत् श्रीनेमिचन्द्रविरचितं महोपाध्याय श्रीगुणरत्नग णिसन्दृब्धवृत्तियुतं षष्टिशतकप्रकरणमिदं समाप्तम् ॥
F================
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #268
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पष्ठिशतक
॥ अथ षष्ठिशतकगाथानां भाषानुवादः॥
| प्रकरण-11
॥ १२१॥
दोहा-शासननायक जगतिलो, प्रणमी वीर जिणंद ॥ षष्टीशतक प्रकीर्णनो, अर्थ लिखु मतिमंद ॥१॥भाषानुवादः धन्य कृतारथके हिये, श्रीअरिहंतसुदेव ॥ सुगुरुवसे जिनधर्मपुनि, पांच नमण नितमेव ॥ १॥ जो न करे तप दान तूं, न पटै न गुणे तंत ।। तद आणंद जपो सदा, देव एक अरिहंत ॥२॥ भव दुख हरन जिनेंद्र मत, धर्म एक रे जीव ॥ परसुर नमतो तूं मुस्यो, सुभ कारजमें क्लीव ॥३॥ सुण्यो न देव रु दानवे, मरणथी राख्यो कोय ॥ बहुत वि अजर अमर थया, निश्चल समकित जोय ॥४ जिम वेस्या रत कोइ नर, मने ठगातो शर्म ॥ तिम मिथ्या वेस्या ठग्यो, लखे न गत निधि धर्म ॥२॥ लोक प्रवाह स्वकुल क्रमे, धर्म होय जो बाल ॥ तो धर्मी मिथ्यात्व कुल, थकि अधर्मकी चाल ॥६॥ कुलाचार करि जो नही, राजनीतिमें न्याय ॥ जैनराजमें तो किसु, कुलाचार करि भाय ॥७॥ कर्मे जिन मत निपुनके, जो भव विरति न होय ॥ तौ मिथ्यात्व हत मूढके, पास विरति किम जोय ॥४ देख अविरती जीवकू, ताप विरती मन होय ॥ हा हा किम भव कूपमें, बूडत नाचै जोय ॥९॥ आरंभज पापे करी, जीव महा दुख पाय ॥ वलि मिथ्यात्व लवे करी, लहै न समकित भाय ॥ १० ॥ देशना य उत्सूत्रकी, होय जिणाज्ञा भंग ॥ आज्ञा भंगे पाप तद, दुःकर जिण धरमंग ॥ ११ ॥ जा॥१२१ ।।
12
For Private and Personal Use Only
Page #269
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatith.org
Acharya Shri Kailassagarsur Gyanmandir
SIS
केइ मूढ अन्याय करि, आण भंग जिम थाय ॥ तिम जिण द्रव्य वधारता, बुढे भवोदधिर्माय ॥१२॥ 3] कुग्रह ग्रह अहि जवीकू, जो रुजु धर्म सुणाय ॥ चर्मभखी कूकरमुखे, सो कर्पूर चवाय ॥ १३॥
सूत्र भाषि नर धन्य तस, रोषवि उपशम कोश ॥ उत्सूत्रीकी पिण क्षमा, महा मोह घर दोष ॥१॥ जो शिवसुख जिणधर्मथी, एकभि नहि संदेह ॥ पुन्य हीणके जाणवो, कठिण मोक्ष सुख तेह ॥१५॥ चतुराई सवही कला, लहिये जगत सुजाण ॥ पिण दुर्लभ इक जैन मत, विधी रत्न विज्ञान ॥ १६ ॥ बहुलताय मिथ्यात्वकी, दुलभ सुसमकित झ्यान ॥ जिम पापी नृपके उदै, वर नरनाथ कथान ॥७॥ बहु गुण विद्या गेहजो, तदपि उत्सूत्री हेय ॥ जिम वर मणिजुत विघ्नकर, विषधर लोक विषेय ॥१८॥ स्वजन नेह धन लोभ करी, सेवै लोक मिथ्यात ॥ रम्य धर्ममें नवि रमै, है अज्ञान उतपात ॥१९॥ गृह व्यापार परिश्रमे, खिन थया नर तांहि ॥ इकनारी विश्राम है, अन्य जिनागममोहि ॥ २०॥ सम पिण उदर भरे जुओ, मूढ अमूढ विपाक ॥ मूढ लहै नरकादि दुख, निपुण लहै शिव नाक ॥२१॥ जिनमत कथा प्रबंध सब, जण संवेग उपाय ॥ संवेग तु समकित छते समकित शुद्ध गिराय ॥२२॥ तो जिन आण परे धरम, सुणवो सुगुरु सकाश ॥ अथवा ततउपदेशको, कथक सुश्रावक पास ॥२३॥ कथा ज्ञान उपदेशते, जाणे जाते जीव ॥ समकित अरु मिथ्यात्वनो, भाव त्रिलोक थितीव ॥ २४ ॥ जिन गुण मणि निधि पायकर, किम न थाय मिथ्यात ॥ निधि पाये पिण कृपणके, बलि दरिद्र विख्यात
For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्टिशतक
प्रकरण-॥
॥ १२२॥
भाषानुवादः
Aसकस
धर्म पर्व संवत्सरी, चतुर्मासी आदेय ॥थाप्या जेणे जयतु ते, पापी सुमति धरेय ॥ २६ ॥ पाप पर्व जेणे रच्या, अशुभ नाम पण तास ॥ धर्मीने पण जेहथी, पाप मतोनो वास ॥ २७ ॥ ज्हेवे संगे जेहवो, ते नर मध्यम होय ॥ अति धर्मी अति पातकी, ते तो फिरे न कोय ॥ २८ ॥ अतिशय पापी पापरत, रहे सुपर्वे जेम ॥ पाप कुप। धर्मथी, धन्य चलै नही तेम ॥ २९ ॥ लक्ष्मो दोविध एक तो, नर गुण धण क्षयकार ।। एक दीपावे पुरुषकू, पाप पुन्य अनुसार ॥ ३० ॥ भार थपा गुरु श्राद्धने, स्तकी लेत दानादि ॥ तत्व अजाण दए बुडे, दुसस्म समए प्रादि ॥१॥ मिच्छ प्रवाहे रत घणा, लोक स्तोक सबुद्ध ॥ गारविरस लंपट गुरु, गोपै धर्म विशुद्ध ॥ ३२ ॥ अरिह देव सुगुरू गुरू, नाम मात्र सवि कहत ॥ ताके सुभग मुरूपकू, पुन्यहीण नहि लहत ॥३३॥ शुर जिनाजा रत हुवे, के खलने शिल मूल ॥ जेने ते शिरसूल फुन, ते गुरु सठ अनुकल ॥३४॥ गुरु अकार्य हानहि घणी, करिये कहा पुकार ॥ सुगुरु श्राद्ध जिन वचन कह, कहा अकार्य असार ॥३५॥ साप देख नासे कुई, लोक कहै कछु नाहै, कुगुरु सापथी जे नसे, मूढ कहै खल ताहि ॥३६॥ एक मरणकं साप दे, कुगुरु मरण अनंत ॥श्रेष्ट साप ग्रहवं तदा, कुगुरु सेव नहि संत ॥ ३७॥ जिण आज्ञाथी रहितने, गुरुकहि जो शिर नाय ॥ गडर प्रवाहे जण छल्यो, तो मुं करिये भाय ॥ ३८॥ लोक अदाक्षणि कोइ जो, मागे स्टीया भाग । कुगुरु संगत्यागन विषे, दाक्षणता धिग राग ॥ ३९ ॥
5
॥१२२॥
For Private and Personal Use Only
Page #271
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
8
12
www.kobatirth.org
नाखै नरके मुग्ध जन, देखाडी मुनि वेष ॥ ते हतास खल धीठने, कहिये किसुं विशेष ॥ ४० ॥ ते प्रसंसिये कुगुरु पण, जसु मोहादिक द्वेष | सुगुरु परिभवी जीवके, थाए भगति विशेष ॥ ४१ ॥ जिम जिम खलनो अति उदे, जिम जिम तूठे धर्म ॥ तिम तिम समकित जीवको, उलसे समकित सम जग जननी सम जिनमते, जो अति उदय न होय ॥ कलि कालज जणनो अति, पाप महातम सोय जिसके माया धर्ममें, लागो ग्रह मिथ्यात ॥ सो उत्सूत्री भरम नह, कहे उलटि सवि वात ॥ ४४ ॥ जिन पूजादिक कार्य पण, सफल जिनाज्ञा थाय ॥ आणा भंगरहित दया, कार्य सवी दुखदाय ॥ ४५ ॥ कष्ट करे आपा दमै, द्रव्य तजे पण जोय ॥ तजै नही मिध्यात्व लव, बुडे जेहथी लोय ॥ ४६ ॥
वधे मीत. सतसंगधी, वर विधि धरम सुराग ॥ घटे कुसंगे प्रति दिवस, विदुनो पण ते राग ॥४७॥ शुद्ध गुरु जे सेवतो, ते अशुद्ध जण शत्रु ॥ तो बल रहित वसो नही, जहां असुद्ध जण तत्र ॥४८॥ जिन मत विदु असमर्थ जन, जहां समर्थ अजाण ॥ धर्म न वाषै तह लहे, गुणरागी अपमान ॥ ४९ ॥ सबल कुमार्गी धर्ममें, जो न करे अति भाव ॥ तो सुंदर अथ जो करें, तो सुध धर्मि दुख दाव ॥५०॥ मिथ्या वादे होय जो, श्रावक जन सब एक ॥ धर्मी जनकूं वर तदा, किम ये दुख अविवेक ॥ ५१ ॥ सुगुण महर्घ महा गिरि, जयसों पुरुष रतन जसु आश्रय आचार रत, करें सुधर्म जतन ॥ ५२ ॥ ते सुपुरुषके मूलकू, सुरतरु मणी न पाय || विधिरत जनकू जो दिए, धर्म सहाय सदाय ॥
||
५३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #272
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
DECREASEGURO
षष्ठिशतक-18 लाजै निज नामोच्चरे, ९ मार्नु सत पुर्ष ॥ वलि हेना गुण गाय हम, कर्म टले कटु तुर्ष ॥५४॥ प्रकरण-1
आण भंग क्रोधादि जुत, आप प्रसंस निमित्त ॥ धर्म सेवता लोकने, नही धर्म नहि कित्त ॥ ५५ ॥ ॥१२३॥ नीच प्रससाए भणे, उत्श्रुत धीत निलाज ।। जो भावी दुःख तेहने, सो जाने जिन राज । ५६ ।।
भाषानुवादः बोधि नाश उत्सूत्रिके, जामण मरण अनंत ॥ प्राण तजै पण धीर तत, नहि उत्सुत्र भणंत ॥ ५७ ॥ अविधि कीर्ति न कर कदा, रुजु जन रंजन हेत ॥ शुभ कुल वधु किं भी किया, वेस्या चरित थुणेत ॥ भवभयथी अति भीरु जे, आण भंग भय तास ॥ भवभयथकी अभीरुने, आणा भंग न हास ॥५९॥ जोनसि स्तुत युत चेतना, किसो अस्तुतनो दोष ॥ धिर धिम् कर्मनकू यदा, लभध अलभ जिन पोस ॥2 करवू पर उपहास जे, ते अयुक्त जिनदास ॥ कुल प्रसूतके अगनि ले, धरमविषे जो हास ॥६॥ मिथ्यात्वे संतोष जस, जिनवर वचने द्वेष ॥ तसु पण सुद्ध मनादिए, परम सुहित उपदेश ॥ ६२ ॥ सरल स्वभावी स्वजन व्है, निर्विकल्प सष ठौर ॥ डसित साप ऊपर अपी, करे कृपा क्या ओर ॥१३॥ गृह व्यापार रहित घणा, मुनि पण समकित हीन ॥ इह सालंबन श्राद्धकू कहिये किसुं कुलीन ॥६॥18 | किमहिन उत् श्रुत भाषवू, उत श्रुत भाष्यु जोय ॥ तो सहि बूडिस भव्य तूं, निरर्थ जप तप होय ॥६५॥ जिम जिम जिनवच सुमनने, प्रगटे सम्यक् प्रकार ॥ तिम तिम लोक प्रवाहमें, धर्म भाति नट चार ॥ शुद्ध ज्ञान कर जसु हिये, सम्यक वसो जिनेश ॥ तमु आगे तृण जिम दिपे, मिथ्या धर्मि अशेष ॥६७ ॥१२३ ॥
555
36363
For Private and Personal Use Only
Page #273
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
12
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोक प्रवाह पवन उदंड, चंड प्रचंड लहरेय ॥ दृढ समकित अति वलविना, गुरुआ पण हल्लेय ॥ ६८ ॥ जिनमतनी निंदा करो, जो अज्ञानी दुख पाय । ते सांभरि ज्ञानी तणो, भय करि कंपे काय ॥ ६९ ॥ मिथ्यादृष्टि अज्ञानिनो, दोष जुवे शुं योध ॥ नहि जाणे शुं आपने, कष्टे समकित बोध ॥ ७० ॥ आचरता मिध्यात्वने, जे चाहत जिन धर्म ॥ ब्वर पीडित ते पय पिवा, वांछे विकल विशर्म ॥ ७१ ॥ जिम के कुल वधू, व्रत हत लियकुल नाम || आचरता मिथ्यात्व तिम, वहे सुगुरु अनुगाम ॥ ७२ ॥ आचरता उत्सूत्र जे, मानै आपसुसदृ ॥ रौद्र दरिद्रे दुःख ते, तुले साथ सूधन ॥ ७३ ॥
hr कुलाचारे रता, केइ रत जिन मतमांहि ॥ जुओ भ्रात इति अंतरे, लखे न्याय सठ नाहि ||७४ || अहितकारि जमु संग पण, जे तसु धर्म करेय ॥ चोर संग तजि चोरिने, करें पापि नर तेयः ॥ ७५ ॥ पातक नवमी पर्वमें, पसु मरता जसु पास ॥ तेने पूजित श्राद्ध जन, हा जिन हेला पास ॥७६॥ गृहकुटुंब स्वामी छतो, जे थापै मिध्यात ॥ नाख्यो तेणे वंश सब, भव समुद्रमें भ्रात ॥ ७७ ॥ बारस नवमी चौथ मृत, पिंड प्रमुख मिध्यात ॥ जे नर सेवे तेहने, नहि समकित अवदात ॥ ७८ ॥ जिम कादव तो शकट, काटे केक धोरि ॥ तिम कुटुंब मिथ्यात्वथी, काढे केइ सजोर ॥ ७९ ॥ जैसे महिल प्रगट भी, घन युत रवि न दिखाय ॥ तैसे उदय मिथ्यात्वके, नहि दीसत जिनराय ॥ ८०॥ किम ते जायो जानिये, जायो तो किं पुष्ट ॥ मिथ्या मगन थयो जदी, तिम गुण मच्छरि
दृष्ट ॥८१॥
For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatith.org
Acharya Shri Kailassagarsuri Gyanmandir
18 प्रकरण-11
षष्ठिशतक॥ १२४॥
BREGRESSES
वस्या ब्राह्मण भाट डुब, जक्षसिक्ष इन काय ॥ भक्ष स्थान स्वभगत छे, विरतीथी अलगाय ॥८२॥ मुखे शुद्ध मारग चले, थया सुख मग जेय ॥ जात कुमार्गी मार्गमें, चाले अचरज तेय ॥ ८३ ॥
भाषानुवादः मिथ्यात्वीके विधन सप्त, पण बोलत नहि दुष्ट ॥ पडे विघन लव धर्मिके, तो नाचै अघ पुष्ट ॥८॥ समदृष्टी के विधन पण, उछव सरिखो होय ॥ अति उच्छव मिथ्यात्व जुत, महा विघ्न भय जोय ॥८॥ निज संपतकूहीलतो, नमे इंद्र पण तास ॥ जे समकित छांडे नही, पडे मरणकी त्रास ॥ ८६ ॥ मोक्षार्थी तृण जिम तजे, निज जीवित न समत्त ॥ जीवित वलि पण पामिये, हरयुं न समकित कत्त ॥ विभव रहित पण विभव जुत, समकित रत्न समेत ॥ समकित रहित छते धने, दारिद्री वनप्रेत ॥८॥ पूजा अवसर श्राद्धकू, कोइ दिये धन कोडि ॥ ते असार तजि सार जिन पूजा रचै निचोडी ॥८९॥ दर्शनादि गुण कारिणी, कहि जिनवर पूजाय ॥ वलि मिथ्यात्व करी कही, सा पूजा जिनराय । ९०॥ | जो जो जिन आज्ञा सहित, तेहिज मानै जोय ॥ शेष न मानै तत्व नह, लोकिके विद् सोय ॥११॥
आणा रहित अधर्म कुट, धर्म जिनाज्ञा तार ॥ एह तत्व जाणी करो, धर्म जिनाज्ञा सार ॥९२॥ भवभय रहित सुभट तथा, दुष्ट धीठ नर तेह ॥ छते सुगुरु स्वाधीन जे, शुद्ध धर्म न सुणेय.॥ ९३ ॥ मुकुल धर्म जाती गुणी, पर नर मेलिय सम्म ॥ पछे विसुद्ध चरण पछे, उपकारे शिव रम्म ॥ ९४॥
४॥१४॥ नीका नारक जेहनो, दुख मुणि भवि जण केय ॥ हरि हर रुडि समृद्धि पण, तनु उत्कंट जणेय ॥९॥
*
For Private and Personal Use Only
Page #275
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatith.org
Acharya Shri Kailassagarsur Gyanmandir
OMA5+
धर्मदासगणि रचित उपदेशमाल सिद्धांत ॥ श्रमण श्राद्ध मानै सवी, पठे पाठवे खांत ॥१६॥ मान मोह भूते छल्या, अधम केइ किरियाय ॥ तेह मालने हीलता, न गणे भव दुःख भाय ॥९७॥ एक मर लघु भूपनी, आण भंगथी थाय ॥ सुं वली त्रिभुवन भूपनी, आण हणे कहेवाय ॥ ९८ ॥ जगहितकर जिनवर वचन, ते कारण भविलोय ॥ तास विराधे धर्म किम, जीवदया किम होय ॥१९॥ सूत्र रहित दर्शी अधिक, क्रिया तणो मंडाण ॥ ऋजु रंजण मुनि हीलवा, फिरे मूढगत त्राण ॥१०॥ शुदधर्मकू जो दीए, सो जिनराजन और ॥ सुरतरु समतरुअन्य क्या ! होय कहो किण ठौर॥१०॥ जे गुण दोष अज्ञान ते, किम बुध बुध होय ॥ अथवा ते बुध होय तो, सम विष अमृत दोय ॥१०२ मूल जिनेश्वर तवचन, गुरु जन गाढा सैन ॥ शेष पाप थानक तजू, निज परनो दिन रैन ॥ १०३ ॥ राग रोस किन ऊपरे, नहि हमने छे एक ॥ धर्म हेत जिन आण रत, छे गुरु और विवेक ॥ १०४॥ निज पर गुरु न करे कदा, तत्व ज्ञात गत गर्व । जैन वचन मणी मंडणे, मंडीत ते गुरु सर्व ॥१०॥ शुद्ध पुन्ययुत सजन जन, तसुं जइये बलिहार ॥ जसु लघु संगमथी हुवे, धर्मबुद्धि विस्तार ॥१०॥ केइ आज पिण आकरा, दीसे गुणि गुरु शुद्ध ॥ प्रभु जिनवल्लभ सारिखो, वलि जिन वल्लभ बुद्ध । गुरु जिनवल्लभ वचनथी, उलसै सम्म न जास। हरै घूककी अंधता, कैसे भानु प्रकाश ॥१०८॥ मरता जग जन जोइने, जे न करै वस मन्न ॥ पापथकी विरमे नही, ते नर धीठ अधन्न ॥१०९॥
SABALASAHES
12
For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥ १२५ ॥
4
8
12
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शोक विलाप करी उदर, शिर कूटी उर देह ॥ नाखे नरके जीवने, धिग् धिग् ते दुर्नेह ॥ ११० ॥ प्रिय मरणनुं एक दुःख, बीजुं नरक मझार ॥ इकतो पडवुं मालथी, बीजो डंड प्रहार ॥ १११ धर्मार्थी दूषम समै, दुर्लभ साधुने श्राद्ध ॥ नाम साधु श्रावक बहू, हग रागादि सबाध ॥ ११२ ॥ शुद्ध धर्मनी वात पण, धनने रति उपजाय ॥ मिथ्या मोहित मूढने, मिध्यात्वे रति थाय ॥ ११३ ॥ जिन मत जाण विमल हिये, तास एक गुरु दुःख || धर्म कहीने सेवतो, पापप्रते जो सुक्ख ॥। ११४ ॥ महाभाग, जिन वचन रत, संवेगी भवभीत || विरला जे समसक्तिए, व्रत पाले श्रुत रीत ॥ ११५ ॥ इक धुर विण सर्वांग पण शकट जेम न चलंत ॥ तेम धर्म मंडाण सब, विन समकित न फलंत ॥ ११६ ॥ धर्मतत्व श्रुत आत्महित, अहित न जाणे जेह ॥ ते अजाण पररोप किम, जिनमत कुसल करेह ॥ ११७ ॥ जसु बैरी निज आतमा त परदया न होय ॥ याचक चोरतणो इहाँ, उदाहरण जग जोय ॥ ११८ ॥ जे छे राज धनादिनो, हेतुभूत व्यापार ॥ ते अति पाप वणिज तजे, उत्तम भव भीतार ॥ ११९ ॥ मोहित धन स्वजनादिके, लुब्ध सत्य करि हीण | पाप भजे व्यापारमें, मध्यमपेदाधिन ॥ १२० ॥ अधम अधम कारण विना, करि अज्ञान अभिमान ॥ जे उत्श्रुत भाषन करे, धिग धिग तेनुं ज्ञान ॥१२१ जीव मरीची वोरनो, उत्श्रुत लेस उच्चार ॥ सागर कोडा कोडि जो, भमिओ भवकांतार ॥ १२२ ॥ वारवार ए श्रुत वचन, सांभलि जोतो हेय ॥ सेवे बहु उत्सूत्र पद, दोष न मानें जेय ॥ १२३ ॥
प
For Private and Personal Use Only
प्रकरण ॥
भाषानुवाद
॥। १२५ ।।
Page #277
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
तसु जिन धर्म किहां थकी, ज्ञानसु दुःख वैराग ॥ कूटमान पंडित नटित, नरके खेलत फाग ॥ १२४ ॥ 18/ जे वांध्या खल कर्म करि, ते सबहीके थाय ॥ हित उपदेशसु दोषमय, बहु मा भण इण न्याय ॥१२॥
जमु कुसुद्ध मन केम सो, जिन वचने बूजेय ॥ तो तेने अर्थे गुणी, फोकट आस्म दमेय ॥ १२६ ॥ करनो अरु साधन तथा, रहो प्रभावण दूर ॥ शुद्ध धर्म श्रद्धान पिण, हरै कठिण दुःखपूर ॥ १२७ ॥ ते दिन क्यारे आवशे, ज्यारे सदगुरु पास ॥ उत्सूत्रासे रहित जिन, धर्म सुणिसु खास ॥ १२८ ॥ दीठा पण केइक गुरु, न गमे जाण होयेय ॥ केइ अदीठाहि जगमें, जिम जिणवल्लभश्रेय ॥ १२९ ॥ आरंभि अति पापिने, जिनवर मुगुरु समान ॥ जे जाणे ते जीव जिन, धर्म विमुख बेभान ॥१३०॥ वांदे पूजे जेहने, हीले तेनो वैण ॥ वादे पूजे किम तदा, जन थिति जूये सैन ॥ १३१ ॥ कह जन जे आराधिए, म कोपाइए तेह ॥ मानी जो तमु वेन जो, बंछित तुं वांछेह ।। १३२॥ दुष्ट उदय दुख प्रगट जन, दूसम दंड. छलेय ॥ तमु प्रणमु जे धन्यनो, समकित गुण न चलेय ॥१३३ ॥ समयमुद्वि व्यवहार नय, निजमतिने अनुसार ॥ कलाक्षेत्र अनुमानथी, सुपरिक्षित गुरुधार ॥ १३४॥ तो पण निज जडता करी, न गुरु कर्म विश्वास ॥ पुण्ये धन्य कृतार्थने, मिले मुगुरु गुणरास ॥ १३५॥ वलि हुँ अपुण्य तदा जदी,लाधो नवि लाधोय ॥ ते पिण ते मुझ सरण अब, जुगप्रधान गुरु जोय ॥१३६ सम्यक जाणे केवकि, जैनधर्म दुर्जेय ॥ तदपि जाणणा योग्य है,श्रुत व्यवहारे तेय ॥ १३७॥
For Private and Personal Use Only
Page #278
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषानुवाद
शोधित श्रुत व्यवहारने, निर्मल समकित थाय ॥ जिण आणाराधन थकी,जे कारन जिन गाय ॥१३८॥ जेजे गुरु अब देखिये, ते न मिले श्रत न्याय ॥ पिण श्रद्धा इक छे चरण, दुपसह अंत गवाय ॥ १३९ ॥ तो मध्यस्थ मनेयि इक, युग प्रधान श्रत न्याय ।। रूडी रीते परिखवो, तजि प्रवाह हलवाय ॥१४० ॥ अब दसम चरज नामगणि, जनित नीग जन कर्म ।। लोक प्रवाहे निपुण पण, पडिआ तजि शुभ धर्म ॥ पडना लंबन आचरे, मिथ्यादृष्टि तेय ॥ जे समदृष्टि तेहनो, मनचडते पगथेय ॥ १४२ ॥ मुलभ सकल पि कनकमणि, आदि वस्तु विस्तार ॥ मार्ग निपुणनो संग जग, अति दुर्लभ अवधार ॥ मानविषोप समाववा, शुद्ध देव गुरु धर्म ॥ ते सेवे पण मद ययो, हा ते पूर्व कुकर्म ॥१४४ ॥
जिन आचरण थकी जुदो, जे जण तसु आचार ॥ रे सड करतो किम कहै, हुँ जिन भगत उदार ॥४५॥ से जाकू मान लोक तस, मानै लोक अनेक ॥ माने जास जिनेंद्र तसु माने कोइक छेक ॥ १४६ ॥
साधर्मीथी अधिक जस, परिजन उपर पेम ॥ तास न समकित मानिये, आगम नीति एम ।। १४७ ।। जिनपत्ति लोकाचारथी, जो तुं जाणे भिन्न ॥ तो किम लोकाचारने, तुं माने प्रभु मन्न ॥ १४८॥ जिनवरने प्रणमी वली, जे प्रणमे अन देव ॥ सन्निपात मिथ्यात हत, तस कुण वैद इहेव ॥१४९॥ गुरू एक वलि श्राद्ध इक, चैत्य विविचित्रेव ॥ तामें जो जिनद्रव्यते, दिए परस्पर नेव ॥ १५ ॥ ते गुरु नहि श्रावके नही, नहि प्रभु पूजक तेय ॥ मोह थिती मूढोतणी, जाणी श्रुत निपुणेय ॥१५१॥
६ ॥१२६ ॥
For Private and Personal Use Only
Page #279
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
************
************
॥ समाप्तमिदं षष्ठिशतकप्रकरणं सटीकम् ॥
************
************
For Private and Personal Use Only
Page #280
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैत्य भुवन वलि श्राद्धजन, साधारण द्रव्यादि ॥ तास भेद जसु वचनमें, तेगुरु छे जगदादि ॥१५२॥ पष्टिशतक प्रगटे न विधि विवेक अब, प्रभु वचने पण जाय ॥ ताव निबिड मिथ्यात्वनी, गंठितणो अनुभाव।।१५३॥ भाषानु
बंधन मरण भयादि दुख, नहि तिक्षण दुख जाण ॥ जे अविनय प्रभु बचननो, ते दुख दोष निधान || वादः ।। प्रक० ॥१२७॥
वीरवचन विधि सार लखि, जप निज आतम जोय ॥ तो कहते गृही धर्म जे, गृह्यो धीर पुरुषोय॥१५५॥ ४ यदपि सुश्रावक सेढिए, चढण कढण असमर्थ ।। तदपि मनोरथ मुझहिये, कबहू करूं तदर्थ ।। १५६ ॥ तो सुभ भावे प्रभुनमत, चरणे जाच एक ॥ होय सदा मुझ तुम वचन, रतन लोभ अति रेक ॥ १५७ ॥ मिथ्यावास सुमलिन मन, गत विवेक हममांहि ॥ कहांथि मुख संभाविए, स्वपनविपे पण नाहि ॥१५८॥ 5 धरूं जो जीवित मात्र पण, नाम श्राइनो सार ॥ ते पण अति अचिरज प्रभु, दूसम काल मझार ॥१५९४
इम विचार करि तिम मुगुरु, हमने करो सनाथ ॥ सुलभ होय जिम नरपणुं.शिव सामग्री साथ ॥१०॥ नेमिचंद भंडारिकृत, गाथा केइक एम ॥ विधिमगमग्न भविक भगो, लखो लहो शिव क्षेम ॥ ११ ॥ षष्ठिशतक प्राकृतथकी दोधक किया सुभास । दोधक शोधक बुद्धिजन, सेवक मोहनतास ॥ १६२॥४
॥१२७॥ ॥ भाषानुवादः समाप्तः॥
For Private and Personal Use Only
Page #281
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ परमपवित्र याचार्यमहाराज श्रीविजनीतिसूरीश्वराणां स्तुत्यष्टकम् ।
बाल्या
ह्मचारी सकलजन हितानन्दकः सत्यवादी, श्रीमच्छ्रीनीतिचारी गुणिजनसकलान् बोधयन् राजते वै । freere: सुरिराज विजयचरमः शान्तमूर्तिर्दयालू - राका पूर्णेन्दुवक्त्रस्त्रिदिवपति गुरुः सर्वदेवेशमान्यः ॥ १ ॥ ( वसन्ततिलकावृत्तम् ) विद्याविचक्षणः कृतकीर्तिगानं पञ्चवतादिपरिपालकमाप्तवर्यम् ।
श्रीजैनसूरिमनिशं नमतु प्रकृष्टं भूमौ सुनीतिषिजयं जनताघनाशम् ॥ २ ॥ शिष्यप्रशिष्यसद्वृन्द-वंन्दितस्तदनुज्ञया । प्रवर्त्तमानसच्छास्त्र - युक्तैर्विजयतेतराम् ॥ ३ ॥
ब्रह्मचर्यस्य दीपयन्तं दिशो दश । श्रीनीतिविजयाचार्य वन्दध्वं सकला जनाः ॥ ४ ॥ निर्मत्सरं मनः कृत्वा मान्यो गुणिजनैः स च । निर्मत्सरो हि साधूना मात्मवश्वविचिन्तकः ॥ ५ ॥ पन्यास पदवांचैव तथा गणिपदं दधत् । श्रीहर्षविजयो नित्यं सुशास्त्रार्थविबोधकृत् ॥ ६ ॥ श्री मानविजयः प्राज्ञः कल्याणमलङ्गाभिघौ । मुमतिविजयश्चैव चत्वारः साधवः खलु ॥७॥ विक्रमानुपत्यब्दे नन्दनिन्दभूमिते । मार्गे सिते हि शक्लास्ये सतेने रविणा कृतः ॥ ८ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #282
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir RAA AKA ARENDRA AARAMMAR UNRED समाप्तमिदं सटीक षष्ठिशतकप्रकरणम् // 7 లలల లలలా లలలల For Private and Personal Use Only