________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A
मिथ्यात्वं कुर्वतोऽप्येष विघ्नोऽभूदिति । किन्तु कर्मण एवैष दोष इति वदन्ति । यथा च धर्मणां विघ्नलवोऽपि क्रमे कण्टकमात्रभङ्गरूपोऽपि भवति । तदा ते प्रनृत्यन्ति हस्तनतनपूर्वकमुन्फुल्लगल्लाः सन्तो बदन्तीति । यथा अहो अनेन सम्यक्त्वं गृहीत नतोऽस्यायं विघ्नः सम्पन्न इत्यावंविधश्चोन्मार्गजाताना स्वभावो यद् भ्रामं भ्रामं पात्राण्येव
क्षयन्ति । यत:-“शूनां च पिशुनानां च परवेइमप्रधावताम् । प्रयोजनं न पश्यामः, पात्राणां क्षणाहते &॥ २५३ ॥ इति गाथार्थः ॥ ८४ ॥ उन्मार्ग जाता न त्वेवं जानन्ति
मूलम-सम्मत्तं संजुयाणं विग्धं पि हु होइ उच्छवसरिच्छे ।
परमुच्छवं पि मिच्छत्त--संजुयं अइमहाविग्धं ॥८५॥ व्याख्या-सम्यत्तवं प्राग्वर्णितस्वरूपं तेन संयुताः सहितास्तेषां सम्यक्तवसंयुतानां विघ्नो नपुंसकत्वं प्राकृतत्वाद, अपिशब्दः सम्भावनायां, तेनैव सम्भाव्यते यत्सम्यक्त्वं सर्वधर्ममूल तस्मिचाराध्यमाने विघ्ना विलीयन्त एव धर्म: स्य मालरूपत्वात् 'धम्मो मंगलमुक्किट्ठमिति ' वचनप्रामाण्यात् धर्मेण पापमुपनुदतीनि लौकिकश्रुतिभणनाच न तु सम्यक्त्वसहितानां विघ्नो भवति । अथ यदि प्राक् कृतप्रभूतदुष्कृतयोगात् तत्कालकृतधर्मेणानिरुध्यमानः स्तोकेनाम्भसा वहिमसर इच कदाचिबिघ्नोऽपि भवति । स च विघ्नोऽपि मरणादिः हु शब्दोऽवधारणार्थः, तस्य च व्यवहितसम्बन्धः भवति जायते उत्सवसहशो महोत्सवसमान एव । पुण्यवतां हि मरणमप्युत्सवाय सुगतिमाप्तिहेतुत्वात्, त
LSEX
For Private and Personal Use Only