________________
Shri Mahavir Jain Aradhana Kendra
पठितक
॥ ७४ ॥
४
१२
www.kobatirth.org
दुक्तं--"तवनियम सुट्ठियाणं कल्ला जीवि पि मरणं पि । जीवंति जइ गुणा अजिणंति सुगई उर्वेति या ॥ २५४ ॥ किं पुनर्विघ्नमात्रस्य वाच्यं सम्यक्त्वहीनानां तर्हि का वार्तेत्याह - परमोत्सवोऽपि प्रकृष्टमहोत्सवोsपि मिध्यात्वतोऽतिमहाविघ्नः मिध्यात्वस्यातिदुष्टत्वात् । यदाह - " न मिथ्यात्वसमः शत्रुर्न मिध्यात्वसमं विषं । न मिथ्यात्वसमी रोगो न मिध्यात्वसमं तमः || २५५ ॥ द्विष द्विषतमी रोग-दुःखमेकन दीयते मिध्यात्वेन दुरन्तेन जन्तोर्जन्मनि जन्मनि ॥ २५६ ॥ वरं ज्वालाकुले क्षिप्तो देहिनात्मा हुताशने । न तु मिथ्यात्व संयुक्तं जीवितव्यं कदाचन ॥ २२७ ॥ अयं भावो मिध्याविनां हि यः कश्चित् केनचित्पूर्वोपाजितशुभकर्मवशेन पुत्रजन्मपाणिग्रहणादिर्महोत्सवो भवति, सोऽपि दुरन्तदुर्गनिनिपानहेतु मिथ्यात्वसहितनया महाविध्न एव । यतो मिथ्यात्वं सर्वपापनिदानं पापाच सर्वाणि दुःखानि विघ्नभूतानि भवन्ति यदाह - इह जीवतां परिभवो घोरे नरके गतिर्मृतानां तु । किं बहूनां जीवानां पापात् सर्वाणि दुःखानि ॥ २६८ ॥ तस्मान्मिथ्यात्वसहितः परमोत्सवोऽपि परमार्थतो विघ्न एव यथा विषसम्पृक्तं परमान्नमपि विषमेव इति गायार्थः ॥८५ यथा सम्यक्त्वसहितानां विनोऽप्युत्सवो भवति तथाह
मूलम -----इंदो वि ताण पणमई हीलतो निययऋवित्थारं ।
मरते विहु पत्ते सम्मत्तं जे न बुड्डति ॥ ८६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
प्रकरणम् ॥ सटीक ०
॥ ७४ ॥