________________
Shri Mahavir Jain Aradhana Kendra
१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या -इंदो वि ताणेत्ति इन्द्रोऽपि देवराजोऽपि आस्तां राजादिरन्यस्तान् पुरुषान् प्रणमति प्रकर्षेण नमस्करोति । हीलयन्निन्दन् निजकऋद्धि विस्तारं द्वात्रिंशल्लक्ष विमानादिलक्षणं स्वसमृद्धिप्रपञ्च तद्धीलने च कारणमिदं कि मम ऋद्धिकभविकी एकान्तनश्वरी अनन्तरं चावश्यं गर्भवासादिदुःखसम्भवहेतुः सम्यक्त्वधारिणिश्च मनुयस्योत्तरोत्तर विशुद्धिप्रकर्षेण द्रव्यक्षेत्रकालभावादि वैशिष्टयेन तद्भवानन्तरमे वै कान्तानश्वरशास्वत शिवसुखप्राप्तिर्भवति । ततश्च स्वसमृद्धि हीलयंस्तान् प्रणमति सुरेन्द्रः, तानिति कान् मरणमेव प्राणत्यागरूपमन्तः पर्यवसानं मरणान्तस्तस्मिन् मरणान्तेऽपि, आस्तामन्यस्मिन विघ्ने, हु शब्दो निश्वये प्राप्ते उपस्थिते सम्यक्त्वं शुद्धदर्शनं ये- “छिज्जतो भिजतो मारितो वि उज्झमाणो य। जिणवज्जदेवयाणं न नमइ जो तस्स तणुसुखी ॥ २५९ ॥ इत्यादि प्रकारेण तनुमनो वचनश्शुद्धिमन्तो न छुतित्ति' न त्यजन्ति अरहन्नकयत् तदाख्यानकं चेदम्-तथाहि 'इहैव भरतक्षेत्रे, देश episङ्गनामकः । अस्ति गङ्गा यदुत्सङ्ग, समुद्रमिव नामुचत् ॥ १ ॥ तत्रास्ति चम्पकोद्यानं, धुतिभिर्लिम्पती दिशः। चम्पेति नगरी नाग-पुरीव बहुभोगिभृत् ॥ २ ॥ केशेषु यत्र कौटिल्यं नीरसत्वं जलाश्रये । विकलत्वममावास्याच न्द्रे नहि जने क्वचित् ॥ ३ ॥ तत्रासीदमलच्छाय-चन्द्रच्छायो महीपतिः । यद्भुजच्छायया विश्वं विश्वमाश्वासितं ननु ॥ ४ ॥ नाक्रामि यस्य च्छाया-ऽपि चन्द्रार्काभ्यामपि क्वचित् । सातपत्रस्य तस्यान्यैस्तेज आक्रम्यते कथम् ॥ ६ ॥ यस्य, प्रहरतः सार्द्धं विपक्षैः समराङ्गणे । न तेषां कोऽप्यभूत् प्राणं दन्तदत्तवृणं विना ॥ ६ ॥ न चौर्य पारदायें न यस्मिन् शासति मेदिनीम् । किं चोदिते दिवानाथे तमः क्वापि विजृम्भते ॥ ७॥ महर्द्धिका दीसिमन्तस्तत्राdesert | सांयान्त्रिका नौ वणिजो बहुलोकसमाश्रयाः ॥ ८ ॥ ददाना उचितं दानं दधाना उचितान् गुणान् ।
For Private and Personal Use Only