________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यितं वित्तं वयमेत तीन पृष्ट्वा ते सम्भाष्य
पोतस्थानमुपाय
षष्ठिशतक- कुर्वाणा उचिताचारं ते नौचित्य कलङ्घिरे ॥९॥ सर्वेषु तेषु मुख्योऽभू-दरहनकनामकः । ग्रहेष्विव दिनाधीशः सुधप्रकरणम् ॥
रेष्विव शतक्रतुः ॥ १०॥ स चाधिगतजीवादि-तवः सञ्चाधिकापणीः । प्रमाणीकतसर्वनो मन्यतेऽन्यं न देवतम् ॥ ११ ॥ माणेभ्योऽप्यधिकं सम्यक् सम्यक्त्वं च ररक्ष यः। पौषधावश्यकायेषु कर्मस्वस्खलितः कृती ॥ १२ ॥
सटीक अरहनकमुख्यास्ते सांयात्रिका धणिग्वराः । मिलिता पोचुरन्येशु--रिति सर्वे परस्परम ॥ १३ ॥ पुण्यानि पण्यान्या. दाय प्रविशामोऽम्बुधि यदि । पोतेरर्जयितुं वित्तं वयमेते तदा घरम् ॥१४॥ ततोऽन्योन्यं प्रतिश्रुत्य सर्वे तेऽन्ध्यवगाहन-टू म् । परदीपोपयोगीनि वस्तून्याददिरेऽभितः ॥ १५॥ पित्रादीनथ पृष्ट्वा ते सम्भाष्य च परिच्छदम् । अभ्यर्च्य देवता है इष्टाः प्रत्यूहापोहहेतवे ॥ १६ ॥ गणिमैर्द्धरिमैयैः परिच्छेछ। क्रियाणकैः । शकटानि समापूर्य पोतस्थानमुपाययुः॥१७ युग्मम् ॥ यानपापाण्यपूर्यन्त-पुरा नीतैश्च वस्तुभिः । फलकंम्रक्षणाद्यैश्च सज्जतेस्म निरन्तरम् ॥ १८ ॥ सन्दुकानां च सूपाना समितानां च सर्पिषाम् । तैलानां च गुडानां च खण्डानां मधुराम्भसाम् ॥ १९॥ एषसां भाजनानां च गोरसौषधयोरपि । कृपाणाधायुधानां च तृणाऽऽवरणयोस्तथा ॥ २०॥ भोगोपयोगिद्रव्याणा- मन्येषामपि भूयसाम् । सम
है चक्रिरे तेऽनुयोगानामिव साधवः ॥ २१ ॥ त्रिभिर्विशेषकम् ॥ मुनक्षत्रे सुलग्ने च सुमुहूर्ते शुभेऽहनि । शकुनेष्वनु१२ ई कलेषु शिवचक्रे च पृष्टगे ॥ २२ ॥ धूपेषग्राह्यमाणेषु कृतेषु पलिकर्मसु । आपूरितेषु वा तेषु समुद्रेषु समन्ततः ।। २३ ॥
याइनुवाने दिगन्तांच भेर्याचातोद्यनिःस्वने । उत्कृष्टसिंहनादे च शब्दाद्वैतं प्रकुर्वति ॥ २४॥ शिवा वः सन्तु १. व्याप्ते ।।
lm ७५॥
कर
For Private and Personal Use Only