________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पन्यानो व्रजतां दुस्तरेऽम्बुधौ । चिरं जीवत भद्राणि लभध्वं सर्वतोऽपि च ॥ २५॥ कब्धार्थान् सिद्धसाध्यांश्च पुननिजनिकेतने । ईक्षामहे समायाता-न्यथा युष्मांस्तथाऽस्तु च ॥ २६ ॥ इत्यादिकाभि राशीभि-रत्रायातैः सुवस्सलैः । मुहुराधास्यमानास्ते स्वजनैरुगताश्रुभिः ॥२७॥ दृष्टिभिः स्नेहलाभिश्च पुनः पुनरुदीक्षिताः । पित्राद्यैर्वलीतग्रीवै--निवृतैः सदनं प्रति ॥ २८॥ ददाना याचकेभ्यश्च कामितं दृष्टमानसाः। पोतमारुरुहुः सर्वे सद्ध्यानमिव साधवः ॥ २९ ॥ पन्धनेभ्यस्ततः पोतं मुमुचुः कर्णधारकाः समुच्छ्रितश्वेतपट सृष्टं तीरचरैर्नरः॥३०॥ विमुक्तबन्धना सा नौ: प्रेलिता कर्णधारकैः। राजहंसीव गंगाम्भो--गाहमाना ततोऽचलत् ॥ ३१ ॥ प्रवाहस्यातिवेगेन कियद्भिरपि वासरः । गङ्गामुखेन कल्लोल-लोल साऽविशदम्बुधि ॥ ३२ ॥ अरहनकमुख्यास्ते वहिप्रेण महोदधेः। मध्यमासादयन्ति स्म यापत्ताबदभूदिति ॥३३॥ अकालगर्जितं जज्ञे विद्युयोसगर्मितं । सदन्तकान्तिस्फुटनो गगनस्येव पूत्कृतम् ॥३४॥ प्रतिकूलो वौ वायुः शकुनाश्चासमक्षसाः। दिग्दाहोल्कापातमुख्या उत्पाताश्चापि जज्ञिरे॥३५॥सर्वतोऽपि स्म नृत्यन्त्य-- भीक्ष्ण्यमाकाशदेवताः ।उपसर्गकृतः सैन्या-प्रयायिन्य इवागताः॥३६॥ततस्तालादपि प्रांशु तमोऽतिपरुषाकृति । जगजिघांसो मेताना पत्यु(हुरिवोद्यतः॥३७॥मेषमूषकमार्जार--मतिकाकाककृष्णरुक् । निर्गतो घडवावर--बूंमराशिरियोपिछतः ॥३८॥ दह्यमानचिता ज्वाळा-माकायासोदरानिव । बिभ्राणः कपिलान् केशान--र्वस्थानेव मस्तके ॥३९॥ मृर्ष कोष इव विभ्रद्भालं भ्रकुटिभीषणम् ।उष्ट्रौष्ट्रादपि लम्बेनौ-टपुटेन भयानकः॥४०॥तडिपिङ्गलदेदीप्य-माननिम्नविलो
१ नाथा ॥
For Private and Personal Use Only