________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥ १०३ ॥
4
8
12
www.kobatirth.org
त्याभिसम्बन्धातं बन्दसे पूजयसि वा स्वमिति योज्यं । कुत एवमित्याह- किमित्याक्षेपार्यो गम्यते किं ननवादस्थितिमपि लोकोक्तिव्यवहारमपि न मुणेसित्ति न जानासि । अर्थ भावः ननु स्वं यस्य बन्दनादि करोषि तस्य वचनं न मन्यसे तर्हि वृथा तस्य वंदनादि किं कुरुषे किं लोकस्थितिमपि न जानासीति गायार्थः ॥ १३१ ॥ ननु का सेत्यत आह
मूलम् - लोए वि इमं सुणियं जो आराहिज्ज तं न कोविज्जा । मन्नेज तस्स वयणं जड़ इच्छसि इच्छियं काउं ॥ ३२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - लोकेऽपि प्राकृतजनेऽपि इदमिति वक्ष्यमाणं श्रुतमाकर्णितमास्तां लोकोचरे । किमित्याह-यं देवदानवविद्याधरराजादिकमाराधयेत् सेवेत तं न कोपयेन्न क्रोधसहितं कुर्यात् । किं तर्हि मानयेदङ्गीकुर्यात् तस्येत्याराध्यस्य मचनमाज्ञारूपं । यदि चेदिच्छसि ईप्सितं कर्त्तुं स्वहितमनुष्टानं इत्येवंविधा लोकस्थितिरप्यस्ति ।य स्तुतामपि जानाति स यं बन्दते पूजयति वा तद्वचनं नावमन्यते ततो लोकोचरस्थिविज्ञो जिनं वन्दमानः पूजयन् वा तद्वचनं कथमवमन्यते । अपि तु न कथमपि वदवमानेन हि अनर्थपरम्परा स्यादिवि । ' इयराणठक्कुराणत्री त्यादि गाथाभिरसकृतप्रस्यपादीति गाथार्थं ॥ १३२ ॥ एवं भगवद्वचनाकरणे धर्म कुर्वतोऽपि दोषमभिधायाय तत्र निश्चलान् स्तुवन्नाह
For Private and Personal Use Only
प्रकरणम् ॥
सटीकं०
॥ १०३ ॥