SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra षष्टिशतक ॥ १०३ ॥ 4 8 12 www.kobatirth.org त्याभिसम्बन्धातं बन्दसे पूजयसि वा स्वमिति योज्यं । कुत एवमित्याह- किमित्याक्षेपार्यो गम्यते किं ननवादस्थितिमपि लोकोक्तिव्यवहारमपि न मुणेसित्ति न जानासि । अर्थ भावः ननु स्वं यस्य बन्दनादि करोषि तस्य वचनं न मन्यसे तर्हि वृथा तस्य वंदनादि किं कुरुषे किं लोकस्थितिमपि न जानासीति गायार्थः ॥ १३१ ॥ ननु का सेत्यत आह मूलम् - लोए वि इमं सुणियं जो आराहिज्ज तं न कोविज्जा । मन्नेज तस्स वयणं जड़ इच्छसि इच्छियं काउं ॥ ३२ ॥ Acharya Shri Kailassagarsuri Gyanmandir व्याख्या - लोकेऽपि प्राकृतजनेऽपि इदमिति वक्ष्यमाणं श्रुतमाकर्णितमास्तां लोकोचरे । किमित्याह-यं देवदानवविद्याधरराजादिकमाराधयेत् सेवेत तं न कोपयेन्न क्रोधसहितं कुर्यात् । किं तर्हि मानयेदङ्गीकुर्यात् तस्येत्याराध्यस्य मचनमाज्ञारूपं । यदि चेदिच्छसि ईप्सितं कर्त्तुं स्वहितमनुष्टानं इत्येवंविधा लोकस्थितिरप्यस्ति ।य स्तुतामपि जानाति स यं बन्दते पूजयति वा तद्वचनं नावमन्यते ततो लोकोचरस्थिविज्ञो जिनं वन्दमानः पूजयन् वा तद्वचनं कथमवमन्यते । अपि तु न कथमपि वदवमानेन हि अनर्थपरम्परा स्यादिवि । ' इयराणठक्कुराणत्री त्यादि गाथाभिरसकृतप्रस्यपादीति गाथार्थं ॥ १३२ ॥ एवं भगवद्वचनाकरणे धर्म कुर्वतोऽपि दोषमभिधायाय तत्र निश्चलान् स्तुवन्नाह For Private and Personal Use Only प्रकरणम् ॥ सटीकं० ॥ १०३ ॥
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy