________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
ॐॐॐॐ
तो तत्थ गओ. पणमेइ जिणस्स पयजुयलं ॥८३ ॥ उरगस्स तस्स महिमं करेइ लोगो पसंतचित्तस्स । धम्म आराई - तो को वा नहि पूयमरिएइ ॥८४॥ घयविक्कणणनिमित्तं वच्चंतिआ य गोवत्थीओ। मग्गम्मि तम्मि भुयगं टुं बिलमज्मठियतुंड ॥ ८५॥ तप्पूयाकरणत्यं घयहि मक्खंति तं च फरिसंति । अहवा संतसहावो केसि नहु वल्लदो होइ ।। ८६ . सोऽयमक्खियदेहो निस्संदेहो निणंदधर्ममि । तगंधसमेयाहिं पिपीलियाहिं तओ गहितो ॥ ८७ ॥ सो ताहि खजमाणो अहियासइ वेयण दुरहियासं । न प3सं आवज्जे तासु मणागपि निक्कंपो ॥ ८८ । एवं पनरस दिवसे अहियासित्ता परिसहं घोरं । आउ सपत्नी ए सो सहसारे सुरवरो जाओ ॥ ८९॥ नाऊग सहस्सारे देवतेणोववनमुरगं तं । भय पि हु कयकिचो पडिमं पारितु तो चलिओ ॥९० ॥ इइ अविरयसप्पे, विष्फुरंतुम्गदप्पे विरइ रयणधारी, सम्बजीवोवयारी । जह करुणमकासी, बद्धमाणो महेसी, तह चिय भवियाणं होइ साघम्मियाण॥११॥ ना एवं 'विरतानामविरतान् दृष्ट्वा मनस्तापो भवतीत्युक्तं, यथा चासौ भवति तथाह-हा हा ! इति खेदे, कर्य
भवपे संसारावटे बुडन्तो मजन्तः पश्य प्रेतस्वेति तेषां दुःखातिशयकथनार्थमात्मन एव सम्बोधनपूर्व दर्शनम् । नृत्यन्तीव नृत्यन्ति हृष्यन्तीत्यभि प्रायः इदमुक्तं भवति । हा कयं दुर्गतिदुःखहेतुपापं कुर्वाणा अपि भव्यमेव तदस्माभिः | क्रियत इति हृष्यन्ति । तदुक्तं- 'हिंसे बाले मुसाबाई माइल्ले पि सुणेसहे । भुंजमाणे सुरं मंस सेयमे यति
१, हिंस्रो हिंसनशीलः सन् वालो मूढो भृवावादो मिथ्याभाषणशीला माइल्लेति मायापरवञ्चनीपायचिन्तन तवान् पिशुना परदोषप्रकाशक: शठो यो वेषविपर्यासादिना आत्मानमन्यथाभूतं दर्शयति मण्डिक चौरवत्
For Private and Personal Use Only