________________
Acharya Shri Ratassagarsu Uyanmar
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
GI
प्रकरणम् ॥
पष्ठिशतक-5 मनह ॥ २७ ॥ ननु भाविदुरन्तदुःखं चिन्तयति- “जहा सागडिओ जाणं समंहिचा महापहं । विसमं मग्गमाइन्नो
अक्खे भग्गम्मि सोयई ॥१॥ एवं धम्म चिउ कम्म अहम्म पडिवजिया । बाले मच्चुमुहं पत्ते अक्खे भग्गम्मि सोय॥२०॥
सटीक. ई॥२॥" एवं चाविरतेषु विरतानां मनस्तापादनुकम्पालक्षणो गुणो भवतीत्यर्थः ॥ ९ ॥ नन्वेवमविरतस्या. | नुकम्प्यत्वमभिदधता तत्कृतारम्भस्यैव तीक्ष्णदुःखहेतुत्वमुक्तं न मिथ्यात्वस्य साक्षात् । तद्धेतुत्वमित्याशङ्कय तस्य सर्वदुःखहेतृत्वमधित्सुराहमूलम-थारंभजम्मि पावे जीवा पावंति तिक्खदुक्खाई।
जं पुण मिच्छत्तलवं तेण न लहंति जिणबोहिं ॥ १०॥ ___ व्याख्या-आरम्भणमारम्भो जीवस्य उपद्रवणमित्यर्थः, इदं च संरम्भसमारम्भयोरुपलक्षणम्, तदुक्तं-" सकप्पो संरंभो परियावकरो भवे समारंभो। आरंभो उद्दवओ सुदनयाणं तु सव्वेसिं ॥२८॥ तत आरम्भाज्जातं आरंभ तस्मिन् आरम्भजे पापे दुरिते कृत इति गम्यम् । जोवाः सच्चाः प्राप्नुवन्ति लभने तीक्ष्णदुःखानि तीक्ष्णानि | कटुविपाकानि दुःखानि कुरुछाणि तीक्ष्णदुःखानि । अत्रान्ययोगव्यवच्छेदकैव शब्दाध्याहारः कर्त्तव्यः, ततो दुःखा- 13 अत एव च भुञ्जानः सुरां मचं मांस च श्रेयोऽतिप्रशंस्यमेतदिति मन्यते उपलक्षणत्वाद् भासते च "न मांसभक्षणे दोषो न मयेन च मेथुने । प्रवृत्तिरेषा भूतानां निवृतिस्तु महाफला ॥ १॥ इत्यादीति सूत्रार्थः ॥
15/॥२०॥
1444
For Private and Personal Use Only