SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Ratassagarsu Uyanmar www.kobatirth.org Shri Mahavir Jain Aradhana Kendra GI प्रकरणम् ॥ पष्ठिशतक-5 मनह ॥ २७ ॥ ननु भाविदुरन्तदुःखं चिन्तयति- “जहा सागडिओ जाणं समंहिचा महापहं । विसमं मग्गमाइन्नो अक्खे भग्गम्मि सोयई ॥१॥ एवं धम्म चिउ कम्म अहम्म पडिवजिया । बाले मच्चुमुहं पत्ते अक्खे भग्गम्मि सोय॥२०॥ सटीक. ई॥२॥" एवं चाविरतेषु विरतानां मनस्तापादनुकम्पालक्षणो गुणो भवतीत्यर्थः ॥ ९ ॥ नन्वेवमविरतस्या. | नुकम्प्यत्वमभिदधता तत्कृतारम्भस्यैव तीक्ष्णदुःखहेतुत्वमुक्तं न मिथ्यात्वस्य साक्षात् । तद्धेतुत्वमित्याशङ्कय तस्य सर्वदुःखहेतृत्वमधित्सुराहमूलम-थारंभजम्मि पावे जीवा पावंति तिक्खदुक्खाई। जं पुण मिच्छत्तलवं तेण न लहंति जिणबोहिं ॥ १०॥ ___ व्याख्या-आरम्भणमारम्भो जीवस्य उपद्रवणमित्यर्थः, इदं च संरम्भसमारम्भयोरुपलक्षणम्, तदुक्तं-" सकप्पो संरंभो परियावकरो भवे समारंभो। आरंभो उद्दवओ सुदनयाणं तु सव्वेसिं ॥२८॥ तत आरम्भाज्जातं आरंभ तस्मिन् आरम्भजे पापे दुरिते कृत इति गम्यम् । जोवाः सच्चाः प्राप्नुवन्ति लभने तीक्ष्णदुःखानि तीक्ष्णानि | कटुविपाकानि दुःखानि कुरुछाणि तीक्ष्णदुःखानि । अत्रान्ययोगव्यवच्छेदकैव शब्दाध्याहारः कर्त्तव्यः, ततो दुःखा- 13 अत एव च भुञ्जानः सुरां मचं मांस च श्रेयोऽतिप्रशंस्यमेतदिति मन्यते उपलक्षणत्वाद् भासते च "न मांसभक्षणे दोषो न मयेन च मेथुने । प्रवृत्तिरेषा भूतानां निवृतिस्तु महाफला ॥ १॥ इत्यादीति सूत्रार्थः ॥ 15/॥२०॥ 1444 For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy