SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SHOCESS435055 न्येव लभन्ते कृष्णादय इव । ननु बोध्यभावमपीत्याशयः । यदिति निर्देशे, पुनरिति विशेषणे, तेनारम्भशतजातात्पापामिथ्यात्वलवस्याप्याधिक्यं विशिनष्टि, मिथ्यात्वमतवथडानरूपं तस्य लयो लेशो मिथ्यात्वलवस्तं कुर्वन्तीति शेषः । तेन मिथ्यात्वलवकरणेनास्ता बहुना मिथ्यात्वेन । यतो वितथप्ररूपणादिकस्य स्तोकस्यापि मिथ्यात्वस्यारम्भकर्तृपापेभ्योऽप्यनन्तदुःखहेतुत्वात् । तदुक्तं-अहह सयलन्नपावा वि तह पन्नवणमणुमवि दुरतं । जम्मि रियभव. तदजिय दुक्कयअवसेसलेसवसा.॥ २९ ॥ सुरघयगुणो वि परमेसरो वि तिहुयण अतुल्लमल्लो वि। गोवाईहि वि बहुहा क इथिओ तिजयपहुतं पि ॥३०॥ “थीगोवंभणभूवर्णतगा वि केइ पुण दहपहाराई । बहुपावा वि पसिद्धा सिद्धा किर तम्मि चेव भवे॥२॥ इति । ततस्तेन किमित्याह-न लभन्ते न प्राप्नुवन्ति जिनबोधि प्रेत्यजिनधर्मप्राप्ति सम्यत्तवमित्यर्थः । यां जिनानुग्रहरूपां तत्कार्यां वा जिनबोधि विमाऽनन्तामनर्थपरम्परामनुभवन्ति । तदुक्तं-" तुहणुग्गहं विणा पहु पभूयघणकम्मबंधणं धणियं । तत्तो असप्पवित्ती तुहणुग्गहजुग्गया न तओ ॥ ३० ॥ इय पुणरुत्तमणंतं दुरंतभवचक्कगे किलिस्संतो । लोए पइखपएसं जाओ य मओ य बहुसोहं ।। ३१ ॥ उस्सप्पिणि असंखा लोगा य गया जलग्गिभूपवणे । निवसंतस्स तरुसु य तेऽणतगुणा मह अईया ॥ ३२ ॥ विति चउ पणिदियत्तं सुरनरतिरियत्तणं च भवकूवे । बहुसो पाविय पु. णरवि अरहघडिव्य भमिओहं ॥३३ ॥ तत मारम्भेभ्यो मिथ्यात्वळवोऽपि दुष्ट इत्यर्थः ॥१०॥ अथ येन मिथ्यात्वलवेन बोधिन लभ्यते तमेव प्रकटयन्नाह RASHTRA For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy