SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पष्ठिशतक प्रकरणम् ॥ ॥ २१ ॥ ACCAC-5 सटीक० RECESSORS मलम-जिणवरआणाभंग उम्मग्गउस्सुत्तलेसदेसणयं । आणाभंगे पावं ता जिणमयदुक्करं धम्म ॥११॥ व्याख्या-जिनवरोऽहन् तस्याज्ञा आज्ञायन्ते अधिगम्यन्ते मर्यादया अभिविधिना वा अर्था यया सा भाशा भागमस्तस्या भङ्ग इव भगः खण्डनं,तत्फलस्य दुःखादेः प्रसाधकत्वान्न साक्षात् तस्या भङ्गः सम्भवति । शाश्वतत्वात्तदुक्तं श्रीनन्दीसूत्रे 'इच्चेय दुवालसंगं गणिपिडगं ण कयाइ णाऽऽसी ण कयाइ ण भवति । ण कयाई ण भविस्सहात भूतं भवति य भविस्ससि य धुवे, नितिए सासए । अक्खए अच्चए अवट्टिते निच्चे' इत्यादि। जिनवराज्ञाभङ्गस्तं किमित्याह-उन्मार्गोत्सूत्रलेशदेशनजं वदन्ति तीर्थकरा इति क्रिया कर्बध्याहारः । तत्रोन्मार्गः क्षायोपशमिकभावमतिक्रम्यौदयिकभावेन वर्तनं मूत्रादतिक्रान्तमुत्सूत्रं तयोर्लेशो लवस्तस्य देशनं कथनं तस्माज्जातमुन्मार्गोत्सूत्रलेशदेशनजं, उन्मार्गोत्सूत्रलेशदेशनर्क चादेशनमेव देशनकं उन्मार्गोत्सूत्रलेशस्य देशनकं यत्रेति बहुव्रीहिणा विशेषणमाज्ञाभङ्गस्य कार्य,पाकृतत्वाविसन्धिरु मग्गो मुत्तेत्यत्र । नमून्मार्गोत्सूत्रलेशदेशनज आज्ञाभास्तहि को दोष इत्याह-' आणाभंगेत्ति' आज्ञाभङ्गे पाप पापहेतुकर्म भवतीति गम्यम्, 'सा' तस्मात्पापादाज्ञाभारूपाजिनमतोऽत्रापि प्राकृतत्वाद्विभक्तिलोपो धर्मः प्रथमार्थे द्वितीया सम्यक्त्वादिदुष्करः कर्तुमशक्यो मिथ्यात्वमोहनीयोदयात् । तदुदये च जिनमतधर्मे प्रत्युत देषोत्पत्तिः । तदुक्तं " जिणधम्ममि पउसं वहइ य हियएण जस्स उदएण । तं मिच्छत्तं कम्मं संकिहो तस्स उ विवागो 453 ॥२१ ।। For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy