SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Railassagarsu Lyamandir www.kobatirth.org Shri Mahavir Jain Aradhana Kendra SROSESSIAHUGU5364 ॥ ३४ ॥ इदमुक्तं भवति जिनवराज्ञाभङ्गमुन्मार्गात्मत्रलेशदेशननं वदन्ति तस्मिश्च पापं तस्माच्च जिनमतो धो बोधिलक्षणो दुष्कर इत्यर्थः । एवमाशाभास्य पापत्वमुक्तम, अथाज्ञाविकलस्य धर्मस्यापि पापफलत्वमाह -- मलम्-जिणवरयाणारहियं वद्धारंता वि के वि जिणदव्वं । बुड्डंति भवसमुद्दे मूढा मोहेण अन्नाणी ॥ १२ ॥ व्याख्या-जिनवराज्ञारहितं जिनद्रव्यं वर्धयन्तोऽपि मूढा भवसमुद्रे बुडन्तीति सम्बन्धः, तत्र जिनवराज्ञा पाय व्याख्याता,तया रहित मुक्तं जिनवराज्ञारहितमिति क्रियाविशेषणवतश्च जिनवराज्ञारहितं यथा भवति तत्तथा बद्धयन्तोऽपिवृ िनयन्तोऽपि केऽपि मुग्धबुद्धयो जिनद्रव्यं देवसम्बन्धिद्रव्यं आज्ञारहितं वर्द्धनं चैवं,तथा श्रावकेण देवस्ववृद्धये कल्प. पालमत्स्यबन्धकवधकवेश्याचर्मकारादीनां कलान्तरादिदानं,तथा देववित्तेन वा भाटकादिहेतुकदेवद्रव्यमुखये यवनिमिर्त स्थावरादिमिष्पादनं । तथा महाघतासंभवं विक्रयेण बहुदेवद्रविणोत्पादनाय गृहिणा यद्देवधनेन समधान्यसग्रहण, तथा देवहेतचे कुपवाटिकाक्षेत्रादिविधानं, तथा शुल्कशालादिषु भाण्डमुद्दिश्य राजग्राह्यभागाधिककरोत्पादनादत्पन्नेन द्रविणधिनयनं जिनवराज्ञारहितं तथा चोक्त-" उस्मुत्तं पुण इत्थं थावरपाउम्गकृवकरणाई । उन्भूयगकरउप्पायणाइ धम्माहिगारम्मि ॥ ३५॥" तत्र स्थावरादिनिपिणादीनां षट्कायारम्भासयतवासादिना महासावयत्वेन निवारितस्वात् । देवाथै उभूतकरोत्पादनस्य च लोकापीतिजनकत्वेनाबोधिहेतृत्वात् । तदुक्तं-" धम्मत्थमुज For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy