________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठिशतक
॥ २२ ॥
एणं सब्यस्सापत्तियं न कायव्वं । इय संजमो विसेओ इत्थ य भगवं उदाहरणं ॥३६॥ सो ताबसा प्रकरणम् ।। समाओ तेर्सि अपत्तियं मुणेऊणं । परमं अबोहिबीयं तओ गओ हंत काले वि ॥ ३७॥ तदेवं वर्द्धय
181 सटीक न्तोऽप्यास्तां भक्षयन्तः । तद्भक्षणस्य महानर्थहेतुत्वात । यदुक्तं -"जिणपवयणबुढिकरं पभावगं नाणदसणगुणाण । भक्खंतो जिणव्वं अणंतसंसारिओ होइ ॥ ३८ ॥ तथा-चेइयदव्वं साहारणं च जो दुहइ मोहियमईओ। धम्मं च सो न याणइ अहवा बडाउओ नरए ॥ ३९ ॥ तथा-देवस्स परीभोगो अणतजम्मेसु दारुणविवागो। देवभोगभूमिसु वुट्टी नहु वह चरित्ते ॥ ४० ॥ तथा भक्षणवदुपेक्षाऽपि दोषायैव । तदुतम्-" भक्खेइ जो उबक्खेइ जिणदश्वं च सावओ। पन्नाहीणो भवे सो उ लिप्पई पावकम्मणा ॥ ॥४१॥ आयाणं उषभुंजइ पडिवन्नधणं न देइ देवस्स । नस्संतं समुविक्खइ सो वि हु परिभमइ ससारे ॥ ४२ ॥ चेइयदव्वविणासे तव्व विणासणे दुविहभेए। साह उविक्खमाणो अणतसंसारिओ होइ ॥ ४३ ॥ किमित्याह-ब्रुईति मज्जति भवसमुद्रे, संसारवारिधौ मूढा मन्दाः किंविशिष्टा मोहेन मोहनीयकर्मणाअज्ञानिनो विशुद्धज्ञानविकलाः । तदयमभिसन्धिः सकाशश्रावकस्य देवस्वभक्षणात् प्रभूतभवान् यावन्नरकगतितिर्यगतिकुमनुष्यगतिदारिद्रदौभाग्यदौर्मनस्यकुष्टादिरोगाधनन्तदुःखानुभवनं पुनस्तकमशेषक्षपणाय सकलेन स्वोपार्जितद्रव्येण ग्रासाच्छादनातिरिक्तेन देवद्रव्यवर्द्धनं परिभाव्य देवव्यवर्द्धनसनातथद्धाः केऽपि श्राद्धास्तथाविधविवेकविकलतया मागुक्तस्थावरादिकारणेन मालाकारमूत्रधारादीनां वश्वनेन वा तद्वचनस्यापि निषिद्धत्वात् । तदुक्तम्-अभिस- ॥ २२ ॥
For Private and Personal Use Only