________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
5555
धानं चैषां कर्तव्यं न खलु धर्ममित्राणां । न व्याजादिह धमो भवति तु शुद्धाशयादेव ॥ १॥ इति अभिसन्धानं च वचनमुच्यते, देवद्रव्यवयन्तोऽपि भवसमुद्रे मज्जन्ति जिनाज्ञाभहेतुत्वात् वादशवर्द्धनस्य, ननु तहि जिनद्रव्यं वृद्धिमपि न नेयमिति चेत, न, तवृद्धिपयोगस्यागमे बहुशः शुभफलहेतुत्वेनाभिधानात् । तदुक्तम्-जिणपवयणवुढिकरं पभावगंनाणदंसणगुणाणं । वड्ढतो जिणदध्वं तित्ययरतं लहइ जीवो ॥ ४५ ॥ तथादेवस्स नाणदव्वं च, तहा साहारणं धणं । सावएहिं तिहा क. नेयध्वं वुढिमायरा ॥ ४६ ॥ जिणपक्षयणवुड्किरं प्रभावगं नाणदसणगुणाणं । रवखंतोजिणदव्यं रत्तसंसारिओ होइ ॥ ४७॥ ततो वृद्धि नेयम् । वृद्धिश्चात्र कलान्तरप्रयोगः । यदुक्तमुपाशकदशाङ्गे-तस्सणं आणंदस्स गाहावइस्स चत्तारि हिरनकोडीओ निहाणपउत्ताओ । चत्तारि हिरनकोडीओ बुढि पउत्ताओ चत्तारि हिरनकोडीओ पवित्थरपउत्ताओ" इति । तत्र देवव्यकलान्तरप्रयोगेऽयं विधिः बहुलाभेऽपि अनोपयुद्धारग्रहणदानत्यागेन स्तोकलाभेऽपि सुवादिग्रहणैकग्रहणेन च " अंगोवरिओद्वारं वज्जइ अइलाभयं मुणेऊण । थोवेण वि लाभेणं बंधेणं अहवरुक्केणं' ति वचनात् । शु. भस्थानेऽवञ्चकवणिगादिषु कलान्तरप्रयोगं करोति जिनद्रव्यवृद्धये विवेकवानिति । तदुक्तम्-- वड्ढेइय तदव्वं विसु
डभावो सया कालं ति' अमुं चोपायं विना जिनद्रव्यवृद्धिर्न भवति तस्मादेवं वृद्धिः कर्तव्या । नतु पूर्वोक्तस्थाBा वरादिकारणेनेति गाथार्थः ॥ १२ ॥ अयं च पूर्वोक्तः सर्वोऽप्युपदेशः स च योग्यस्यैव देयो नायोग्यस्य, तस्य तद्दा| नेऽपि लाघवादिदोषप्रसङ्ग इत्याह
TUSHSAKATAX +36HSASA ***
For Private and Personal Use Only