________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
षष्ठिशतक
॥ २३ ॥
AAAAUCRACANCHAR
दिप्रकरणम् ॥ मूलम-कुग्गहगहगहियाण मुद्धो जो देइ धम्मउवएसं। सो चम्मासी कुक्कुर-वयणम्मि खिवेइ कप्पूरं ॥ १३ ॥
सटीक व्याख्या-कुनहग्रहगृहीतानां यो धम्मोपदेशं ददाति स कुक्कुरमुखे कपूर क्षिपन्तीति सम्बन्धः, तत्र कुग्रहः सिद्धान्तबाद्यस्वमतिकल्पितस्वाभ्युपेतासत्पदार्थसमर्थनानुष्ठानगोचरो मानमोऽभिनिवेशः स एव ग्रहो भूतादिस्तेन गृहीता अधिष्ठिता येते तथा तेषां कुग्रहग्रहगृहीतानां मुग्धो हेयोपादेयज्ञानविकलो य इत्यनिर्दिष्टनामा ददाति वितरति धर्मोपदेशशुद्धधर्मप्ररूपणालक्षणं स इति यच्छन्दपरामृष्टो मुग्धश्चमत्वगुपलक्षणत्वादस्थिमांसाधनातीत्येवं शीलश्वाशी स चासौ कुक्कुरो भषणश्चर्माशी कुक्कुरस्तस्य वदनं मुख तस्मिंश्चाशि कुक्कुरवदने क्षिपति न्यस्यति कपूरं घनसारमत्रव शब्दस्य लोपात् लुप्तोपमा ततः कपूरमिव अयमर्थोऽन्यत्राप्येवमेव वैशिष्टयेन प्रत्यपादि । तदुक्तं-अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोषायाभिनवोदीणे शमनीयमिव ज्वरे ॥ ४८" तथा- उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपान भुजंगानां केवलं विषवर्डनम् ॥ ४९॥” लौकिकरप्युक्त-उपदेशो न दातव्यो यादृशे तादृशे नरे । पश्य वानर मुर्खेण सुगृही निगृहीकृता ॥ ५० ॥ ततोऽयं भावः कुग्रहग्रहगृहीतानां शुनां च पिशुनानां च परवेश्मप्रधावतां प्रयोजनं न पश्यामः । पात्राणां षणाहते इत्युक्तेः चर्माशिकु. क्कुरसमानानां वदने कर्पूरक्षेपसमं धर्मोपदेश ददानो लाघवस्वार्थनाशमनःसङ्कलेशमतिनाशादिदोषान् मुग्ध उपदेष्टा
२३ ॥
For Private and Personal Use Only