________________
Shri Mahavir Jain Aradhana Kendra
www.kobatith.org
Acharya Shri Kailassagarsur Gyanmandir
प्राप्नोति । यतः-किंवा करोत्यनार्याणामुपदेष्टा सुवागपि । तक्षा तीक्ष्णकुठारोऽयि दुर्दारुणि विहन्यते तस्मात्तादृशानामुपदेशो न देय इत्यर्थः ॥ १३ ननु तायोग्याननुपदिशतामुपदेष्टणां तेषु रोप एवं सम्भाव्यत इत्याशंक्याह--
मूलम् -- रोसो वि खमाकोसो सुतं भासतयस्स धन्नस्स।
उस्सुत्तेण खमाविय दोसमहामोह यावासो ॥ १४ ॥ व्याख्या-रोषोऽपि क्रोधोऽपिःसम्भावने स चैवं सम्भावयति । तन्नास्य विषयतृष्णाप्रभवत्युच्चैन दृष्टिसम्मोहः । अरुचिर्न धर्मपथ्ये न च पापाक्रोधकण्डूतिः । इति वचनात् ज्ञाताहत्पवचनरहस्यसंवेगसुधारसपूर्णहृदयपूर्णकलशस्य पुरुपस्य क्रोधोदयो न भवति । प्रायः क्वचिदयोग्यदेशनानिषेधप्रमादस्खलितचोदनादौ कृत्रिमस्तदकृत्यनिवारणाय भवत्यपि रोषः । स च रोषोऽपि क्षमाकोष एव सर्वस्य वाक्यस्य सावधारणार्थत्वात् । शान्तिभाण्डागारमेव किं यस्य क. स्यापि नेत्याह-मूत्र भाषमाणस्य तत्र सूत्रानुगतं वाक्यमप्युपचारात् सूत्र सूत्राविसंवादीत्यर्यों भाषमाणस्य बदतो धन्यस्य पुण्यवतो रोषफलं ताडनाद्यपि कुर्वतस्ताडनीये शिष्यादौ शान्तिफलप्रशमादिगुणाधानेन गुणहेतुत्वात्तदोषस्य, तदुक्तं-लालिज्जंते दोसा ताडिज्जते बहु गुणा हुँति । गयवसभतुरगाण व तो हुन्ज सुसिक्खपरिवारो ॥५२॥ तथा त एव तथाविधाविनीतविनेयाद् गुरुणा इच्छाकारमंतरेण सकोपेनेवाज्ञावलाभियोगादिना वैयावृश्यकारा
For Private and Personal Use Only