________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पष्ठिशतक
॥२४॥
सटीक
| पण्णं, तदुक्तमावश्यकनियुक्ती, "जह जच वाहणाणं आसाणं जणवएसु जायाणं । सयमेव खलियगहणं प्रकरण
अहवा वि बलाभिओगेणं ॥५३॥ पुरिसज्जाए वितहा विणीयविणयंमि नत्थि अभिओगो इयरंमि ओ अ. भिओगा जणवयजाए जहा आसे।।५४||तस्मात्सूक्तं रोषोऽपि क्षमाकोषः सूत्रं भाषमाणस्येति । अथ व्यतिरेकमाह 'उस्मुत्तेणेत्यादि ' उत्सूत्रेण सूत्रमार्गातिक्रमेण क्षमापि च तितिक्षापि आस्तां क्रोध इत्यपेरर्थः । दोषो दृषणं प्राकृतस्वाद्विभक्तिलोपोऽत्र द्रष्टव्यः । किम्भूतो दोष इत्याह " महामोह आवासो,, महांश्वासी मोहो मौढय तस्यावास इ वाऽऽवासो गृहमित्यभिप्रायः । ततश्च यदा साधुः श्रावको वा शिष्यं पुत्रं वा प्रमादस्खलितादिनोन्मार्गे व्रजन्तं सारणा. | दिभिन निवारयति दाक्षिण्यादेस्तदा शान्तिरपि दोपहेतृत्वाद्दोष एव । तदुक्तं- “ इक्केण कयमकज्ज करेइ तप्पच्चया पुणो अन्नो। साया बहुलपरंपर वुच्छेओ संजमतवाणं ॥ ५५ ॥ तथा जीहाए वि लिहंतो न भइओ जत्थ सारणा थि । दंडेण वि ताडतो स भद्दओ सारणा जत्थ ॥ ५६ ॥ जह सीसाईनिकिंतर
कोइ सरणागयाण जंतूण । तह गच्छमसारितो गुरुवि सुत्ते जओ भणियं ॥ ५७ ॥ जणणीए अनिसि| हो निहओ तिलहारउपसंगेण | जणणी वि थणच्छेयं पत्ता अनिवारयंतीए ॥५८ ।। इय अणिवारिय दो| सा सीसा संसारसागरमुर्विति विणियत्तूपसंगा पुण कुणति संसारवुच्छेयं ।। ५९ ॥ तस्मात्स्त्रोक्तविधिना परुषाक्षरं सारणादिकुर्वतोऽपि शान्तितुल्यफलत्वात् क्षान्तिरेव सूत्रोत्तीणमविधिमोहादिनोपेक्षमाणस्य क्षमावतो पि अक्षमा तुल्यफवत्वात् सदोषतवेत्यर्थः ॥ १४ ॥ अथ पुनर्यत एव कश्चिद्रोषोऽपि शुभहेतुः क्वचिच्च क्षमाऽप्यशुभहेतुस्तत
18॥२४॥
6448
For Private and Personal Use Only