SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassa garsuri Gyanmandir M एव जिनधर्मस्य फलनिश्चयावगमेऽपि तदुर्विज्ञेयतामाह मूलम्-इक्को वि न संदेहो जं जिणधम्मेण अस्थि मुक्खसुहं । तं पुण दुव्विन्नेयं अइउक्कडपुन्नरहियाणं ॥१५॥ व्याख्या- एकोऽपि इहापि शब्दः पुनरर्थे, एकः पुनर्न सन्देहो न संशयो यत् जिनधर्मे तृतीया सप्तम्यर्थेऽत्र आराध्यमाने इति गम्यते अस्ति विद्यते मोक्षसुखं निर्वाणसातं । जिणधम्मो मुक्खफलो सासयसुक्खो जिणेहिं पन्नतो नरसुरसुहाई अणुसंगियाइ इह किसिपलाल वा॥१॥ इति वचनात् । तं पुनर्जिनधर्म समुत्पन्नदिव्यकेवलज्ञानेन स-है। ववेदिनोपदिष्टं दुर्विज्ञेयं दुरधिगम। "जावइया वयणपहा ताबया चेव हुंति परसमया। जावइया परसमया तावइया चेव नयवाया ॥ ६० ॥ इति वचनादनेके नयास्तन्मयत्वाच्च तस्य तदुक्तं-नस्थि नएहि विहणं सुत्तं | अत्थो य जिणमए किंचि । आसज्जउ सोयारं नए नयविमारओ बूया ॥ ६१ ॥ अथवा 'मिच्छत्तसमूहमयं सम्मत्तंति',, अतो नयगहनरूपत्वादुत्सर्गापवादमयत्वादेर्वा नामाचार्यप्ररूपिता सन्मार्गशतमध्यपतितत्वाबा दुविज्ञेयं वदंति दुःखप्रवेशदुःखोत्तारादिप्रकारेण तीर्थकरगणाधरादय इति वाक्यशेषः । किं सर्वेषां नेत्याह-'अइउक्कडेत्ति' अत्युत्कटमत्युग्रं यत्पुण्यं सर्वधर्मश्रेष्ठपभिनिषेशत्यागेन सम्यक्त्वं तस्यैव सर्वधर्मश्रेष्ठत्वात् । यत:-"जह गिरिवराण मेरू सुराण इंदो गहाण जह चंदो । देवाणं जिणचंदो तह सम्मत्तं पि धम्माण ॥१॥" तेन च रहिता विना कृता अ. SSSSSSS For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy