________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥ २५ ॥
www.kobatirth.org
त्युत्कटपुण्यरहितास्तेषां न तु सर्वेषां । लघुकर्मणां निरभिनिवेशिनां जिनधर्मस्य सृज्ञेयत्वात् । अथवा तं पुण दुब्धिनेयंति पदमेवं व्याख्यायते तमित्यादौ प्रथमार्थे द्वितीया ततश्च स पुनर्जिनधर्मो दुर्विज्ञेयः शेषं तथैव । ततः सामान्येन जिनधर्मान्मोक्षो भवतीति निश्वयेऽपि येन विधिना स धर्मः क्रियते यादृशश्च भवति स विशेषो दुर्विज्ञेयोऽपुण्यानामित्यर्थः ॥ १५ ॥ पुनस्तस्यैव दुर्विज्ञेयत्वमाह—
मूलम - सव्वंपि वियाणिज्जइ लग्भइ तह चउरिमाय जणमज्झे । इक्कंपि भाविदुलहं जिणमयविहिरयणसुवियाणं ॥ १६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - सव्वंपीत्यादि, सर्वमपीत्यत्र सर्वशब्दस्य “ नामं ठवणा दविए आएसे निरवएसे सए चेव । तह सव्वधत्तसव्वं च भावसव्वं च सत्तमयं ।। ६२ ।। इति गाथोक्तसप्तविध निक्षेपादा देश सर्वस्य ग्रामप्रधानेषु गतेषु सर्वो ग्रामो गत इत्यादि रूपस्योपादानं, नतु निरवशेषादिनिक्षेपाणां ततश्च सर्व कियदपि स्थूलस्थूलं लोकव्यवहारजनरंजनादिकं विज्ञायते विशेषेणावगम्यते जनैरिति सर्वत्राध्याहार्यम् । अथवा किंचिज्या अपि जना गर्वाध्माततात्मानं सर्वज्ञमिव मन्यन्ते, तदुक्तं- "यदा किंचिज्ज्ञोऽहं गज इव मदान्धः समभवं तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः । यदा किञ्चित्किञ्चिद्बुधजनसकाशादवगतं, तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ ६३ ॥ तदपेक्षयेदयुक्तं सर्वमपि विज्ञायते न तु तस्यतः सर्वविज्ञाताऽत्र विवक्षितावास्तव सर्वज्ञतायां हि
For Private and Personal Use Only
प्रकरणम् ॥
सटीकं
11 26 11