SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org स्वजनेतर--सामान्यगता चतुर्विधा मैश्री । मोहासुखसंवेगा-न्य हितयुक्ता चैव करुणेति ॥ २६ ॥ ॐ सामान्येनाऽपि सन्तः परदुःखदुःखिता भवन्ति यतः- “न ब्रूते परदूषणं परगुणं वक्तत्यल्पमप्यन्वहं, सन्तोषं वहते परि पराबाधासु धत्ते शुचम् । स्वश्लाधां करोति नोज्झति नयं नौचित्यमुल्लङ्घयत्युक्तोऽप्यप्रियमक्षमां न रचयत्येतच्चार सताम् ॥ १ ॥ किं पुनरनुकम्पाप्रधानानां विरतानां सदग्रेसराणां परदुःखदुः खितत्ये वाच्यम्, ततो युक्तमेवाविरतान् दृष्ट्वा विरतानां मनस्तापो भवतीति यथा भगवतो वर्डमानस्वामिनः कौशिकं दृष्ट्वा समजनीति स एव दृष्टान्तोऽभिधीयते । यथा-'" सिरिवमाणसामी चामीयरपवरदित्तदित्तिधरो । सत्तकरुस्सेह तणू छउमत्थो हिंडए पुहविं ॥१॥ अप्पविद्धविहारो निस्सँगो निम्ममो निरभिसंगो । निरविक्खो नियदेहे समतिणमणि लट्ठुकणगो य ॥ २ ॥ इरियासमिसमेओ मोणी महणारिदप्पनिद्दलणो । एगागी उबवन्ने सहमाणो विनिह उवसग्गे ॥ ३ ॥ दुसह परी साहसहणो को हाइकसायसायरतरंडो । गुणरयणाण करंडो भंडोवगरणविरहिओ य ॥ ४ ॥ तब तेयसा जलंदो धवलंतो नियजसेण भुवणयलं । समसत्तमित्तवग्गो समदुक्खसुहो य अपमाई ॥ ५ ॥ करुणारसस्स जलही सोमो सं स्वं सुखाभावो यस्मिन् प्राणिनि दुःखिते सुखं नास्ति तस्मिन् याऽनुकम्पा लोक प्रसिद्धा आहारषनशयनास नादिप्रदानलक्षणा सा द्वितीया, संवेगो मोक्षाभिलाषस्तेन सुखितेष्वपि सत्वेषु प्रीतिमत्तया सांसारिकदुःखपरि त्राणे छद्मस्थानां या स्वभावतः प्रवर्तते सा तृतीया, अन्यद्दितयुता सामान्येनैव प्रीतिमत्ता सम्बन्धविकलेष्वपि सवाम्येषु सत्येषु केवलिनामिष भगवतां महामुनीनां सर्वानुग्रहपरायणा हितबुद्धया चतुर्थी करुणा || Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy