________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
षष्ठिशतक
करणम् ॥
सटीफ.
S++
+
+
ऽयमों यदि जिनागमविदामपि केषांचिद्गुरुकर्मणां भवविरतिन सम्पद्यते तत्कथं तबिकलानां मिथ्यास्षिमा पार्चे भवविरतिवार्ताऽपि सम्भवतीत्यर्थः॥ ८ ॥ एवं विरतिदुर्लभतामभिधायाधुना तद्वतां गुणविशेषमभिधित्सुराह
मूलम-विरयाण अविरए, जीवे दठूण होइ मणतावो ।
हा हा कह भवकूवे बुड्डता पिच्छ नच्चति ॥ २॥ व्याख्या-विरतानां षड्जीवनिकायवधादिविरतिमतां अविरतान् विरतिविकलान् जीवान् पाणिनो दृष्ट्वा भवति मनस्तापो मनसश्चित्तस्य साप इवाविरतानां भाव्यपायचिन्तनेनासुखयुक्तत्वात्तापो मनस्तापः करुणा तस्याश्चतुर्भदाया असुखयुक्तभेदे मनस्तापान्तर्भावात् चतुर्भेदभणनं चैवम् -" षोडशकग्रन्थे" करुणायाः। तथाहि-" उपकारि
१. पताश्चतुर्विधा इत्युक्तं तदेव चातुर्विध्यं प्रत्येकमभिधातुमाह-उपकारी'त्यादि, उपकारी च स्वजनश्चेतरश्न सामान्य च एतद्गता एतद्विषया चतुर्विधा चतुर्भेदा मैत्री भवति, उपकत्त शीलमस्येत्युपकारी उपकारं विवक्षितपुरुषसम्बन्धिनमाश्रित्य या मैत्री लोके प्रसिद्धा सा प्रथमा। स्वकीयो योज नो नालप्रतिबद्धादिस्तस्मिन्नुपकारमन्तरेणापि स्वजन इत्येवं या मंत्री तदुबरणादिरूपा प्रवत्तते सा द्वितीया । इतरप्रतिपन्नपूर्वपुरुषप्रतिपन्नसम्बन्धिषु स्वप्रतिपम्नेषु वा स्वजनसम्बन्धनिरपेक्षा या मैत्री सा तृतीया । सामान्ये सामान्यजने सर्वस्मिन्नेवापरिचितेऽपि हितचिन्तनरूपा प्रतिपन्नत्वसम्बन्धनिरपेक्षा सा चतुर्थी । मैत्रीमोहचासुख च संवेगवान्यहितं च तैयुता चैव स. मन्विता चैव करणेति करुणा भवति मोहोऽज्ञान तेन युता ग्लाना पथ्यवस्तुमार्गणप्रदानाभिलाषरूपा प्रथमा असु
+
For Private and Personal Use Only